पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ नन्द. (८) मौलाः कुलश्रेणीप्रधानभूताः । आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ (१) आप्ता अविसंवादका यथादृष्टार्थवादिनः येषां लोको विप्रलम्भकत्वं न संभावयति, धर्मानुष्ठानपरा ये ख्याताः । सर्वधर्मविदः श्रौतं स्मार्तमाचारनिरूढं च सर्वे धर्मे, इह नरक: फलं, इह स्वर्गः, इत्येवं निरवशेषं जानन्ति, ते ह्यनुताभिधाने नरकं पश्यन्तो विभ्यन्ति । अलुब्धा उदारमत्वा न स्वल्यं धनं बहु मन्यन्ते । एकै कस्य समस्तानि सर्वाणि विशेषणानि | साक्षिक्रियायां गुणभूतत्वाद्गुणे च साहित्यस्य विवक्षितत्वात् । सर्वेषु वति । न जातिनियमोऽस्तीति उक्तं भवति । यत्पुन र्जातिव्यवस्थावचनं तदुपरिष्टाद्रक्ष्यामः । कार्येषु सर्व कायेंग्वित्यर्थः । तदेतदुक्तं भवति - सर्वैः कार्यिभिः सर्वे वर्णा यथासंभवं साक्षिणः कर्तव्याः, कार्येषु ऋणा दानादिपु यथोक्तलक्षणाः । विपरीतांस्तु वर्जयेत् । यद्यपि विशिष्ट भिहितेषु विपरीतानां प्रसङ्ग एवं नास्ति तथापि लौकिकोऽयं पर्युदामः । प्रायेण हि लौकिका अन्यं' विधायान्यं तद्विपरीतं निषेधयन्ति । तथा च भवन्ति वक्तारः । किया हि द्रव्यं विनयति नाद्रव्य- मिति । किं चाविसंवादकत्वमिह प्रधानं साक्षिलक्षणं तच न विधिमुखेन शक्यावसानम् । किन्तु विसंवाद करणाभावमुग्वेन । न ह्यविसंवादकत्वं प्रत्यक्षदृश्यम् । तद्वि यथार्थाभिधानम् । श्रोत्रग्राह्ये च वस्तुनि कुतः प्रत्यक्षो यथार्थनिश्चयः । प्रत्यक्षत्वे हि नैव साक्ष्यत्रगमोऽ निवॅप्येत । न च सर्वत्र परोक्षे वस्तुनि शब्दावगम्ये प्रमाणान्तरसंवादसंभवः । तस्माद्यानि भूयस्त्वेन मिथ्या- भिधानकरणतया दृष्टानि तैदभावनिश्चयेनाविसंवादकत्व मनुमीयते । अतस्तत्प्रदर्शनार्थोऽयमुपक्रमो विपरीतांस्तु वर्जयेदिति । मेधा. व्यवहारकाण्डम् (१) मस्मृ.८/६३;व्यमा. ३१७; व्यक.४४; स्मृच. ७७; पमा.९४; व्यचि.३८; स्मृचि.४४; नृप्र.१० तु (च) उत्त.; सवि.१३७ ब्धा (ब्धान्); व्यसौ. ४२ धर्म (कर्म); व्यप्र. ११०; बाल. २१६८:२१८० उत्त.; प्रका. ४८; समु. २७. १ अन्यविषयेऽन्ये तद्. २ कमिह. ३ न्विध्यते ४ न भाव. ५ मीयन्ते. (२) वर्जयेदिति । सिद्धस्य तु शब्दामिधानं दण्डा

  • गोरा.

र्थम् ।

  • ममु.

(३) 'क्षत्रवियूद्रयोनयः' इत्युक्तत्वात्ततो ब्राह्मण- परिग्रहार्थं सर्वेषु वर्णेवित्यभिधानम् । (४) आप्ताः धर्मनिश्चये प्रधानभूताः । (५) ब्राह्मणस्य ब्राह्मणाः । क्षत्रियस्य क्षत्रियाः । एवमग्रे ।

  1. नन्द.
  2. भाच.

जातिवर्णभेदेन साक्षिभेदः 'स्त्रीणां साक्ष्यं स्त्रियः कुर्द्विजानां सदृशा द्विजाः । शूद्राञ्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः X ॥ (१) यत्र पुमांसावर्थिप्रत्यर्थिनौ तत्र स्त्रीणां साक्ष्यं नास्ति । यत्र तु स्त्रिया सह पुंस: कार्य स्त्रीणामेव चेतरेतरं स्वल्पं तत्र भवन्त्येव स्त्रियः साक्षिण्यः । न चायं नियमः, स्त्रीणां स्त्रिय एव साक्ष्यं कुर्न पुमांसः । केवलं पुंविपये व्यवहारे कत्रिदेव स्त्रीणां साध्यं यतोऽस्थिरत्वादिति हेतुरुपात्तः । भवन्ति काश्चन स्त्रियो ब्रह्मवादिन्य एवं सत्यवादिन्यः स्थिरबुद्धयश्च । द्विजानां सदृशा द्विजाः । यः प्रमाणतरो द्विजः म त्रिसदृशं शक्यमानप्रमाणभावमपि दिशन् साध्ये न श्रद्धेय वचनो भवति । यतस्तथाभूतेन प्रमाणभूत एव द्रष्टव्यः म हि तस्य सदृशः, सदृशानां हि समानं देश: स्थान- मितरेतरकार्यज्ञत्वं च संभाव्यते । इतरस्य तु तत्प्र संनिधिर्यत्नेन साध्य: महशवौचित्यात्सिद्ध एव । एवं हीनस्य हीनगुणोऽपि सादृश्याद् ग्रहीतव्यो, न तूत्कृष्ट गुणो न ग्रहीतव्यः | मादृश्यं जात्या शिल्पादिना वा गुणेन क्रियया वा श्रुताध्ययनादिकया समानशीलतया च । एतच नातिमहति कार्ये द्रष्टव्यम् । न हि हीन गुणेषु प्रत्ययितता निश्रीयते। अन्त्यानां चण्डालश्वपचा

  • शेषवाक्यार्थ: मेधावत् । गोरा. अशुद्धिसंदेहान्नोद्धृतम् ।

(१) मस्मृ.८/६८; विश्व.२|७३; ग्यमा. ३२३; अप. २१६८; व्यक. ४५ सदृशा द्विजाः (द्विजसत्तमाः) मनुकात्या- कुर्युः (यं कुर्यात् ) शेषं स्मृसावत्; स्मृचि.४५ (=) स्मृसावत् यनौ; स्मृसा. ९९ द्राश्च सन्तः (द्राः सन्तश्च ); व्यचि. ३८ यः नृप्र. ९ प्रथमपादः; व्यत. २१४; व्यसौ. ४३; व्यप्र. १११ ; विता. १५५; राकौ. ४०२ प्रथमपाद; बाल. २१६८ व्यकवत; सेतु. १२१ स्मृसावत् ; समु. २८; विष्य. १२. १ पुंस, २ सदृशादू.