पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी न श्रमार्तो न कामाता न क्रुद्धो नापि तस्करः || (१) आर्तो बन्धुधनादिनाशेन । मत्तो मद्यमदक्षीत्रः । अपस्मारगृहीत उन्मत्तः पिशाचकी । क्षुत्तृष्णोपपीडितो 'बुभुक्षापिपासाभ्यां व्यथितः । श्रमः कायचेष्टाधिक्येन दूराध्वगमनयुद्धादिनोत्पन्नस्तेनार्तः पीडितः । कामः स्त्रींसङ्गामिलाषस्तेनाऽर्तो विप्रलब्धोऽत्यन्तसंयोगी वा द्वाप प्रत्ययौ । चित्तोपत्तत्साधने च विप्र- लम्भाशङ्कया च । क्रुद्धोऽन्यस्मिन्नपि बहुतरोधः । स हि क्रोधेन व्याप्तचित्तत्वान्न यावदनुभवति नाप्यनु. भूतं स्मरति । तस्करश्चौरः । यद्यप्यसौ विकर्मकृत्तथापि भेदोपादानाद् गोचलीवर्दन्यायो द्रष्टव्यः । #मेधा. (२) एते चार्तत्वादयः साक्षिकरणकाले दोषाः । तस्करः साक्ष्यकाले दृष्टपरार्थापहारः । (३) तस्करः सुरुङ्गादेर्निर्माता । (४) आर्ताद्यष्टसु स्मृतिलोपः प्रसिद्धः । उक्तासाक्षित्वप्रतिप्रसवः । स्त्रीणान्तु सर्वदैवासाक्षित्वम्। दुष्टानां च । अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चाऽत्यये ॥ मवि. सवि. १३९ Xमच. (१) अन्तर्वेश्मनि यत्कार्यमतर्कितोपनतं वाग्दण्ड- पारुण्यसंग्रहस्तेयसाहसादिरूपमरण्ये वा तादृशमेव, शरीरे च पीड्यमाने, तत्काले दस्युमिरन्यैर्वा यतः कुत- श्चिद् गृहीतं (यो वा धननिमित्तं प्रतिभूत्वेन स्थापितो न च साक्षिणामेव सर्वो, राजपुरुषादिकं न चोपद्रवन्ति ? ) रहसि चोक्तो वाऽर्थमाददते अप्रकाश, तादृशे विषये यः कश्चिदनुभावी स साक्षित्वेन ग्रहीतव्यः । तर्हि यावता कालेन यथोक्तलक्षणाः साक्षिणो लभ्यन्ते तावन्तं कालं न प्रतिपालयन्ति । अनुभावी साक्षाद् द्रष्टा । यः कश्चि-

  • गोरा., ममु. मेभागतम् । x शेषं मेधागतम् ।

÷ गोरा. अशुद्धिसंदेहान्नोद्धृतम् । ११७ नापि (नाति); बाल. २१८०; प्रका. ५० बृहस्पति: ; समु. २८. (१) मस्मृ.८/६९; व्यमा. ३२८ चा (वा) उत्त.; अप. २|७२ चा (वा); व्यक. ४९; स्मृच.७९; स्मृसा. १०३; स्मृचि.४७ उत्त.; व्यत. २११ तु (च) पू.: २१४ पिचा- त्यये (त्ययेऽपि च) उत्त.; व्यसौ. ४७; व्यप्र. १२१ अपवत् ; सेतु. ११५ व्यतवत्, पृ.: १२१ उत्त.; प्रका. ५०; समु. २९. म्भोs. २ गो द्वा. ३ तावत्प्र. ४ वि. १ व्य. का. ३३ २५७ दिति न जातिनियमः । सादृश्यं च तदा नास्तीत्याह । अन्तर्वेश्मनीति विरलजनोपलक्षणार्थम् । तेन शून्यदेवता- यतनादीन्यपि विरलजनानि गृह्यन्ते । तथा चारण्यग्रहण- मस्यैवार्थस्य प्रदर्शनार्थम् । अन्ये तु शरीरस्यापि चात्यय इत्यन्यथा व्याख्यानयन्ति । कार्यशरीरस्यातिपाते यः कश्चित्साक्षी, यत्कार्य तदानीं अनुष्ठीयमानमतिपतत्युत्तर- कालमशक्यानुष्ठानं तत्र साक्षिणां जातिलिङ्कवयःसादृश्य संबन्धाभावादिनियमो नास्ति । एतदेवोत्तरेण दर्श- मेधा. यति । (२) अनुभावी, येन तत्कार्य प्रसङ्गादण्यनुभूतम् । यः कश्रिदधमोऽपि । अन्तर्वेश्मन्यरण्य इत्यसंभवत्पुरुषा न्तरदेशोपलक्षणम् । शरीरस्यात्यये तत्साश्वकरणे तदैव यदि मृत्युस्तदापीत्यर्थः । मवि. स्मृच.७९ (३) अनुभावी कार्याभिज्ञः । (४) गृहाभ्यन्तरेऽरण्यादौ वा चौरादिकृतोपद्रवे देहो- पघाते वा आतताय्यादिकृते यः कश्चिदुपलभ्यते वादिनो- रेव साक्षी भवति, न तु ऋणादानादिवदुक्तलक्षणोपेतः । ममु. नन्द. (५) अत्यये पीडायाम् । ऐकोऽलुब्धस्तु साक्षी स्याद्ब्रह्वषः शुच्यो- पि न स्त्रियः। स्त्रीबुद्धेरस्थिरत्वात्तु दोपैश्चान्येऽपि ये वृताः || (१) एकस्य पुनः प्रतिषेधो लोभादिरहितस्य प्रतिप्र- सवार्थः । तेन सत्यवादितथा निश्चित एकोऽपि साक्षी भवत्येव । स्त्रियस्तु न कथंचित्माध्यमर्हन्ति अल्पा वा बयो वा । झुच्योऽपीति गुणवत्योऽपीत्यर्थः । अत्र हेतुः स्त्रीबुद्धेरस्थिरत्वादिति । प्रकृतिरेषा स्त्रीणां यद् बुद्धेचा पलम् । गुणास्तु यत्नोपार्जिता अपि प्रमादालस्यादिना (१) मस्मृ.८१७७ मेधातिथिभाष्यावलोकनात् 'एको लुब्ध- रत्वसाक्षी स्यात्' इति पाठ: प्रतायते;व्यमा. ३१९ लुब्धस्तु ( प्यलुब्ध:) श्वान्ये (रन्ये); व्यक. ४९; स्मृच. ७९ स्तु (स्त्व) प्रथमपादः; पमा. १०० न्येऽपि (न्यैश्च ) नारद:; व्यचि.४० व्यमावत् ; स्मृचि. ४३ त्वात्तु (त्वाच); व्यत. २१३ व्यमावत् । चन्द्र.१३४ लुब्धस्तु (प्यलब्ध:) च्योऽपि (द्धाश्च) पू.3 व्यसौ. ४७ नारदः; व्यप्र. ११६ स्मृचिवत्; सेतु. ११८ लुब्धस्तु (प्यलुब्धः) त्वात्त (त्वाच्च); प्रका.५१ नारदः; समु. ३० नारदः; विव्य. ११ त्वात्तु (त्वाच्च ) श्वान्ये (रन्ये). १ सदृशं च. २ (०). ३ श्यकसं.