पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ व्यवहारकाण्डम् (१) भिद्यन्ते विप्रतिपद्यन्ते । (२) साक्षिभेदे च दिव्यैरेव निर्णयः स्मृत्यन्तरम् प्रमाणोपन्यासः केन कर्तव्यः । गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्ये पूर्वक्रियैव च अनिर्दिष्टकर्तृकवचनम् देवमानुषप्रमाणविषयव्यवस्था अंशेषमानुषाभावे दिव्येनैव विनिर्णयः । संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् || शुक्रनीति: निर्णयसाधनानि । दैवमानुषभेदौ । तयोविंषयव्यवस्था | चतुष्पाद् व्यवहारः स्यात्प्रतिपयुत्तरं विना । क्रमागतान विवादांस्तु पश्येद्वा कार्यगौरवात् ॥ तत्त्वच्छलानुसारित्वात् भूतं भव्यं द्विधा स्मृतम् । तत्त्वं सत्वार्थाभिधायि कूटाद्यभिहितं छलम् ॥ तत्साधनं तु द्विविधं मानुषं दैविकं तथा । त्रिधा स्याल्लिखितं भुक्तिः साक्षिणश्चेति मानुषम् ।। दैवं घटादि तद्भव्यं भूताऽलाभे नियोजयेत् । युक्तानुमानतो नित्यं सामादिभिरुपक्रमेत् || अर्थी प्रत्यर्थिप्रत्यक्षं साधनानि प्रदर्शयेत् । व्यक.४० चन्द्र. १२९ (१) स्मृसा. ९५ ; व्यचि. २२ च (हि); व्यत. २०८ ( = ) तुल्ये ... च (क्रिया तुल्येऽपि वादिनः); चन्द्र.११७; व्यप्र. ५९ तुल्ये (तुल्यै:); व्यउ. ३९; सेतु. १०८ व्यतवत्. (२) सवि. १०६. (३)शुनी. ४१६५२. (४)शुनी.४/६५७. (५) शुनी. ४/६५९ ६६०. (६) शुनी. ४६६२. अप्रत्यक्षं तयोर्नैव गृह्णीयात्साधनं नृपः ॥ अन्यथा दूषयन् दण्ड्यः साध्यार्थादेव हीयते । विमृश्य साधनं सम्यक् कुर्यात्कार्यविनिर्णयम् ॥ कूटसाधनकारी तु दण्ड्यः कार्यानुरूपतः । द्विगुणं कूटसाक्षी तु साक्ष्यलोपी तथैव च || मानुषं साधनं न स्यात्तत्र दिव्यं प्रदापयेत् || स्थावरेषु विवादेषु युगश्रेणिगणेषु च ॥ मानसोल्लास: अर्थिप्रत्यर्थिवाक्यानि लेखयित्वा विचारयेत् । देशकालानुसारेण हेतुभिश्च पृथग्विधैः ॥ 'लिखितात् साक्षितो भुक्तेः प्रमाणत्रितयादतः । विचारयेन्महीपालः स्मृतिशास्त्रानुसारतः ॥ एतैः प्रमाणैर्हीनस्य दिव्यं देयं महीभुजा । तञ्च देयं वयोऽवस्थादेशकालानुसारतः ॥ प्रमाणं मानुषं यत्र दुर्लभत्वेन वर्तते । तदा दिव्यं प्रदेयं स्यान्न देयं मानुषे सति ॥ शंतनां नरेन्द्रेण कथितानां च तस्करैः । शुद्धिमन्विच्छतां तस्य दिव्यं देयं विना शिरः ॥ प्रमाणैर्निश्चिते वाऽपि दिव्यैर्वाऽपि विचारिते । युक्त्या दण्डं नृपः कुर्याद् यथादोषानुसारतः ॥ " विषेक्षु (?) दन्तिभुजगशस्त्रानलजलादिभिः । पापानां प्राणहरणं वधदण्डः प्रकीर्तितः ॥ (१) शुनी. ४।६६४-६६५. (२) शुनी. ४।७४९. (३) शुनी. ४/७५३. (४) मासो. २०१२।१२८१. (५) मासो. २० । २११२८२. (६) मासो. २०१२।१२८३. (७) मासो. २०१२। १२८४ (८) मासो. २०/२/१२८५ . (९) मासो. २०१२ | १२८६. (१०) मासो. २०/२/१२८७. 10