पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया नेन सप्ताहाभ्यन्तरे रोगादिवद्वेपरीताभिधानस्यापि पूर्व साक्षिकूटलिङ्ङ्गत्वा भिधानात् । तदुक्तं रत्नाकरे - 'एतत्सप्ताहाभ्यन्तरे निवृत्तव्यवहाराणामिति तु सप्ताहा- · नन्तरमिति न विरोधः' इति । चन्द्र. १२६ (४) तां बलवतीम् । तेन प्रागेव प्रवलं प्रमाणमुद्भा व्यम् । दुर्बलप्रमाणालम्चनेन पराजितस्य पश्चात् प्रचल प्रमाणोपन्यासावसरो नास्तीत्यर्थः । व्यप्र.८० प्रमाणप्राबल्यदौर्बल्ये देवमानुषतारतम्यम् । प्रमाणानां विषयव्यवस्था | सांरभूतं पदं मुक्त्वा असाराणि बहून्यपि । संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् ।। पेक्षद्वयं साधयेद्या तां जह्यात् दूरतः क्रियाम् ॥ ' संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् । संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ।। साक्षिग्रहणं मानुषोपलक्षणार्थमिति मन्तव्यम् । स्मृच. ५१ यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ।। यथा प्रथमवादी ब्रूते, ' सुवर्णसहस्रं मे धार- यतेऽयमिति मानुषेण प्रमाणेन साधयामि' इति । उत्तरवादी तु व्रते- 'नाहं सुवर्णसहस्रं धारय इति दिव्येन विभावयामी'ति ।

  • अप. २।२२
  • व्यनि अपगतम् ।

(१) व्यक. ३७ असा (याडसा); स्मृच.५१; निप (परं ) असा (त्वसा) (संसाधयेत् क्रियायां तत्प्रजयात्समवर्जितम); व्यसौ. ३६ मु (य) या तु (यां तु); व्यप्र. ७९ असा (नि:सा) या या (यां यां); प्रका. ३२ नारदः; समु. २५. व्यप्र.८०. (२) व्यक. ३ ७ येद्या (यन्ती) तां जह्यात् (जह्यात्तां); व्यसौ. (३) मिता.२१८० दैविकीं वर्जयेत (वर्जयेदैविकी) पृ.; स्मृच. ५१; व्यनि ततः (ध्रुवम् ) व्यास; व्यप्र. १३१ पू.; व्यउ.५१ पृ.) विता. १८२ पृ., नारदः; प्रका. ३२; समु. २५. (४) शुनी. ४।७५७.७५८; मिता. २१२२; व्या. ३१५ (च) क्रियां नृपः (कदाचन); अप. २१२२ ब्रूयात् (कुर्यात्); व्यक. ३८; स्मृच. ५१; पमा ८ ७ ; व्यचि. २७ क्रियां नृपः (कदाचन ) ; व्यनि; स्मृचि. ४१ नारदः; नृप्र. ७; सवि. १०७ (=); व्यसौ. ३७; व्यप्र.८२; विता. ११० अन्यो ब्रूयात्तु (क्रियामन्यस्तु); राकौ. ३९३ वितावत् ; प्रका. ३३नारदः; समु. २५. व्यम. १०; २२९ क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु । लेख्ये सति च वादेषु न स्यादिव्यं न साक्षिणः ॥ इति गुणान्वितमाचिसत्वे । दित.५७५ कॉलेन हीयते लेख्यं दूषितं न्यायतस्तथा ॥ तद्दिव्यैः साक्षिभिर्वाऽपि हीयते लिखितं कचित् । लेख्ये धर्मः सदा श्रेष्ठो ह्येतेनान्येन हीयते ॥ यद्येकदेशप्राप्ताऽपि क्रिया विद्येत मानुषी । सा' ग्राह्या न तु पूर्णाऽपि दैविकी वदतां नृणाम् ||

(१) यत्रापि प्रधानैकदेशसाधनं मानुषं संभवति तत्रापि न दैवमाश्रयणीयम् । यथा रूपकशतमनया वृद्धया गृहीत्वाऽयं न प्रयच्छतीत्यभियोगापहवे ग्रहणसा- | क्षिणः सन्ति । नो संख्यायां वृद्धिविशेषे वा; अतो दि- व्येन भावयामीत्युक्ते संख्या वृद्धि विशेष सिद्धेर्न कात्यायनेन---यद्येकेति । । तत्रैक देश विभावितन्यायेनापि दिव्यस्यावकाशः । उक्तं न Xमिता. २१२२

  • व्याख्यासंग्रह स्थलादिनिर्देशश्च लेख्यप्रकरणे द्रष्टव्यः ।

Xअप भावार्थो मितावत् । व्यनि., सवि., विना मितागतम् । (१) व्यमा ३०६,३०८,३१५ सति व (न सति); अप. २१९२ प्रोक्ता (देया) सनि च ( च सति); व्यक. ३९ व्यमावत; पमा.८८ न ( तु) प्रोक्ता ( प्राप्ता) सति च (च प्रति) न स्यादिव्यं न (न दिव्यं न च); दीक. ३३ व्यमावत् : व्यचि.

२७:२९ बृहस्पति:: व्याने. व्यमावत; नृप्र. ७ सति च

(पुमति); व्यत. २१६ सति च (च सति) न स्यादिव्यं न (न दिव्यं न च); द्वित. ५७५ व्यमावत्; चन्द्र १२८ च (तु) न स्थाद्दिव्यं न (न दिव्यं न च): व्यसौ ३७ व्यमावत् ; व्यप्र.८३व्यमावत; व्यम. १० व्यमावत; विता. १११ सनि च ( च भति) उत्त; सेतु. १२५ च (वि); समु.२५ व्यमावत; विव्य.८ व्यमावत: १० उत्त, नारद:. (२) व्यमा. ३४०. (३) शुनी. ४।७५८-७५९; मिता. २१ २२ प्रा (व्या); व्यमा. ३११ ऽपि दै (तु है) : ३१५; अप. १२२ ग्राह्या (न्याय्या); व्यक. ३८ अपवत् स्मृच. ५१ मितावत् ; पमा. ८८ अपवत् ; व्यचि. २७ मितावत् ; व्यनि. मितावत् ; स्मृचि. ४१ णांडपि (र्णा तु) नारदः; नृप्र. ७; व्यत. २१७; सवि. १०६ शप्रा (शं व्या); व्यसौ. ३७ अपवत् ; व्यप्र. ८२:१०१प्रा (व्या) न तु (तु न); व्यम. १० मितावत् ; विता. ११० प्राप्ता (व्यग्रा) विकी (वी वि); राकौ. ३९३; प्रका. ३२ मितावत् ; समु. २५ मितावत् ; विष्य. १० चेक ( देक) पूर्णा ( सर्वा).