पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी वृत्तं शीलं चात्मनः कायगतं शुभमशुभं च जानते। मेधा. मवि. (२) हृदयं मनः । (३) द्युलोकपृथिवीजलहृदयस्थजीवचन्द्रादित्याग्नि यमवायुरात्रिसंध्याद्वयधर्माः सर्वशरीरिणां शुभाशुभक र्मज्ञाः । दिवादीनां चाधिष्ठातृदेवताऽस्ति, सा च शरीरि ण्यैकत्रावस्थापिता तत्सर्वे जानातीत्यागमप्रामाण्याद्वेदा- न्तदर्शनं तदङ्गीकृत्येदमुक्तम् । (४) हृदयं हृदयस्थः परमात्मा । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेहतं द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्ने वै शुचिःशुचीनन् | (१) देवा दुर्गामार्तण्डादयः प्रतिमाकल्पिताः । शुचीन् कृतस्नानाचमनादिविधीन् । शुचिः प्रष्टा स्वय मपि तथाविध एव स्यात् । ऋतमिति श्लोकपूरणार्थ मेव । प्रसिद्धमन्यत् ।

  • मेधा

(२) आलेख्यादिविन्यस्तोक्तदेवसंनिधाने ब्राह्मणानां समक्षं सभ्यानां यत्नकरणेन सत्यरूपतामापनं साक्ष्ये द्विजातीन् प्रयतानुत्तराभिमुखान पूर्वाभिमुखान् वा प्रयतः सन् प्राड्विवाकः पूर्वाह्नकाले तु पृच्छेत् । गोरा. (३) एतत्सर्वे श्रावयित्वाऽनन्तरं साध्यं पृच्छेत् । मवि. (४) द्विजानिति साक्षिपुरुषोपलक्षणार्थम् । उपात्त विशेषणत्वात् । स्मृच.८८ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।। +ममु. नन्द.

+मच. ममुगतम् । * ममु. मेधागतम् । (१) मस्मृ. ८८८७; व्यमा ३३५ ऋतं (क) शुचिः (शुभे); अप.२।७३ जान् (ज:) वै (वा); व्यक. ५१ वे (वा); स्मृच.८७; पमा.१११; व्यचि.४७ उदङ्... ... वा (प्राङ्- मुखोदङ्मुखान् वाऽपि) वै (तु); स्मृचि. ४७ ऋतं द्विजान (अतन्द्रितः); नृप्र. १० ; व्यत. २१५; सवि. १५५ दृतं (न्नृपों); चन्द्र. १४३ दृतं द्विजान् (च्च तान् द्विज :) शुचिः शुचीन (शुचीन् शुचिः); व्यसौ. ४९; व्यम. १८ वै (च); सेतु. १२१; प्रका. ५७; समु. २५; विष्य. १४ साक्ष्यं ( साचिं) ऋतं ( तु तान्). (२) मस्मृ. ८८८८; गोरा. सर्वैस्तु (एभिस्तु); व्यमा. ३३०; अप. २।७५ पृच्छे (ब्रूया) पार्थिवम् (भूमिपम् ) २६३ (१) क पुनरियं तृतीया गोबीजकाञ्चनैरिति ? यदि तावत्पृच्छेदिति क्रियासंबन्धात्करणमुच्यते तदनुपपन्नम् । शब्दो हि तत्र करणम् । नार्थः । नैष दोषः । यथा गवा- दीनि प्रश्नकरणचं प्रतिपद्यन्ते तथा व्याख्येयम् । पातकै- रित्युभयशेषो विज्ञेयः । गोबीजकाञ्चनैः पातकैरिति । तेनायमर्थो भवति - गोबीजकाञ्चनविषयैः पातकप्रदर्शनैः पृच्छेदिति । गां हृत्वा हत्वा वा यत्पातकं, तद्भवति तव मिथ्यां वदतः; इति प्रश्नवाक्यं पठितव्यम् । एवं वक्ष्य- माणैः पातकैः शूद्रं पृच्छेत् । पातकशब्दस्तुं पातकप्र- दर्शनार्थेष्वभिधानेपु द्रष्टव्यो मुख्यानां प्रश्नकरणत्वा- भावादित्युक्तम् । मेधा. (२) ब्रूहीत्येवं शब्दमुच्चार्य ब्राह्मणं पृच्छेत् । सत्यमित्ये- वमभिधाय क्षत्रियम् । गोचीजसुवर्णापहारे यत्पातकं, तवा- नृतवदने तत्स्यात् इत्येवं वैश्यम् । शुद्रं वश्यमाणैः पाप- प्रतिपादकैः शब्दैः पृच्छेत् । ऋगोरा. (३) गोबीजकाञ्चनैः, एतेषां ते हानिर्मिथ्योक्ताविति । एतैः पातकैः वश्यमाणै: ब्रह्मघ्न इत्यादिभिः | +मवि. (४) उत्कृष्टब्राह्मणं सत्यं विनैव साध्यं दापयेत् । 'बहीति ब्राह्मणम्' इति मनुना विना सत्यमेव प्रश्नाभि- धानात्, 'शपथेनैकन सत्यकर्म । तदेव राजब्राह्मणसंमदि स्यादब्राह्मणानाम् इति गौतमवचनाच्च । 'सत्येन शापयेद् विप्रम् इत्यपष्टब्राहाणविषयम्, उत्कृष्टस्य गौतमेन शपथनिषेधात्, इति रत्नाकराच्च । चन्द्र. १४५ ४६ (५) गोबीजकाञ्चनानि स्पर्शयित्वेत्यर्थः । नन्द. अनृतोक्तिनिन्दा सत्योक्तिप्रशंमा च ब्रह्मनो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युब्रुवतो मृपा |

  • ममु., व्यत, मच., संतु, भाच. गौरागतम् ।

+ स्मृच, सवि. मविगतभ | वैस्तु (एभिस्तु); व्यक.०४; स्मृच.पू.; दीक. ३८; उयचि. ५० मनुनारदौ, स्मृचि. ४८; व्यत. २१५; सत्रि १५६ पू.; चन्द्र.१४५; व्यसा. ५१; वीमि. २१७३ (=) पू..; सेतु. १२१; प्रका. ५७ पू.; समु. ३५ पृ.; विष्य. १४. (१) मस्मृ.८८९; गोरा. भो ये ( मानां ) तिनः (तिनाम्); ब्यमा. ३३० प्नो (हा) लोका (लोके) नस्य (नाश्च); अप. २।७५ ध्रुव (वद) शेषं गोरावत्; व्यक. ५४ तिनः १ स्त्वपा.