पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ वेदपाठको यस्त्वध्ययनतत्परः स इह गृह्यते । अथवा श्रोत्रियत्वं कर्मानुष्ठानोपलक्षणार्थम् । तेनानुष्ठानपरस्य तद्विरोधतया प्रतिषेधः । लिङ्गस्थो ब्रह्मचारी | परिव्रा- जक्रपाखण्डलिङ्गधारिणस्तु कुशास्त्रवर्तित्वादेवाप्राप्ताः । सङ्गेभ्यो विनिर्गता वेदसंन्यासिनो गृहस्थाः। सङ्गो लालस- तया विषयोपभोगो, दृष्टार्थकर्मारम्भो वा । xमेधा. व्यवहारकाण्डम् (२) राजा प्रभुत्वाद्व्यवहारष्टृत्वाच शास्त्रधर्मेण च प्रष्टुमशक्यत्वात् न साक्षी कार्यः । सूपकारनटादयश्च । वेदसंन्यासिनो गृहस्था एते धर्मपरा न कार्याः । नटाद- यश्च प्रायेणार्थपराः स्वकर्मग्रस्ताश्च व्यग्राश्च ते न कार्या: । श्रोत्रियः, ब्रह्मचारितापसभिक्षवश्च लिङ्गस्था: सङ्गवर्जि- ताश्च न कार्याः । श्रोत्रियग्रहणादध्ययनानुष्ठानरहितस्य ब्राह्मणस्य न निषेधः । गोरा. (३) न नृपतिः, तस्य बहुव्यासक्तत्वेनाऽस्मरणात् । लिङ्गस्थः परिव्राजकादिः । सङ्गनिर्गतः सर्वदैकान्तसेव नादिशील: । मवि. (४) सङ्गभ्यो विनिर्गतः संन्यासीति केचित्, कुटुम्ब- बहिष्कृतः मण्डलाच बहिष्कृत इति वा, लिङ्गस्थपन संन्यासिनो ग्रहणात् । मच (५) नृपतेरसाक्षित्वं कृताभिप्रायेणातो न प्राक्तन- नारदोक्तिविरोधः । व्यप्र. ११७ (६) राज्ञः साक्षित्वे शपथादिना लाघवं संभवेदिति राज्ञः प्रतिषेधः । श्रोत्रियादीनां त्रयाणामाह्वाने धर्मपीडा स्यादिति प्रतिषेधः । नन्द. नांध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुनैको नान्त्यो न विकलेन्द्रियः || (१) अध्यधीनशब्दोऽत्यन्तपरतन्त्रगर्भदासादौ रूढ्या वर्तते । अन्ये तु तुल्यसंहितत्वादध्याधीन इति पठन्ति । अध्याधीनो बन्धकीकृतः । वक्तव्योऽनुशास्यः शिष्य- x स्मृच. मेधागतं गोरागतं मविगतं च । ममु., भाच. मेधागतम् । (१) मस्ट. ८ । ६६ ; व्यक. ४६; स्मृच. ७७ स्युर्न (स्युन); पमा. ९७ नाध्य (नान्या); स्मृचि. ४६ धीनो न ( भीनश्च ) उत्तरार्धे (न मूढो न तथा गोपो वृद्धो न विकलेन्द्रियः); नृप्र. १० पमावत् ; सवि. १३९ लोकार्थी व्यत्यासेन पठितौ; ब्यसौ.४४; ब्यप्र.११६-११७ नाथ्य (अध्य) नान्त्यो (नाप्तो); बाल. २१८०; प्रका. ५० बृहस्पतिः; समु. २८. पुत्रादिः, आचार्याधीनत्वात् । अथवा कुष्ठादिना कुत्सित- कायः | दस्युः भृतिदासः वैतनिकः । स ह्युप॑दासयति कर्माणीति नैरुक्ते निरुक्तः | तस्य च दिवसभृतत्वान्ना- यन्तपारतन्त्र्य मस्तीति पृथगुपदेशः क्रियते । कर्मजीवन- वापत्तौ तथाविधानां जीविकोच्छेद: लघुवृत्तित्वाच्च भादिसंभवेनाप्रत्ययितताऽपि । चौरस्य तु शब्दान्तरो- आगदानान्न दस्युग्रहणेन ग्रहणम् । कठिनहृदयो वा दस्युः क्रूरचेष्ट: । विकर्मकृच्छास्त्रविरुद्धं यः कर्म करोति । यथा ब्राह्मण: क्षत्रियवृत्तिं वैश्यो वेत्यादि । वृद्धो वयःपरि- गामादसंस्मृतिः । शिशुर्बालोऽप्राप्तव्यवहारः । एवं व्यवर- ग्रहणेनैकस्याप्राप्तेः प्रतिषेधो द्वयोः कस्यांचिदवस्था- यामभ्यनुज्ञानार्थः । यथा त्रिहस्ताचारपत्रे, यद्यपि तत्र तृतीय लेखको भवति तथापि लेखमात्रस्य व्यापारो न साक्षित्व इति कस्यचिदियमाशङ्का स्यात् । अन्त्यो बर्बर- चण्डालादिः । स्वधर्मादन्यत्र शुद्रयोनित्वेन प्राप्तस्य प्रतिषेधः । विकलेन्द्रियोऽन्धबधिरादिः शरीरपीडयोप- लब्धिविकलत्वाच्च ।

  • मेधा.

(२) न वक्तव्यः, सर्वकर्मदोषाद् गर्हणीयः । प्रति- पिद्धकर्मकृदनाश्वासात् । न वृद्धः अतिक्रान्तब्यवहारक- त्वात् । एकोऽपि न, नाशप्रवासाशङ्कया। तस्य व्यवरें रिति निषेधसिद्धौ कस्यांचिदवस्थायां द्वयोरभ्यनुज्ञानार्थ वचनम् । अन्त्यश्चाण्डालादिः, धर्मानभिज्ञत्वात् ।+गोरा. (३) विकर्मकृत् सूनादिः । xमवि. (४) आध्यधीनो मानसव्याधिविह्वलः । एको विवाद- Xस्मृच.७७ (५) दस्युः पश्यतोहरः । सवि. १३९ (६) दस्युनजातिः । पूर्व साक्षिणां व्यवरत्वमुक्तं, अत्रैकत्वं प्रतिषिद्धम् । तेनायमर्थो गम्यते । व्यधिक त्वमुत्तमः पक्षः, त्र्यवरत्वं मध्यमः, द्वित्वमधमः, न कदा- चिदप्येक इति । नन्द. नौर्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । मानाभ्यामननुमतः । ऋव्यप्र., भाच. पदार्थो मेधावत् + शेषं मेधागतम् । ममु., मच. पदार्थ: गोरावत् । x शेषं मेधागतम् । (१) मस्मृ. ८।६ ७; व्यक. ४६; स्मृच. ७७; पमा. ९७; नृप्र. १० पू.) सवि. १३९; स्मृचि. ४६; व्यसौ. ४४; व्यप्र. १ पादा. २ यां सभ्य ३ रोप क