पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ (१) लेख्यादीनामपि क्वचिन्नियमो दृश्यते, यथा +मिता. २१२२ पूगेति । (२) दिव्य निषेधो लेख्यस्य गुरुत्वकथनार्थः । क्रिया सवि. १९० (३) पूगादीनां संविदितु बहुकर्तृकायां लिखित विना न निर्वाहः । सर्वेषां व्यवहर्तृत्वान्नोदासीनसाक्षि- संभवः । मानुषसत्वे च दिव्यानवकाशः । इत्यभिसं- धायाभिहितं, 'न दिव्यं न च साक्षिण' इत्युक्तम् । व्यप्र. ८३ द्वारमार्गक्रियाभोगे जलवाहादिके तथा । भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ।। (१) क्वचिदनुमानं प्रबलम् । अनुमानं नाम भुक्तिः, याज्ञवल्क्येनानुमानस्थाने भुक्तिशब्दप्रयोगात् । 'प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' इति । भुक्तिप्रावल्यविषयमाह कात्यायन:- www २३१ पुञ्जप्रक्षेपणस्थानमवस्करादिकं गृह्यते । एतेषु पूर्वोक्तेषु भुक्तिरेव क्रिया प्रमाणं, न दिव्यं, नापि साक्षिणः प्रमाणमिति । Xसुबो. २।२२ (३) द्वारमार्गक्रिया द्वारेण जलनि:सरणादिक्रिया द्वारक्रिया । मार्गेण गवादिनिःसरणादिक्रिया मार्ग- क्रिया । भोगो भोग्यं छत्रादि । जलवाहो जलनिर्गममार्गः । .एषु भुक्तिर्गुर्वी । व्यचि. ३४ (४) द्वारमार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भावाल्लेख्यस्य चाप्रसिद्धेर्मानुपाभाव एव त्र दिव्यावकाशान्न दिव्यमित्यादि, भुक्तिरेव तु गुर्वीति चोक्तम् । एवं सर्ववचनानि विवेचनीयानि | व्यप्र.८३-८४ प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव वा || (१) मानुपाभावे एव दिव्येन निर्णय इति औत्स- द्वारेति । र्गिकम् । अस्य चापवादो दृश्यते-- प्रक्रान्ते इति ।

  • मिता. २१२२

(२) अयं च विकल्प: गूढसाहसिकेतरविषयः । तत्र मानुषासंभवेन विकल्पासंभवात् । + स्मृच.५१ पंतनं क्रियते यत्र अङ्गच्छेदो वधोऽपि वा । दिव्यं चेद्देशयेद्वादी सम्यग् : प्रदापयेत् || गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् । युक्तिलेशेङ्गिताकारवाक्चक्षुचेष्टितैर्नृणाम् ।। पमा.८८-८९ (२) मिता. टीका - अस्यार्थः द्वारक्रिया मार्गक्रिया चेति । क्रियाशब्दस्य प्रत्येक मभिसंबन्धः । द्वारकरणं मार्ग- करणं चेति । तत्र च आभोगे च । आभोगः परिणाहः । तेन परिणाहवदङ्गणादिकं लक्ष्यते । जलवाहादिषु च । जलवाहो जलमार्ग: आदिशब्दागृहादिषु प्रमार्जितरज:- + व्यनि. मितावत् । व्यनि. बृहस्पतिः ; नृप्र. ७; व्यत. २२१ मितावत्, स्मृति:: सवि. १०९ व्यासः; व्यसौ. ३८ तस्यास्तु साधनं ( साधन- माभवेत् ) ; व्यप्र. ८३ मितावत् ; व्यम. १०; विता. १११; राकौ. ३९४; प्रका. ३४; समु. २७. (१) शुनी. ४।७५६-७५७ गे (ग्य) दिके (दिपु) लेख्यं (दिव्यं); मिता.२।२२ गे (ग) के (पु) तथा (क्रिया) हि (तु) लेख्यं (दिव्यं); अप.२।२२ गे (ग); व्यक, ३९ गे (ग) लेख्यं (दिव्यं); स्मृच. ५३ अपवत् ; पमा. ८९; व्यचि. ३४ गे (ग) हि (तु); व्यनि. गे (ग) बृहस्पति: ; नृप्र. ७ गे (ग); व्यत. २२४ मितावत् ; सवि. ११० व्यचिवत् ; व्यसौ. ३८ व्यचि वत् ; व्यप्र.८३ मितावत् ; व्यम. ११; विता. १११ मितावत् ; राकौ. ३९४ मितावत्; सेतु. ९० भोगे (योगो) के तथा (पु किया: ) हि (तु) स्मृतिः; प्रका. ३४ अपवत् ; समु. २७ व्यचि वत्; विव. १३८ सेतुबत्, स्मृतिः Xवाल मुबोवत् । #सवि. मितावत् । + अवतरणं भितावत् । (१) मिता. २१२२ द्भवे (ते) वा (च); अप. २१२२ न्ते (न्त) बलोद्भवे (बालोद्भुते) वा (च); व्यक. ३९ लोद्भवे (लाहुक्ते); स्मृच.५१; पमा ९१ वादे (वाद) द्भवे (छूते); व्यचि.३४ प्रक्रा (एका) द्भवे (द्धते); नृप्र.८ बलोद्भवेषु (अत्र भूतेषु ) दिव्यमेव वा (मुक्तिरेव च); व्यत. २१९ वादे (वापि) वा (च) स्मृतिः; सवि.१०७ ; व्यसौ. ३८ द्भवे (छूते); व्यम. ११ व्यसौवत्, बृहस्पति:; विता. १११ वा (च) बृहस्पतिः; राकौ. ३९.४वा (च); प्रका. ३३ नारदः; समु. २५. (२) व्यक. ४० अङ्ग (नदु); व्यसौ. ३८. (३) मिता. २२२ पू.; व्यक. ४०; स्मृच. ५१ लेशे (चिन्हे ); व्यनि. स्मृचवत्, नारदः; व्यसौ. ३८; व्यप्र. ८४; विता. ११० () पृ.; प्रका. ३३ स्मृचवत्, नारदः, समु. २५ स्मृचवत्.