पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ व्यवहारकाण्डम् अनृतवदनदण्डविधिः अंनृते राजा दण्डं प्रणयेत् । साक्षिणाऽनृतमुक्तमिति प्रतिपन्ने राजा दण्डं प्रणयेत् । अत्र मनुः – 'यस्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं दाप्यो दण्डं च तत्समम्' ॥ उ. सत्यनृतोक्तिफलम् नरकात्राधिक: साम्पराये । . न केवलमसत्यवचने राजदण्डः । किं तर्हि ? नरक इति । साम्परायः परलोकः, तत्र नरकश्च भवति । न तु, 'राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा' ॥ इत्य- स्यायं विषय इति । उ. सँत्ये स्वर्गः सर्वभूतप्रशंसा च । सत्य उक्ते स्वर्गों भवति । सर्वाणि च भूतान्येनं प्रशंसन्ति अपि देवाः । उ. बौधायनः साक्षिणा किं किमर्थं च वक्तव्यम् लोकसंग्रहणार्थ यथादृष्टं यथाश्रुतं साक्षी ब्रूयात् । द्वयोः परस्परविप्रतिपत्तौ ज्ञातमर्थ साक्षिभिर्भावयेत् । महाजनपरिग्रहार्थं तत्र साक्षी यथादृष्टं निरपेक्षप्रमाणेना- ऽवगतं यथाश्रुतमाप्तवाक्यादवगतं तथैव ब्रूयात् । चौवि. कीदृशाः साक्षिणः कीदृशाश्वासाक्षिणः चैत्वारो वर्णाः पुत्रिणः साक्षिणः स्युरन्यत्र | श्रोत्रिय राजन्य प्रव्रजितमानुष्यहीनेभ्यः । मानुष्यहीनो बन्धुहीनः। एते श्रोत्रियराजन्यप्रव्रजिताः वचनादसाक्षिणः । बौवि. साक्ष्यादिभिर्धर्म एव वक्तव्यः पादोऽधर्मस्य कर्तारं पादो गच्छति साक्षिणम् । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः । (१) आध. २१२९१८ ; हिध. २१२०. (२) आघ. २१२९/९; हिध. २/२०. (३) आघ. २१२९११०; हिघ.२१२० (४) बौध. १।१०।२९; व्यक.५६ ( लोकप्रतिग्रहार्थ यथादृष्टं श्रुतं साक्ष्यं ब्रूयुः); ब्यसौ.५२ व्यकवत्. (५) बौध.१।१०।३७, (६) बौध.१।१०।३ ०-३ १; ब्यक.१५ गच्छति साक्षिणम् (साक्षिणमृच्छति), 'राजे' याशो नास्ति, मनुनारदद्दारीत- एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥ राज्ञा सम्यक् परीक्षा कर्तव्येति श्लोकद्वयस्य तात्प- यर्थिः । इतरथा, अधर्मस्य कृतस्य पाद एवं तत्कर्तारं गच्छेत् । इतरे त्रयः पादाः साक्षिसभासद्राजगा इत्यु- तम् । सम्यक् परीक्ष्य दुष्टनिग्रहः परीक्षकाणां पापप्रमोच- नार्थ इति द्वितीय श्लोकार्थः । बौवि. साक्षिप्रश्नविधिः सक्षिणं त्वेवमुद्दिष्टं यत्नात्पृच्छेद्विचक्षणः । अर्थिंना निर्दिष्टान् साक्षिण एवं पृच्छेदिति पदा- बौवि. न्वयः । साक्षिणोऽनृतवचने दोषः यौं रात्रिमजनिष्ठास्त्वं यां च रात्रिं मरिष्यसि । एतयोरन्तरा यत्ते सुकृतं सुकृतं भवेत् । तत्सर्व राजगामि स्यादनृतं ब्रुवतस्तव || सुकृतं धर्मः । स च सुषु कृतः यथाविध्यनुष्ठितः । यमनृतेन पराजयसि ( से ? ) तद्गामी त्वदीयो धर्म इति । चौवि. त्रीनेव च पितॄन् हन्ति त्रीनेव च पितामहान् । अनृतवदनमात्रे एष दोषः । बौवि. सप्त जातानजातांश्च साक्षी साक्ष्यं मृषा वदन् । (१) आत्मना सह जातानां सप्तमत्वम् । व्यचि. ५० (२) साक्ष्यनृते तु सप्तेति। स आत्मनः पूर्वापरान् सप्त सप्त हन्तीत्यर्थः । अधर्मप्रवणचित्तानां मत्या आत्मीय वंश्यहननोपाये वैराग्यं भवति इत्येवं सान्त्वनम् । चौवि. बौधायना:; दवि. १७ व्यकवत्, ‘राजे’ त्याद्यंशी नास्ति, मनु- नारदहारीत बौधायना:;

व्यत. २०० गच्छति साक्षिणम् (साक्षि-

णमृच्छति) नाश्च (नास्तु) यत्र निन्थो ह निन्यते (निन्दाहों यत्र निन्यते) मनुनारद बौधायनहारीताः; सेतु. ९६ व्यतवत्, मनु- नारदबौधायनहारीताः. (१) बौध. १११० १३२. (२) बौध. १।१०।३२-३३. (३) बौध. १।१०।३४; व्यक.५३; व्यचि. ४९; व्यसौ. ५१; ब्यप्र.१२८ च पिता (प्रपिता); विता. १७२ व्यप्रवत्. (४) बौध. १।१०।३४; व्यक. ५३ वदन् (ब्रुवन्); व्यचि. ५० ; व्यसौ. ५१ साक्षी साक्ष्यं (साक्ष्यं साक्षी); ब्यप्र. १२८ व्यकवत; विता. १७२ व्यकवद.