पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० (२) वदतां विवदतां ।... • दैविक्या दुर्बलतया मानुष्याश्च क्रियाया बलवत्वेनैक देशप्रतिपादनेनैव सम स्तसाध्यसिद्धिमाह । अन्यथा साध्यान्तरांशेऽपि यदि दृष्टरूपक्रियान्तरं तदा न व्यापिता दृष्टक्रियायाः । अथ तदंशे दिव्यादि क्रियते तदा दिव्यमेव स्यात् । व्यवहारकाण्डम्

  • व्यमा. ३११

(३) विशिष्टसाध्यविशेषणांशे विशेष्यांशे वा मानुष- संभवे विशिष्टार्थसाधकमपि न दिव्यं ग्राह्यमित्यर्थः । विशेषणांशसिद्धिस्तु विभावितक देशन्यायादल्पशपथेन वा कार्येत्यभिप्रायः। न च वाच्यं एकदेशेत्यविशेषवच नाद्विशेषणांशे विशेष्यांशे वा मानुपसंभवे दिव्यं निषि- ध्यत इति । स्मृच. ५१ (४) एक देशव्यातापीति स्तुतिवी अर्थान्तरव्यासैक- देशविषयं वा एकदेशविभावनेऽपि सर्व दद्यामिति पण- विषयं वा । व्यचि. २७ (५) एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेश मपि यदि प्रमाणेन साधयति तदैकदेशविभावितन्याये नैक देशान्तरस्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति । व्यप्र. ८२-८३ स्वल्पाऽपि मानुषी यत्र दैवीं तत्र न कल्पयेत् || ^लिखिते शिथिलीभूते साक्षिणां च पराहतौ । युक्त्यभावे च दिव्यं स्यात् कारणत्रयमस्ति चेत् || वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥ नन्वनेनैव वाक्पारुष्ये दिव्यमुक्तं ' प्रक्रान्त' इत्या- दिना । सत्यमुक्तम् । तत्तु महापारुण्यविषयम् । इदं त्वल्पपारुष्यविषयमिति न किञ्चिद्विरुद्धम् । भूमाविति स्थावरोपलक्षणार्थम् । (३) दत्तादत्तादिषु वृद्धानां लिखितकरणाप्रसिद्धेर्भु- क्तेश्वासंभवात् साक्षिणश्चैतादृशि विषये सुलभत्वान्मानुप- प्रमाणसंभवे च दिव्यासंभवात् ‘न दिव्यं न च लेख्यकम्' इत्युक्तम् ।

  • व्यप्र. ८३

पूंग श्रेणिगणादीनां या स्थितिः परिकीर्तिता । + व्यचि. व्यकगतम् । व्यम पदार्थ व्यकवत् ।

  • पदव्याख्या सुबोवत् ।

मनि (मय); व्यक.३९ दत्ता (दत्त्वा ) ना (नां ) क्रीत्वा ( कृत्वा) शेषं अपवत् ; स्मृच.५३; पमा.८८९थ (पु) ना (नां) मनि ( मय); व्यचि. ३३९५ भृत्यानां ( तथादत्ते); व्याने उत्त, बृहस्पतिः; नृप्र. ७ऽथ (च) धनमनि ( साधनमृ); व्यत. २१९ (=) sथ (च) ना (नां) क्रिया (क्रया) मनि (मय); ब्यसौ.३८ ना निर्णये (नां निर्गमे ) क्रिया (क्रया ) स्मृतिः; सवि. ११० दत्ता... नां (दत्त्वादत्ते तथादत्ते) ना (नां); व्यप्र.८३ क्रि Xस्मृच. ५३ : (क्री); ब्यम. १० क्रिया (क्रया ) शेषं व्यसौवत् ; विता. १११ निच्छ (दित्स) शेषं पमावत् ; राकौ. ३९४ ना (नां) मनि (मय); प्रका.३४; समु.२७ पूर्वार्ध व्यसौवत्, क्रि (क्री). (१) शुनी. ४/७५५-७५६ द्यू... व (विवाहोत्सवद्यूतेषु ) प्रोक्तं (तत्र); मिता. २१२२; अप. २१ २२; व्यक. ३९; स्मृच. ५४; पमा.८८; व्यचि. ३३ ३४; व्याने बृहस्पतिः; नृप्र. ७ ख्यक (खन); व्यत. २१९ स्मृतिः; सवि. ११० धनं (धकं); व्यसौ. ३८ नृप्रवत् ; व्यप्र. ८३९ व्यम. ११; विता. १११-११२; राकौ. ३९४ नृप्रवत् ; प्रका. ३४; समु.२७. दत्ताऽदत्तेऽथ भृत्यानां स्वामिना निर्णये सति । विक्रियादानसंबन्धे क्रीत्वा धनमनिच्छति ॥

  • व्यत. व्यमागतम् । X सवि., व्यम स्मृचगतम् ।

(१) सवि. १०७. (२) व्यनि.; समु. २७. (३) अप. २१ २२; व्यक. ३९; स्मृच. ५३ ष्ये (षे); व्यचि. ३३; व्यनि. न परिकल्प (तु परिवर्ज) बृहस्पतिः; सवि. १०९ स्मरणम् ; व्यसौ ३८; व्यम. ११; प्रका. ३४; समु. २६. द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ।। (१) दत्वाऽदत्ते, दत्तमिति प्रतिश्रुत्यानर्पिते । तथा आदत्ते पुनराच्छिद्य गृहीते । स्वामिना निर्णये सतीति एतत्स्वामिकमेतदिति निश्चये सति । दत्त्वादत्ते विवादे साक्षिणः प्रमाणं, न पुनर्दिव्यं न च लेखकमित्यर्थः । धनं मूल्यरूपमनिच्छति दातुमिति शेषः । +व्यक. ३९ (२) मिता. टीका- दत्तादत्तेति । दत्तं च अदत्तं च दत्ता- दत्तं तस्मिन् दप्ताप्रदानिकाख्ये, स्वामिभृत्यनिर्णयाख्ये, विक्रयासंप्रदानाख्ये । द्यूतं च समाव्हयं च द्यूतसमाव्दयम्। तदाख्ये च विवादपदे प्राप्ते साक्षिण एव साधनं नान्य- दित्यस्यार्थः । एतानि च विवादपदानि उत्तरत्र स्फुटी- भविष्यन्ति । सुबो २।२२ (४) सुनी. ४/७५४९६ ( षु ) ना ( नां); मिता. २२२ क्रिया (क्रया); अप. २।२२ थ भृत्यानां (तथाऽऽदत्ते ) कि (क्री) (२) मिता. २ | २२ णि (णी); अप. २१ २२ णि (णी) स्यास्सु (स्यां तु); स्मृच.५३; पमा. ८८; व्यचि. ३४ कीर्ति (कल्पि);