पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ व्यवहारकाण्डम् असाक्षिणा न वक्तव्यम् यः साक्षी नैव निर्दिष्टो नाहूतो नैव चोदितः । ब्रूयान्मिध्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः।। अनृतोक्तिफलम् अंथ चेदनृतं ब्रूयात् सर्वतोऽमेध्यलक्षणम् । मृतो नरकमायाति तिर्यग्गच्छेदनन्तरम् || अमेध्यभक्षणयुतं नरकं मृतो गच्छतीत्यर्थः । स्मृच.८६ सँकरो दश वर्षाणि शतवर्षाणि गर्दभः । श्वा वै द्वादशवर्षाणि भासो वर्षाणि विंशतिम् || कृमिकीटपतङ्गेषु चत्वारिंशत्तथैव च । मृगस्तु दश वर्षाणि जायते मानवस्ततः ॥ मांनुष्यं तु याप्नोति मूकोऽन्धश्च भवेत्तु सः । दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥ पाँमरो जायते पश्चात् स परित्यक्तवान्धवः । पङ्ग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासितः ॥ उँभुक्षितः शत्रुगृहे भिक्षते भार्यया सह ज्ञात्वैताननृते दोपान ज्ञात्वा सत्ये च सद्गुणान् | श्रेयस्कर मिहान्यत्र सत्यं साक्ष्ये वदेदतः || अत्रापिशब्दोऽध्याहर्तव्यः | अमित्रेऽपि साध्ये सत्यं वदेदित्यर्थः । सवि. १५९ (१) स्मृच. ९ १; प्रका.६०; समु.३७. (२) स्मृच. ८६ ल (भ); पमा. ११०; सवि. १५८ ल (भ) मृतो (गृतौ);व्यप्र.१२७ ऽमेथ्य (मिथ्य)च्छेदनन्तरम् (च्छत्यसंशयम् ); प्रका. ५६ ल (भ); समु. ३४ ल (भ). (३) स्मृच.८७ : पमा ११० वैद्वा (चैव) तिम् (तिः); सवि. १५९ शत (दश) गई (गाई) वे द्वा (चैव); व्यप्र. १२८ शत (दश) वैद्वा (चैव) तिम् (ति:); विता. १७२ व्यप्रवत् ; प्रका. ५७; समु. ३५ शत (शतं ). (४) स्मृच.८ ७ त्तथै (तमे); पमा. ११०; नृप्र. १० पू.; सवि. १५९; व्यप्र.१२८; विता. १७२ गेपु (गत्वं); प्रका. ५७ स्मृचवत्; समु. ३५ स्मृचवत्. न्च (५) स्मृच.८७; पमा. ११० ध्यं तु (पत्वं) च (तु) ;सवि. १५९ च (तु); व्यप्र. १२८ च ( तु) तु सः ( हि स:) पू.: प्रका.५७; समु.३५ तस्य (तस्मिन् ). (६) नृप्र. १० (वानरो जायते पश्चात् संपरित्यज्य बान्धवान्); व्यप्र. १२८ ; विता. १७२ उत्त. (७) व्यप्र.१ २८; सवि. १५९ स्वैताननृते (त्वा त्वनृततो) न्यत्र (मित्र) साक्ष्ये (माक्षी); विता. १७२ प्रथमार्धम्. अनृतोक्तिदोषतारतम्यम् पंच कन्याऽनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते || अनृतोक्त्यपवादः व्यवहारे मृते दारे प्रायश्चित्ते कुलस्त्रियाः । तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः ॥ उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ स्वजनस्य अर्थे यदि वाऽर्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम् । ते शब्दवंशस्य कुलस्य पूर्वान् स्वर्गस्थितांस्तानपि पातयन्ति ॥ विष्णुः कीदृशाः साक्षित्वमर्हन्ति अथ साक्षिण: । कुलजातिवृत्तसंपन्ना यज्वान- स्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्त- स्त्रैविद्यवृद्धाश्च । अभिहितगुणसंपन्नस्तूभयानुमत एकोऽपि । (१) अपूर्वाभिहितगुणसंपन्नानां अनुमतियोग्याना- मेव बहुवचनान्तपदेन व्यवराणामननुमतानामपि विधा- नात् पुनर भिहितगुणसंपन्नस्योभयानुमतस्यैव विधानार्थ- मुभयानुमतिवचनं, अन्यथा कुलजात्यादिसंपन्नानां व्यवराणां विधानानुपपत्तेः । व्यमा. ३१९ (२) एकस्य साक्षित्वे अभिमतगुणसंपत्युभयानुमती मिलिते तन्त्रं यत्तु भिन्न तन्त्रं तेन निर्गुणस्यापि सदो- (२) वस्मृ. १६३०. (१) चस्मृ. १६।२९. (३) वस्मृ. १६१३१ (ख) ह्य (अ). (४) वस्मृ. १६।३२ (ख) ते... पूर्वान् (वै शब्दवादं स्वकुलानपूर्वान्). (५) विस्मृ.८।७-९ जाति (जा) वृत्त + (वित्त) तू (उ); व्यमा. ३१८; व्यचि. ३९ जातिवृत्त (वृत्तजाति) च अभिहित (अभिमत); व्यत. २१२ (अथ ... वृद्धाश्च ० ) हि (म); सेतु. ११८ ए (त्वे) शेषं व्यतवत् .