पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी दीनां तादृशा एवान्त्ययोनयः । अन्ते भषा अन्त्याः । सा योनिरुत्पत्तिकारणं येषामिति विग्रहः । प्रदर्शनं चैतत् ये समाना जातिशिल्पशीलादिभिस्तेषामिहानु ‘क्तानामपि वणिक्कारुकुशीलवादीनां हेतोः समान- वात् । मेधा. (२) एतद्दोषविरहे चाण्डालादयोऽपि ग्राह्या इत्येत दर्थं स्त्रीणामित्यादि प्रतिषेधः । सन्तोऽसंभावितदोषाः । मित्येवमनुक्तेऽपि भवत्येव साक्षी, समक्षदर्शनात्साक्षादनु. भैवाच्छ्रवणाच्च । समक्षशब्दानुषङ्गः कर्तव्यः । यत्कुत- श्विदेकेन श्रूयते, ततोऽन्येन तत्परम्पराश्रुतं, तेन परम्परा- श्रात्री न साक्षी । यथैतेनेदमकार्य कृतमिदमस्मै वा धारयतीति लोकप्रसिद्धयाऽवेगतं, न तु प्रमाणतः । तत्र समनदर्शनं साक्षादनुभवनमर्थविपयम् । ऋणप्रयोगदण्ड- पारुण्यादि साक्षाद्दृष्टं चक्षुर्व्यापारेण, वाक्पारुष्यं तथे- दमस्मान्मया गृहीतमित्येवमादिविषयं शब्दश्रवणम् | (३) स्त्रीणामन्योन्यव्यवहारे ऋणादानादौ स्त्रियः यद्यपि, हशिरुपलब्धिमात्रवचनः, तथापि वृत्तानुरोधि- मवि. तया श्रोत्रज्ञानं श्रवणं भेदेनोपात्तम् । एतावच्चात्र विव क्षितम् । प्रमाणतो येनानुभूतं स साक्षी । समक्षशब्द- ग्रहणं प्रमाणमात्रोपलक्षगार्थम् । तेनानुमानादिनाऽप्यनु- भूतमनुभूतमेव अत आप्तागमात् श्रुतमप्रत्यक्षमपि प्रमाणम् | उत्तरस्तु श्लोकार्धाऽनुवाद एव । सत्यवचनस्य विहितत्वात् । असत्यवादिनो धर्मार्थहानेच प्रमाणान्त- साक्षिण्यो भवन्ति । द्विजानां ब्राह्मणक्षत्रियविशां सदृशाः सजातीयाः साक्षिणः स्युः । एवं शूद्राः साधवः शूद्राणां चाण्डालादीनां चाण्डालादयः साक्षिणो भवेयुः । एतच्च मजातीयसाक्ष्यभिधानम् । उक्तलक्षणसजातीयसाक्ष्य संभवे विजातीया अपि साक्षिणो भवन्ति । अत एव याज्ञवल्क्यः – 'यथाजाति यथावर्ण सर्वे सर्वेषु वा स्मृताः' । ममु. (४) उक्तेषु प्रतिप्रसवतया व्यवस्थितिमाह - स्त्रीणा मिति | सन्तो द्विजशुश्रूषादिरताः । मच. (५) स्त्रीणामसाक्षित्वस्य वक्ष्यमाणस्यायमपवादः । नन्द. साक्षिनिरुक्तिः । सत्योक्तिप्रशंसा | संमदर्शनात्साक्ष्यं श्रवणाचैव सिध्यति । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ (१) ननु च 'अनुभावी तु यः कश्चित्' इत्यनेनोक्त मेवैतत्कथं चान्यथासिद्धिराशक्यते येनेदमुच्यते दर्शन श्रवणाभ्यां साक्ष्य सिद्धिरिति । अत्रोच्यते साक्षी व्यव हरियता कर्तव्यः, त्वं मे साक्षी भविष्यसि इत्युक्तम् । तत्र य एवमनुक्तः स न प्राप्नोति एवमर्थमिदमुच्यते । यस्तत्र संनिहितः कथञ्चिदनुभविता त्वं स्मर्तुमर्हस्यावयोरमुमर्थ (१) मस्मृ. ८।७४; मिता.२ ६८ पू. व्यमा. ३१७ पू.; व्यक. ४१ पू., ५६ उत्त.; स्मृच. ७५पू.:८५; मा.९३साक्ष्यं (साक्षी) पू.; दीक.३८.पू.; व्यचि. ३५पू.; नृप्र.९ पृ. ; व्यत. २११ .पू.; सवि. १४१पू., पितामहः; व्यसौ. ३९ पू.; व्यप्र. १०६ पू.; व्यउ.४७ पू.; विता. १५६ पू.; राकौ. ४०१ पृ.; सेतु. ११५ पू.; प्रका.४८ मक्ष (मक्षं) पू., ५५ उत्त.; समु. २७ पृ., ३३ उत्त. २५३ रावगतत्वात् ।

  • मेधा,

(२) चक्षुग्रो माक्षादर्शनात्, श्रोत्रग्राह्ये च साक्षात् श्रवणात् माक्ष्यं सिध्यति । सत्यवचनेन धर्मात्यादाहण्डा- गोरा. भावः । (३) द्वयमपि यदि वादिद्वयसंनिधिः । व्यमा. ३१७ (४) श्रवणाद् आप्तवचनसंज्ञानात् । मवि. (५) साक्षिपदस्य यौगिकत्वमाह - समक्षेति । +मच. (६) समक्षदर्शनस्य साक्ष्यहेतुत्वं पाणिनिरपि स्मरति, 'साक्षाद्रटरि संज्ञायाम्' (व्यामू. ५१२।९१) इति । तत्तु व्युत्पत्तिमात्रमव्यापकत्वात् । श्रुतमाश्यादीनामपि साक्षि त्वव्यवहारविषयत्वात् । अत एव श्रवणावित्युपलक्षणं प्रमाणमात्रस्य | विवादविषयप्रमाता साक्षीति विवक्षितम् । व्यप्र. १०६ (७) माक्षित्वं च वादिनिष्ठविवाद विषयतदनुकूल व्यापारान्यतरविषयक साक्षात्कारवत्त्वम् । तेन चौर्यहिंमा- दिजनकव्यापारमाक्षात्कारिण्यपि मालित्वमिति सर्व निबन्धाः । सिन्धुपारीयास्तु लाघवाद् विवादविषयमाचा । त्कारित्वमेव तत् । तेन तज्जनकव्यापारसाक्षात्कारवति न साक्षित्वमित्याहुः । स च द्विविधः । दृष्टमाक्षी श्रुत

  • व्यक., व्यत., सेतु. मेधावत् ।+ शेषं मेधावत् ।

१ भावात् २ ऽगतम् । ३ तथापि यचद् वृत्ता,