पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी यज्जातीया यद्गुणयुक्ताश्च धनिमिरुत्तमर्णैर्व्यवहारेषु धन- प्रयोगादिषु कर्तव्यास्तादृशान्वक्ष्यमाणेन कथयिष्यामि । यथा च वाच्यं वक्तव्यं पृष्ठैः सद्भिस्तैः ‘पूर्वाह्न' इत्यादि तमपि प्रकारं वक्ष्यामीति ।

  1. मेधा.

(२) यथा - - यादृक् शपथादि कृत्वा । ऋतं सत्यम् । मवि. गृहिण: पुत्रिणो मौलाः क्षत्रविशूद्रयोनयः । अर्थज्ञाः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥ (१) कृतदारपरिग्रहा गृहीण: । गृहशब्दो दारेषु वर्तते । ते हि स्वकलत्रपरिभवभयान्न कूटमाचरन्ति । आत्मनि केचित् निरपेक्षा अपि भवन्ति । अन्य देशान्तर गमनेनात्मानं रक्षयिष्याम, इहैव च कचिद् गुप्ता भविष्यामो, धनं मित्रं वाऽर्जयाम इत्यनया बुद्धया अनृतमपि वदन्ति । कुटुम्बिनस्तु स्वकुटुम्बभयात् क वात्मानं न परिरक्षिष्याम इति दूरं कृत्वा, कुटुम्बस्य सा पेक्षतया राजदण्डभयान्नान्यथा प्रवर्तन्ते । पुत्रिण इति । पुत्रस्नेहात्पुत्रिणः । अपुत्रदारश्च साक्षिप्रश्नकाले साध्वा- चारोऽपि कदाचिन्न संनिहितो भवति । स हि नैकस्मिन् देशे आस्थानवान् भवति । एवं मौला अपि व्याख्येयाः । मौला जानपदास्तद्देशा भिजनाः । ते हि स्वजनज्ञातिमध्ये पापभीरुतया न मिथ्या वदन्ति । मूलं प्रतिष्ठा । सा येषामस्ति ते मौलाः अर्थकथनमेतत् । तद्धितस्तु भेवार्थ एव कर्तव्यः | यो हि यत्र भवः सोऽपि तस्या- स्तीत्यविरुद्धम् । क्षत्रविशूद्रयोनयः । न ब्राह्मणः । सर्वदा ह्यस्याध्ययनाध्यापने विहिते, अन्वहं वाऽग्निहोत्र- (७) मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः । 'तद होमः । तत्र दूरस्थे राजनि धर्मापरोधोऽस्य मा भूदित्यसौ । धीते तद्वेद' इत्यणिति मदनरत्ने । वक्ष्यमाणयाज्ञव- न कर्तव्यतयोपादीयते । यदृच्छयाऽवगतार्थस्तु साक्ष्य / ल्क्यवचनसंवादात्साक्षित्वेनैव पूर्ववृत्तान्तवेदित्वाक्षेपात्त- न्तराभावे गरीयसि कार्ये मुख्यतमः स साक्षी । तथा च दर्थकमौलपदानर्थक्यप्रसङ्गाच्च ब्रूहीति ब्राह्मणं पृच्छेदिति साक्षिप्रभो भविष्यति । योनिशब्दः प्रत्येकमभिसंबध्यते । क्षेत्र योनिः उत्पत्ति- स्मृच.७५ ( कल्पतरुव्याख्यानमेव सम्यक् | रत्नाकरेऽपि मौलाः कुलीना इत्येवं व्याख्या तम् । मूलं प्रतिष्ठा सा येषामस्ति ते मौलाः । मेधातिथि- रपीममर्थमनुमन्यते । प्रतिष्ठान्तरस्य साक्षिलक्षणानु- पयोगात् । पुत्रादिप्रतिष्ठायाः पदान्तरैरेवोपादानात् । Xव्यप्र. ११०

  • गोरा., ममु. मेधागतम् ।

(१) मस्मृ.८।६ २ र्थज्ञाः (युक्ता: ) ; ब्यमा. ३१७ मस्मृ- वत् ; अप.२।६८; व्यक. ४४; मभा. १३।२ ला: (ल्या:); स्मृच.७५; पमा.९४ अर्थशा: (प्रवक्तुं ) ; व्यचि. ३८ मस्मृ- वत् ; स्मृचि. ४४ मस्मृवत्; व्यसौ. ४२ मस्मृवत् ; व्यप्र. ११० मस्मृवत् ; बाल. २१६८ मस्मृवत् ; प्रका. ४८; समु. २७. १ अभि. २ भावा. ३ भावः. ४ क्षत्र: ५ तिः. २५१- कारणमस्या सौ क्षत्रयोनिः । क्षत्रजातीय इत्यर्थ: । क्षत्राद्वा योनिर्जन्मास्येति पञ्चमी ति योगविभागात्समासोऽप्युक्तः । अर्थिना यदा उक्तं भवन्त्येते मम साक्षिणः तंदा साक्षि कर्मणि योग्या भवन्ति । ये तु स्वयमागत्य साध्यं ददति न ते साक्षिणः । अनापदि, आपत साक्ष्यन्तराभाव इति केचित्, तदयुक्तम् । विसंवादकत्वमसाक्षित्वे कारणम् । तत्संवादकान्तराभावेनापैति । न वयं ब्रूमः, प्रतिषिद्ध साक्षिभाँवा विद्यमानानृताभिधान हेतवोऽर्थसंबन्ध्यादयो वाऽस्यामवस्थायां प्रतिप्रसूयन्ते । किं तर्हि ? येषां कदाचिदाहूयमानानां धर्मविरोधो भवति श्रोत्रियादीनां, तेषामविद्यमानेष्वन्येष्वनुभूतार्थानामिदं प्रत्यनुज्ञानं न पुनरैनृताभिधान संभावना हेतुसद्भावेऽप्रातप्रमाणभावाना- मापदि प्रामाण्यम् । मेधा, (२) न तु ये केचिटणादानादौ साक्षिणः | तदन- पेक्षे व्यवहारे वाग्दण्डपारुष्यादौ पुनः साक्षिण उक्त- गृहस्थादिव्यतिरिक्ता अपि भवन्ति ।

  1. गोरा.

(३) आपदि अनेवम्भूता अपि ये केचिदिति, गृहित्वादिगुणशून्या अपि निर्दोषतामात्रेण साक्षित्वम- र्हन्ति इत्यर्थः । +व्यमा ३१७ (४) मौला: प्रसिद्धकुलोद्भवाः । व्यक.४४ (५) मौला: तद्ग्रामे परम्परया निवसन्तः । मवि. (६) मौलाः प्रतिष्ठिताः । अर्थज्ञाः साध्यमर्थ समक्षं विदितवन्तः | गृहिण इत्यादिषु पुल्लिङ्गनिर्देशो विव क्षितः । उपादेयगतत्वात् ।

  • वाक्यार्थ: मेधावत् । ममु. गोरावत् ।

+ व्यचि. व्यमागतम् । X शेषं मेधागतम् । १ सदा. २ अनृतानाम् . ३ अभिधानादिप्रामाण्यपर्य- न्तांशो नास्ति ।