पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २३२ (१) इति तदपि मानुषासंभवकृतनियमार्थम् । +मिता. २।२२ (२) गृढ़साहसिकानां तु मुखवेष्टनादिवशादलक्ष्य मूर्तीनामित्यर्थः । युक्तिचिह्नादेरप्यभावे तेषां दिव्यं, न पुनः साक्ष्याद्यभावमात्र इति दर्शयितुं पुनर्वचनारम्भः | स्मृच.५१ अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । दैवसाध्ये पौरुषेयीं लेख्यं वा न प्रयोजयेत् || उत्तमेषु च सर्वेषु साहसेषु विचारयेत् । सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥ तथा उत्तमसाहसिकानां प्रकटानामपि दिव्येनैव परीक्षणमित्याह – उत्तमेध्विति । स्मृच.५१ सँमत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ॥ समत्वं साक्षिणां यत्रेति वादिप्रतिवादिनोरन्य- तरस्य, गृहीतेः पुप्रैः साक्षिभिरनुक्तेऽर्थ परस्परविप्रति पत्तौ, समत्वे साक्षिणां गुणतः संख्यातच, विशेषा भावे संदेहस्य तदवस्थत्वाद्दिव्येन तत्र तत्र निर्णयः कार्य इति मन्तव्यं, साक्षिग्रहणकाले वादिप्रतिवादिनोः साम्ये पूर्ववादिनः साक्षिग्रहणस्योक्तत्वात् । व्यमा.३१६ + व्यनि, विता. भितावन् !

  • व्यचि., व्यप्र. व्यमागतम्

(१) मिता. २१९१ पू. ; व्यक. ४० लेख्यं वा न (न लेख्यं वा); स्मृच.६५ पू., २१६ पू.; पमा. ३०० ख्यमा (ख्याडसा) पू.; व्याने. (दैवी वा पौरुपेयी वा न लेख्यं वा प्रयोजयेत् ) उत्त.; दित. ५७९ पृ.. स्मृतिः; सवि. ११८पू., स्मरणम्; व्यसौ.३८; व्यप्र. ८४ व्यकवत् २९३ व्यउ.४४ (); व्यम. १३ पू.; विता. १३१ (=) क्षिके (क्षिक) वीं (वी); प्रका ४३ १.; समु. २५ पेयां (पेयं) शेषं व्यकवत्, तु १३०; २६. (२) व्यक.४० च (तु); स्मृच.५१; पमा. ९० सद्भावं (सर्व तु); नृप्र. ८ सद्भा... न ( सर्वां तु दिव्यसृष्टिं च); चन्द्र. व्यसौ. ३८-३९ पमावत् ; प्रका. ३३ नारदः; समु. (३) व्यमा.३१६ त्रापि (त्र वि); अप. २१२२; व्यक. ४०; स्मृच. ५३; पमा. ९०; व्यचि. २९, ३४ व्यमावत्: व्यनि व्यमावत्, बृहस्पतिः; नृप्र.८; व्यत. २१६ व्यमा वत् ; दित. ५८१ तत्रापि (तमपि); व्यसौ. ३८;व्यप्र.८४; विता. ११२; सेतु. १२५ व्यमावत् ; प्रका. ३४; समु. २६ व्यमावत् ; • विव्य. ११ दिव्यैस्तत्रापि (तत्र दिव्यैस्तु), ' प्रणान्तिकविवादेषु विद्यमानेषु साक्षिषु । दिव्यमालम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥ (१) प्राणान्तिक विवादो महापातकाभिशापस्तत्र मत्स्वपि साक्षिषु दिव्येन निर्णयः कार्यः | +व्यमा ३१६ (२) यथा वादिनः प्रतिवादिनो वा यत्र प्राणान्तिको दण्डस्तत्र सत्स्वपि साक्षिषु दिव्यमेव । अप. २।२२ यंत्र स्यात्सोपधं लेख्यं तद्राज्ञे श्रावितं यदि । दिव्येन शोधयेत्तत्तु राजा धर्मासनस्थितः ॥ सोपधं छलकृतम् । व्यप्र. ८५ पितामहः प्रमाणानां विषयव्यवस्था | दैवमानुषतारतम्यम् ।

  • स्थावरे विवादेषु दिव्यानि परिवर्जयेत् ।

साक्षिभिर्लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत् ।। + व्यति. व्यमावत् । (१) शुनी. ४१७४६ ७४७ देषु ( दे तु) पु साक्षिषु (इपि साधने) साक्षिणः (माथनम् ) ; व्यमा. ३१६ लम्ब (पद्य); अप. २।२२; व्यक.४० ; स्मृच. ५३ देपु ( दे च ) ण: (णम्); पमा ९०; व्यचि. ३४ स्मृचवत् पू.; व्यनि बृहस्पति:; नृप्र. ८ ; दिन. ५८१; सवि. १०८ देपु ( दे च); चन्द्र. १२९; व्यसौ ३८,५६; व्यप्र.८४-८५; व्यम.११ प्राणा... देषु (महापापाभिशापेषु ) बृहस्पति:; विता. ११२ कवि ( के वि ) विद्य ... क्षिषु (दिव्यं स्यान्नैव साक्षिण :) पू . ; प्रका. ३४ प्राणा... देषु ( प्रमाणान्तिकवादे च) णः (णम् ) ; समु. २६ देषु ( दे च ); विव्य. ११ पू. (२) शुनी. ४।७४७-७४८ यत्र... ख्यं (सोपधं साधनं यत्र) दि... त्तु ( शोधयेत्तत्तु दिव्येन); अप. २ | २२ शे (श:); व्यक. ४१; स्मृच. ५३ तत्तु ( तत्र); पमा ९० तद्राक्षे (यद्राज) तत्तु (तत्र); नृप्र.८ शे (श:) तत्तु (तत्र ) धर्मा (दिव्या); व्यसौ. ३९; व्यप्र. ८५ दिव्ये... चु (शोधयेतत्तु दिव्येन); प्रका. ३४ स्मृचवत् ; समु. ४५ स्मृचवत्. (३) शुनी. ४/७५५ उत्त. ; मिता. २१९६ पू.; व्यमा. ३०८ वर्ज (धार) थ (थें) तान् (व) कात्यायन:; अप. २१ २२ चैतान् (वैनं); व्यक.३९; स्मृच. ५३; स्मृसा. ११५ ( स्थावरेषु तु दिव्यानि वर्जयन्ति मनीषिणः । साक्षिभिलिखितेनापि भुक्त्या वा साधयेदिदम् ॥ ) ; न्यचि. ३३ नाथ (वाथ) चै (वा); व्यनि. पू.; स्मृचि. ३८-३९ उत्तरार्धे (साक्ष्यभुक्तिप्रमाणानि साध्यसिद्धिर्विधीयते ।) यागवल्क्यः; नृप्र. १२ पू.; दित. ५७९ पू. ; सवि. १०९ तान् (नं) : १६९ पू., १७० पू.,