पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० व्यवहारकाण्डम् +गोरा. साक्ष्यं निषिद्धमतोऽत्रापि कथं तद्वचनान्निश्चय इत्यत | राजन्यपि संभवति पृच्छति विविनक्तीति तथाऽपि आह - बालवृद्धातुराणामिति । भेदेन प्रयोगदर्शनम् – 'अमात्यः प्राड्विवाको वा यः सोहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । कुर्यात् कार्यमन्यथा' इति । पृच्छतीति प्राट् 'क्विब्व- वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ चिप्रच्छयायतस्तु कटपुजुश्रीणां दीर्घोऽसंप्रसारणं चेति प्राट् । विशेषेण धर्मसङ्कटेषु विवेक्तीति विवाकैः । 'कृत्य- ल्युटो बहुलम्' इति कर्तरि घञ् । 'चजोः कुपिण्यतोः' इति कुत्वम् । प्राट् चासौ विवाकश्च प्राड्विवाकः । मेधा. (२) सभामध्यं साक्षिणः संप्राप्तान् अर्थिप्रत्यर्थि समक्षं राजाधिकृतो ब्राह्मणः प्रियं कुर्वन् वक्ष्यमाणप्रका- रेण पृच्छेत् । (१) सहो बलं तदाश्रित्य यत्क्रियते तत्साहसम् । राजवाल्लभ्येन, महापक्षतया, स्वशरीरबलेन, बलवदा- श्रयेण वा यदकार्यकरणं तत्साहसम् । यथा - वस्त्रपाट। नाभिदाहकेशच्छेदादि, अन्यत् प्रसिद्धम् । अत्र सक्षिणो न परीक्ष्याः । 'गृहिण: पुत्रिणः' इत्येवमादिरूपपरीक्षाऽत्र प्रतिषिध्यते । या तु व्यभिचारहेतुतया शक्यते रागद्वेषधनलोभादिरूपा सा कर्तव्यैव | दृष्टमूलत्वादस्याः स्मृतेरित्युक्तम् । xमेधा.

  • गोरा.

(३) अनुयुञ्जीत यथार्थकथनोन्मुखान् कुर्वीत । (२) 'स्त्रियाऽप्यसंभवे कार्यम्' इत्यस्यैवायमुदाहरण- प्रपञ्चः । ममु. साक्षिप्रश्न विधि: संभान्तः साक्षिणः सर्वानार्थ प्रत्यर्थिसंनिधौ प्राविवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् || (१) सभायामन्तः सभान्तः । शौण्डादित्वात् समासः । व्यवहारदेशगता उभयोरर्थिप्रत्यर्थिनोः संनिधानेऽनुयो क्तव्या वक्ष्यमाणेन विधिना। सान्त्वयन् अपरुपं ब्रुर्वन् । पारुष्येण हि प्राड्विवाकाद्विभ्यतोऽप्रकृतिस्थाः न सर्वे स्मरेयुः, संस्कारभ्रंशहेतुत्वाद्भयस्य । प्राविवाको राज्ञा व्यवहारदर्शनाधिकृतो रूढयोच्यते । यद्यप्यवयवाओं + गमु. गोरावत् मेधावच्च । x गोरा, स्मृच, मच. मेधागतम् । स्मृच.८५ (४) अनुयुञ्जीत पृच्छेत् । अनेन वक्ष्यमाणेन विधिना धर्मोपदेशेन सान्त्वयन् । मच. भाच. (५) अनुयुञ्जीत आज्ञापयेत् । यद्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद् ब्रूत सर्व सत्येन युष्माकं ह्यत्र साक्षिता ॥ (१) यजानीथ अस्मिन् व्यवहारवस्तुनि अनयो- मिथः अस्मदप्रत्यक्षं रहसि वा चेष्टितं वृत्तं तत्सर्व सत्येन तथ्येन ब्रूत कथयत । युष्माकं ह्यत्र साक्षिता भवतामत्र प्रामाण्यम् । युष्मद्रचनाधीने सत्यानृते इत्यनेन प्रोत्सा- ह्यन्ते साक्षिभूताः । अस्मिन् कार्य इति सामान्य निर्देशे ऽप्यखिलवस्तुश्रावणं सामर्थ्याद्रष्टव्यम् । न ह्यश्रुत विशेषाः प्रश्नविषयं वेदितुमर्हन्तीति । xमेधा. मच. (२) अनयोरर्थिप्रत्यर्थिनोः । सत्यं साक्ष्ये ब्रुवन् साक्षी लोकानाप्नोति पुष्कलान् । इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥

  • ममु. गोरावत् । ÷ वेत्थेति रूपमशुद्धं प्रतिभाति ।

x गोरा, ममु. मेधागतम् । (१) मस्मृ. ८ |७२; व्यमा ३२७ मनुनारदौ; स्मृच. ७९ च सर्वे (तु सर्वे); पमा. १०१स्तेय (स्तेये) व्याघ्रः; व्यचि. ४५; स्मृचि. ४६ स्मृचवत्; चन्द्र. १४१; व्यसौ.४७; व्यप्र. १२०; प्रका. ५१ स्मृचवत् ; समु. ३० स्मृचवत्. (२) मस्मृ. ८।७९ क.घ. पुस्तकयो: सर्वान् ( प्राप्तान्) ऽनेन (तेन) इति पाठः, ख.ग. पुस्तकयोः सर्वान् ( प्राप्तान्) इति पाठ:; व्यमा. ३२९ सर्वा ( प्राप्ता) पू.; अप. २।७५ व्यमावत् ; व्यक.५१ सर्वा (पूर्वा); स्मृच.८५; पमा १०७ ऽनुयु (नियु); व्यचि. ४७; स्मृचि ४७; व्यसौ.४ १.४९; व्यम. (२) मस्मृ. ८/८१ ख. पुस्तके आप्नोति पुष्कलान् ( प्राप्नो- १८; विता. १७१ उत्त.; प्रका. ५५ पमावत; समु. ३३; त्यनिन्दितान् ) इति पाठ:; शुनी. ४/६९६-६९७; अप. भाच. ऽनु (नि). २।७५ ब्रुव (वद); व्यक.५१ सत्यं (सम्यक् ) वागेषा (वाग्यथा); १ च. २ वेक्ती. ३ ट: ४ भृते. १ (०). २ स्थानं. (१) मस्मृ.८८०१ अप. २।७५; व्यक. ५१ वेत्थ ( रखें) युष्मा (ह्यस्मा); स्मृच.८ ५ वेत्थ (वित्थ); पमा. १०८ ; व्यचि. ४७ तद्... सत्येन (ब्रूयुः सर्वमशेषेण); स्मृचि. ४७; व्यसौ. ४९; व्यम. १८; विता. १७१; प्रका. ५५ स्मृचवत्; समु. ३३ स्मृचवत्.