पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षी पस्याप्युभयानुमतस्यैकस्य साक्ष्यमेवेति | तन्न | एवमर्थ भेदाद्वाच्यभेदापत्तेरिति । व्यचि. ३९ साक्षिनिरुक्ति: समक्षदर्शनात्साक्षी श्रवणाद्वा । (१) द्वयमपि यदि वादिद्वयसंनिधौ। व्यमा.३१७ (२) चक्षुषा श्रोत्रेण वा सह मनोव्यापारो यस्य स साक्षी इति । पमा ९३ कीदृशा असाक्षिण: अथासाक्षिणः । न राजश्रोत्रियप्रव्रजितकितव तस्कर पराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ता- भिशस्त पतितक्षुत्तृष्णार्तव्यसनिरागान्धाः । वर्णभेदेन साशिवचन विधि: साक्षिणचाहूयादित्योदये कृतशपथान् पृच्छेत् । रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च । बृहीति ब्राह्मणं पृच्छेत् । सत्यं ब्रूहीति राजन्यम् । " अनिर्दिष्टस्तु साक्षित्वे यचोपेय ब्रूयात् । एंकवासाक्षी । स्तेयसाहस वाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः । गोवीजकाञ्चनैर्वैश्यम् । सर्वमहापातकैस्तु शूद्रम् | साँक्षिणच श्रावयेत । ये महापातकिनो लोका ये चोपपातकिनस्ते कूटसाक्षिणामपि । जननमरणा- न्तरे कृतसुकृतहानिश्च । संत्येनादित्यस्तपति | सत्येन भाति चन्द्रमाः । । स्तेयसाहसवाग्दण्डपारुण्यसंग्रहणादिकार्याणां निह्न वेनैव क्रियमाणलात् देवादेव परे तत्र साक्षिणः भव न्तीति मत्वा न तान् परीक्षेतेत्युक्तम् । वचनं तु तेपा मध्य रिमित्रादिभाव निरूपणेनोपपत्यनुपपत्तिभ्या मालोच. नीयम् । न तु तद्वचनमात्रादेव निर्णयः | ॐव्यमा.३२८ परंपरया साक्षित्वम् उद्दिष्टसाक्षिणि मृते देशान्तरगते वा तद्भि हितज्ञातारः प्रमाणम् । स॒त्योक्तिफलम् । सत्यापवादः । तत्रानृतोक्तिप्रायश्चित्तम् । साक्षिणश्च सत्येन पूयन्ते । वर्णिनां यत्र वध स्तत्रानृतेन । २४५ तंत्पावनाय कूष्माण्डीभिर्द्विजोऽग्निं जुहुयात् । शुद्र काहिकं गोदशकस्य ग्रामं दद्यात् । एकाहिकं एकस्मिन्नहनि भक्षयितुं पर्याप्तम् । व्यम. १९ कूटसाक्षिलिङ्गम् कूटसाक्षिदण्ड | स्वभावाद् विकृतौ मुखवर्णविनाशे चासंबद्ध- प्रलापे च कूटसाक्षिणं विद्यात् । कुंटसाक्षिणां सर्वस्वापहारः कार्यः । सामान्येनाभिधानेऽपि दण्डगौरवादिविषयमेतदवसे-

  • व्यत., सेतु. व्यमागतम् |

(१) विस्मृ. ८ | १३ (क्ष्य); व्यमा. ३१७; पमा ९३३ नृप्र. ९ साक्षी (साक्ष्यं ) श्रवणाद्वा ( श्रवणाच्चैव सिध्यति); विव्य. ११. (२) विस्मृ.८०१४ (३) विस्मृ. ८५. (४) विस्मृ.८६; व्यमा ३२८; व्यत. २१४क्ष्या: (क्षा); सेतु. १२० संग्रह (ग्रह) पु (च). (५) विस्मृ. ८ /१२; व्यमा. ३२१-३२२ ष्ट (ष्टे ) गते + (अपि) झातार: ( श्रोतार:); व्यत. २११ गते+ (अपि) शातार: (श्रोतार:) णम् + (नात्र संशय:). (६) विस्मृ.८।१४-१५; व्यक. ५९ (च०) वर्णिनां यत्र ( यत्र वर्णिनां ). यम । स्मृच.२३३ (१) विस्मृ.८।१६-१७ चैकाहिकं ( एकाङ्क्षिकं ); अप. २१८३ चैकाहिकं (चैकानि [ह्नि] कं); व्यक. ५९ हि (ह्नि); स्मृच.८९ ग्नि (नौ); व्यचि.५६ तत्... जुहुयात् (तत्पाप- शोधनाय कूष्माण्डीर्जुहुयात् ) काहि (स्त्काहि) ग्रास (ग्राम); व्यसो ५६ नि (माँ) हि (लि) ग्रास (ग्राम); बीमि. २१८३ (तव जुहुयात् ० ) चैकाहि (लेकाहि); व्यप्र.१४०९ व्यम. १९ (तत् .. यातू०); विता. १९३ (द्विजोइनिं० ) चे (स्यै); बाल.२१८३ व्यभवत् ; प्रका.५८ रमृचवत; समु.३६ स्मृचवत. (२) विस्मृ.८११८ भावाद (गाव) चासं (असं); स्मृच.८५ बद्ध (बन्ध) (च०); सवि. १४७ विद्यात ( विन्यात् ); प्रका. ९५; समु. ३३. (३) विस्मृ. ५॥१७५; अप. २१८१; व्यक. १८ (कार्य: ० ). स्मृच.९३,२३३; व्यचि.५५ व्यकवत् ; दवि.३४७; चन्द्र. १५० काय: (क्तव्य:); वीमि. २१८२ हार: कार्य: (हरणम); प्रका. ६१. (४) विस्मृ. ८/१९; व्यक. ५०; व्यसौ. ४९; प्रका. ५७; समु. ३५ च्छेत् (च्छति). (५) विस्मृ. ८/२०.२३; गाँमि. १ १.१३/१३ बृहीति.... पृच्छत् (पृच्छेत् बद्दीतिमाहह्मणम्) (महा०) (तु०). (६) विस्मृ.८।२४-२६. (७) विस्मृ.८।२७-३५