पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ आह - - सर्ववर्णेष्विति । निमित्तार्था सप्तमी अवच्छेदार्था ! वा । संकरसर्ववर्णाविशिष्टैः साक्षिभिरिति। मन्च. ओत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ (१) एष एवार्थी विस्पष्टीक्रियते उत्तरेण श्लोकेन। मेधा. (२) यस्मात् शुभाशुभकर्मप्रवृत्तस्यात्मनश्रात्मैव साक्षी, तथात्मैवात्मनः शरणम् | तस्मादेनं स्वमात्मानं नराणां मध्यादुत्तमं साक्षिणमसत्याभिधानेन मावज्ञासीः केन ममैतद्दृष्टमित्येवं बुद्धिं कृत्वा । यत आत्मा तवात्र सर्वसाश्युत्तमः साक्षी विद्यते । एकस्यैवात्मनः कर्म कर्तृव्यपदेशोऽसत्यनिवृत्त्यर्थः ।

  • गोरा.

(३) आत्मा परमात्मा, आत्मनः शरीरस्य जीवस्य च। साक्षी चेष्टितसाक्षात्कारी । गतिज्ञीनहेतुः | माव संस्था आत्मना दृष्टस्य विपरीताभिधानात् । +मवि. (४) तन्मिथ्यात्वापरिज्ञानात्कथं प्रत्यवैति साक्षी ? तत्राह - आत्मेति त्रिभिः । आत्मा जीवः । मिथ्योक्तं मयेत्यनुसंधत्तेऽवश्यम् । गतिर्गमनसाधनं, तत्पुण्या दिना तत्तल्लोकावाप्तेः । मावसंस्थाः आत्मानं कथं पश्य- न्तीति मावजानीहि । उत्तमं अत्यन्तविजनेऽपि साक्षात् द्रष्टृत्वात् । मच. . मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ व्यवहारकाण्डम् तथा

  • ममु.

गोरावत् । + नन्द, भाच मविगतम् । (१) मस्मृ.८ १८४; शुनी. ४।६९८-६९९ त्मा (त्मैव ह्या) क्षिण (क्षित्व); अप. २१७५ गतिरात्मा तथात्मनः (सात्मैव गतिरात्मनः); व्यक. ५१ क्षिण (क्षित्व ); स्मृच.८६ स्वमा (त्वमा); पमा.१०९; व्यचि. ४८ स्वमा (तमा) क्षिण (क्षित्व); स्मृचि. ४७ स्वमा (त्वमा) णमुत्तमम् (त्वमागतम्); सवि. १५८ स्मृचवत् ; चन्द्र. १४६ स्मृचवत् ; व्यसौ. ४९ : व्यप्र. १२७; प्रका.५५ स्मृचवत् ; समु. ३४. (२) मस्मृ.८।८५; शुनी.४।६९९-७०० कृतो (कारी ) न: ( माम् ) तु (च) स्वस्यैवा ( तथा ह्य); गोरा. व ( इमी) नांस्तु (तांश्च ) ; अप. २१७५ तांस्तु ( तांश्च ) स्यैवा (श्चैवा); व्यक. ५१ अपवत्; स्मृच.८६ स्वस्यै (यस्यै) रुत्रः (रुषा:); पमा.१०९ स्यैवा (श्चैवा); व्यचि. ४८ तिनः ( ह नः) स्वस्यै (यश्चै); स्मृचि.४७ अपवत्; चन्द्र. १४७ कश्चि ...नः ( मां कश्चित्प्रपश्यति) शेषं अपवत् ; व्यसौ. ५०. अपवत् ; (१) नः शब्दो व्यवहितः । पापकृतः कुटादि- कारिण एवं जानते न कश्चिदस्मान् पश्यतीति । इति कारेण मन्यतेर्वाक्यार्थः कर्मेति प्रतिपाद्यते । न नः कश्चि पश्यतीत्येष वाक्यार्थः । तांस्तु देवा वक्ष्यमाणाः पश्यन्ति । स्वस्थान्तरात्मा । तदुक्तम्- 'आत्मैव ह्यात्मनः साक्षी' इति । ननु कः पुनरयं पापचारी तस्य कोऽन्यो द्रष्टा ? यावताऽऽत्मैव कर्ता शुभाशुभानां चान्तरपूरुषो द्रष्टेति | सत्यम् तस्यैव देवतात्वमध्यारोप्य भेदेन कर्म- कर्तृव्यपदेशोऽनृतनिवृत्त्यर्थः । देवतारूपत्वं जानीध्व तात्विकमात्मीयमान्तरं रूपं, शारीरं, तथा बाह्यमना- त्मीयमसारं, एतदुपभोगार्थं मा दुष्कृतं कारिति प्रोत्साह्यते । अतो 'माऽवमंस्थाः स्वमात्मानम्' माऽवशा- सीर्नृणां साक्षिणमुत्तमम् । अन्य हि साक्षी अस्मिन्नेव लोके, अयं तु मृतस्यापि साध्यं ददाति । तस्मादेतस्माद् भेतव्यम् । असत्यवादी कदाचिन्मन्यते, आत्मान्तरं प्रतिपन्नस्य किमेष मे द्रष्टाऽपि करिष्यतीति, तन्न, 'गति- रात्मा तथाऽऽत्मनः' । आत्मानमन्तरेणान्या गतिर्नास्ति । नहिं द्वावात्मानावेकस्य भवतः । अन्ये तु मन्यन्ते - परमात्मा साक्षी संसार्यात्मानो नियोज्या इति भेदः । मेधा. (२) देवा इन्द्रियस्थाः सूर्यादयः । आन्तरपूरुषः । परमात्मा । मवि. 9 ' द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । रात्रिः सन्ध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ।। (१) के पुनस्ते देवा रहस्यपि प्रच्छन्नं पापमाचरन्तं ये पश्यन्त्यत आह-ग्रौरिति । हृदयशब्देन हृदयायतनो लि ङ्गपुरुष उच्यते । देवादीनां द्रष्टृत्वं अचेतनेषु चैतन्यमारो- प्यते । पृथिवी भारावतरणाय ब्रह्माणमुपागमदिति वर्ण्यते । सर्वगतत्वात्तेषां न किञ्चिदप्रत्ययमस्तीति सर्वशरीरिणां व्यप्र. १२७ पमावत् ; विता. १७१ अपवत् ; प्रका. ५५ स्वस्यै ( यश्चै); समु.३४ स्मृचवत्. (१) मस्मृ.८१८६; अप. २।७५; व्यक. ५१; स्मृच. ८६ संध्ये च (संध्याश्च); पमा. १०९; व्यचि. ४८; स्मृचि.४७; नृम.१० ; चन्द्र.१४७ न्द्रार्काग्नियमा (न्द्रादित्यानला); ब्यसौ. ५०९ व्यप्र. १२७; विता. १७१; प्रका. ५६ ध्ये (ध्या); समु.३४. १ नासत्यवादिना कदाचिन्मन्यन्ते । २अचैतन्या श्रुव्याऽरोज्यते ।