पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया (३) बादी प्रत्यर्थी, तस्यैव तत्र साध्यवादित्वात् । स्मृच.५२ निर्णयसाधनानि प्रेमाणैर्हेतुचरितैः शपथेन नृपाज्ञया । वादिसंप्रतिपत्त्या वा निर्णयोऽष्टविधः स्मृतः ॥ (१) प्रमाणे रित्यत्र लिखितसाक्षिभुक्तीनां प्रत्येकं विवक्षा । तर्कानुमाने हेतुरित्येव विधा । व्यचि.९३ । (२) प्रमाणत्रयं, सत्तकांपष्टब्धमनुमानं चरितादि- चतुष्टयं मियष्टविध हेतुकत्वान्निर्णयस्त्राप्यष्टविधत्वम् यद्यपि भुक्तिरप्यनुमानमेव तथापि प्रत्याकलितकालीनं सभ्यानामनुमान मिहानुमानपदेन विवक्षितम् । व्यप्र.८७

  • लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।

अनुमानं विदुर्हेतुस्तर्कश्रेति मनीषिणः ।। 'देशस्थिति: पूर्वकृता चरित्रं समुदाहृतम् । अर्थानुरूपाः शपथाः स्मृताः सत्यघटादयः । तेषामभावे राजाज्ञा निर्णयं तु विदुर्बुधाः || (१) तर्कानुमाने हेतुरिति मन्यन्ते इत्यर्थः । व्यक.९९ (२) एवं च दृष्टप्रमाणेनासिद्धौ अदृष्टप्रमाणमाश्रय णीयम् । नान्यथेति तात्पर्यार्थः । प्रमाणानां स्वरूपतो निषेधवशाद्वा असंभवे निर्णयो राजाज्ञया भवतीत्यर्थः । स्मृच. ५२,५४ (३) सत्यधटादय इति दैवक्रियामात्रोपलक्षणमतो- ऽष्टविधत्वम् । इदं शपथपदं गाणं प्राचीनविभागानु रोधादित्यवधेयम् । व्यचि. ९३ २३५

  • सवि. स्मृचगतम् ।

(१) व्यक. ९९; स्मृसा. ११८; व्याचे. ९२; नृप्र. १८; व्यसौ. ९० वा (च) ऽष्ट (द्वि); व्यप्र. ८६; समु. २६ णै: (ण) कात्यायुन: (२) शुनी. ४।७५९ ७६०; व्यक. १९; स्मृच. ११,५२:९५ उत्त.; स्मृसा. ११८; व्याच ९२ हेतु: ( हेतुं); नृप्र. १८; सवि. १०७ कात्यायनः; व्यसौ. ९० त्रि (दि); व्यप्र.८६-८७; प्रका. ४, ३३; समु. २६. प्रमाणानां देवमानुपभेदौ । तयो विषयव्यवस्था । 'कार्य तु साध्यमित्युक्तं साधनं तु क्रियोच्यते । द्विविधा सा पुनर्ज्ञेया मानुषी दैविकी तथा ॥ साधनं प्रमाणम् । स्मृच.५४ रहःकृतं प्रकाशं च कार्य द्विविधमुच्यते । प्रकाशं साक्षभिर्भाव्यं दैविकेन रहःकृतम् || भाव्यं शोधनीयम् । व्यक. ३९ यन्नामलेख्यं तल्लेख्यं तुल्यं लेख्यं क्वचिद्भवेत् । अगृहीते धने तत्र कार्यो दैवेन निर्णयः ॥ नै मयैतत्कृतं लेख्यं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः || (१) कुर्यादिति शेषः । अप. २।२२ (२) मूललेख्येन नामगोत्रैस्तुल्यं लेख्यान्तरं विप रीतार्थं यदा भवति तदा तदप्रमाणीकृत्य दिव्येन निर्णयः कर्तव्य इत्यर्थः । व्यक. ४०-४१ (३) यदा वादी मयैतल्लेख्यं न कृतमिति वदति प्रति- वादी च न तं लिपति तदा दिव्येन निर्णयः ? | चन्द्र. १३० (४) लेख्यदोषोद्भावनेन लेख्ये निर्णयाचमे तदा- रूढसाक्षिषु सुतरां दण्डापूपिकन्यायेन दोषोद्भावनात् मानुपासंभवे दिव्येन निर्णयः कार्य इत्यर्थः । व्यप्र.८५ प्रथमे यत्र भिद्यन्ते साक्षिणश्च तथा परे । परेभ्यश्च तथा चान्ये तं वादं शपथैर्नयेत् ।। (१) शुनी. ४१६५१ तु (ये हि) पृ.; स्मृच.५४ तु (हि) विधा (भद्रा); सवि. १११; व्यप्र. ८२ यं तु (यं हि); प्रका. ३५ स्मृचवत् ; समु. २७ व्यप्रवत्, (३) व्यक. ९९; स्मृच. ११:५० सत्य (सत्या) द्वितीया- र्थम् : ५४ तेषा (एषा) तृतीयार्धम् : ९६ द्वितीयार्धम् ; स्मृसा. ११८ कृता ( चरितात् ) तेपा (एषा); नृप्र. १८; व्यचि. ९२- ९३; सवि. १०६ द्वितीयार्धम् ; व्यसौ. ९०; व्यप्र.८७ कृता (कृत) जाशा (जाशां); प्रका. ४,३२:३४ द्वितीयार्धम् ; समु. २६. (२) अप. २१२२; व्यक. ३९ कार्य द्विविध (द्विविधं दिव्य) विके (वके); पमा.८९ कार्य द्विविध (द्विविधं कार्य); व्याने पमावत्; नृप्र. ७ पमावत; चन्द्र. १२८ पमावत; व्यसौ. ३८; प्रका ३४ पमावत्; समु. २७ पमावत् (३) पमा. ९०. (४) अभा. ६३ ( 2 ) मते ( मन्ये); अप. २०२२ यः (यम् ); व्यक. ४०; स्मृच. ५३ मते (मन्यं) यः (यम्); पमा. ९० लेख्यं (पत्रं ) त्रम (त्रं ); नृप्र.८ (अथवाऽन्यकृतं पत्रं ह्यत्र दिव्येन निर्णय:); सवि. १०९ अभावत्; चन्द्र. १३० पत्र (लेख्य); ब्यसौं.३९; ब्यप्र.८९; व्यम. ११; प्रका. ३४ स्मृच- वत्. (५) शुनी. ४।७५२-७५३; व्यक. ४०; चन्द्र. १२९ मे (मा) परे... न्ये (अपरभ्यस्तथाऽन्येऽपि); व्यसौ. ३८ मे (मा) भि (वि) परे ... न्ये (अवरेभ्यस्तथाऽन्येऽपि); व्यप्र.८४. 1