पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ व्यवहारकाण्डम् व्यमा. ३१९ व्यपयन्त्यतः स्वाभाविकमस्थैर्य तिष्ठेदेव । यथा आमंया- च पाठे अलुब्धत्वमात्रेणैकस्य साक्षित्वं न बाच्यम् । विनो घृतादिनोत्पन्नेऽप्यग्नेः स्थैर्ये स्वल्पेनापि प्रेमादेन पुनः अलुब्धस्यापि स्नेहवैरादिनाऽभिधानसंभवात् । निर्दोष सहजामयावितानुवृत्तिः अतोऽनया शङ्कया गुणवतीष्वपि । मात्रपरमलुब्धपदमिति चेन्न, निर्दोषस्य सकलगुण- तासु नाश्वासः । यत्तु 'स्त्रियाऽप्यसंभवे कार्यमिति, तत् संपन्नस्यापि उभयानुमतिसत्वेनैव विष्णुप्रभृतिभिर्ग्रहण- यत्र तत्क्षणादेव पृच्छयन्ते । यत्रेयमाशङ्का न भवति केन- प्रतिपादनात् । तस्माद् वृथाऽन्यथापाठकल्पना । अत चिदासां संचलितं मन इति । यत्र तु कालव्यवधानं एव उभयानुमतः एकः साक्षीति विश्वरूपप्रभृतीनां तत्र जीयमानेन कदाचिदनुकूल्यन्ते इति न क्वचित् | व्याख्यानमादरणीयम् । अलुब्धपाठे वा निक्षेपादिवर्ण- साक्षिण्यैः । दोषैश्चान्येऽपि ये वृताः । रोगादिभिर्दोषैर्ये विषयं वर्णनीयम् । स्त्रीभ्योऽन्येऽपि पुरुषा वृता आक्रान्ता भूयिष्ठदोषा इत्यर्थः। के पुनरमी दोपा नाम ? उक्तं च - रागादयः शास्त्रप्रति षिद्धाः शङ्क्यमानव्यभिचारहेतुभावाः । यद्यपि केवलेन स्वशब्देनैवोक्ता दोषाः तथाप्यनुक्तपरिग्रहार्थमिदमपुनरु- क्तम् । सामान्यविशेषाभिधानं हि सर्वत्र ग्रन्थकारा अनु मन्यन्ते । अन्ये त्वकारप्रश्लेषेणालुब्धोऽप्येको न साक्षी किं पुनर्लुब्ध इत्येत्रमाचक्षते । तथा च द्वयोरभ्यनुज्ञानं भवति । शुच्य इतीकारो दुर्लभो 'वोतो गुणवचनात्' इति विधानात् । कृदिकारादिति केचित्समर्थयन्ते । मेधा. (४) एकोऽप्यलुब्धः पुमान् । शुच्य: अलुब्धा अपि । दोषैश्चान्येऽपि ये वृताः, अर्थसंबन्धित्वादिभिस्तेऽपि न बहवः साक्षिणः । एकस्मिन्नलुब्धेऽविपरीतवादिनि सति । (२) लोभवानेक: साक्षी न भवति । एवं चालुब्धो- इत्यन्तगुणवान् कस्याञ्चिदवस्थायां एको भवति । स्त्रियश्चास्थिरत्वाच्चापल्यात् बह्वयोऽपि अर्थशौचयुक्ता अपि साक्षिण्यो न भवन्ति, एवं ऋणादानादौ स्वस्थे व्यवहारे । आत्ययिके 'तृत्तं स्त्रियाऽप्यसंभवे कार्यमि'ति । एवमन्येऽपि अशुच्यादिभि: व्याप्तास्तेऽपि स्वस्थ- व्यवहारे साक्षिणो न भवेयुः । गोरा. (३) यत्तु मनुवचनं एक इति तदपि लुब्धस्यैक स्यासाक्षित्वं बोधयति, न तु तन्निषेधमुखेनालुब्धस्य तस्यो- मयानुमतिमन्तरेणाऽपि साक्षित्वं ज्ञापयति, पूर्वोक्तवचन जातविरोधात् । तेनायमर्थ:- प्रमाणासिद्धेऽलुब्धत्वे उभ यानुमतावप्येकः साक्षी न ग्राह्यः । भ्रान्त्याऽन्यतरस्यानु मतिसंभवे तद्वचनेन निर्णये धर्मविरोधापत्तेः । अत एव च लुब्धमात्रोपादानमुभयानुमतौ सत्यामपि ग्रहणविरो- धार्थ, लुब्धपदं च दोषमात्रोपलक्षकम् | बहूनां सदो षत्वे उभयानुमतानां ग्रहणं कार्यम् । निर्दोषस्तूभयानु- मतिमन्तरेणापि ग्राह्य इत्येतदर्थ त्र्यवराणां विधानम् । एकोऽप्यलुब्धः साक्षी स्यादित्यनाकरम् । सत्यपि १ प्रमादे. २ न्य: ३ ता. ४ देका. मवि. (५) एकोऽलुब्ध इत्यत्राकारप्रश्लेषो द्रष्टव्यः । एको ऽपि साक्षी लोभादिरहितः स्यात् । अत एव व्यासः---- 'शुचिक्रियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । प्रमाणमेको ऽपि भवेत् साहसेषु विशेषतः' | मेधातिथिगोविन्दराजा भ्याम् 'एको लुब्धस्त्वसाक्षी स्यात्' इति पठितं व्याख्यातं ÷ममु. च । (६) एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकधृत- पाट: । एको लुब्धस्त्वसाक्षी स्यादिति जीमूतवाहनधृत- पाठस्तु न युक्तः, लुब्धश्चेद्बहवोऽप्यसाक्षिणो भवितुमर्ह- न्तीति एकपदव्यर्थतापत्तः । भवतु वा तपाठः । तथापि एक इत्यनुरोधात् तन्निषेधमुखेनालुब्धस्यैक स्थानुमतिसत्वे धर्मवित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो न विरोधः । अत एव विश्वरूपप्रभृतीनां उभयानुमत एक एव साक्षीति व्याख्याने धर्मविदिति नोक्तम् । दोषैः स्तेया- दिभिः ।

  • व्यत.२१३

(७) एको लुब्धस्त्वसाक्षीति मेधातिथिनान्याभिमत त्वेनेमं पाठमभिप्रेत्य---'अन्ये त्वकारप्रश्लेषेणालुब्धो उप्येको न साक्षी किं पुनर्लुब्ध इत्येवं व्याचक्षते, तदा द्वयो- रम्यनुज्ञानं भवति । स्त्रियस्त्रलुब्धा बह्वयोऽपि न साक्ष्याः किमुताशुचय' इति भणितम् । तत्र अन्ये त्वित्यस्वरसबी- जमेकस्य प्रागेव निरस्तत्वात् । स्त्रीसाक्ष्यपर्युदासायानुवादे तु यथोक्तपाठेऽप्युपपत्तेस्तत्र चैकस्यालुब्धस्य पुंस्त्वेन ÷ शेपं गोरागतम् । मन्त्र, भाच. ममुगतम् ।

  • सेतु. व्यतवत् ।

x इदं वाक्यं मुद्रितमेधातिथौ नोपलभ्यते ।