पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् २२८ दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया || दैविकी वेति न पूर्वोक्तैस्तुल्य विकल्पः । किन्तु पूर्व- प्रमाणाभाव एव । व्यनि. प्रमाणोपन्यासावधिः ' क्रियां बलवतीं त्यक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् || (१) कात्यायनेन जयावधारणोत्तरकालं क्रियान्तर- परिग्रह निषेधाज्जयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । मिता. २१८० (२) मुक्त्वेति बुद्धिपूर्वकत्यागावगतिः। न च बलवत्तर- क्रियां परित्यज्य दुर्बलया प्रत्यवस्थानं युज्यते प्रेक्षापूर्व- कारिण इति । Xव्यमा. ३०९ दिव्यम् । अप. २।२२ बलवती मुक्ता । तस्य स्वबलेनैव पराजितत्वात् । यत्र तूपन्यस्तमेव बलवत् प्रमाणं परं च साक्षिरूपं, दूरदेशस्थत्वेन च संप्रति (२) पूर्व नाम मानुषं प्रमाणम् । तस्याभावे तदधीननिरुपणासामर्थ्येन दुर्बलसाक्षिभिर्निर्णयो जातस्त- दनन्तरं च देयत्वेन बलवत्साक्षिसमागमे तैरेव निर्णयः कार्य हि साध्यमित्युक्तं साधनं तु क्रियोच्यते । कार्यः | बलवत्प्रमाणस्य तेन पूर्वमुपन्यस्तत्वात् न तेन द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा । व्यमा. ३३६ मानुषी लेख्यसाक्ष्यादिर्घटादिदैविकी मता ॥ (३) यत्र क्रियाद्रयमुपन्यस्यानयोरेका स्वेच्छया गृहा पञ्चप्रकारं दैवं स्यात् मानुषं त्रिविधं स्मृतम् ॥ गेत्युक्तो बलवतीं त्यक्त्वा दुर्बलामेव परिगृहाति तत्र न पञ्चप्रकारमिति नावधारणार्थम् । तण्डुलतप्तमापादि- बलवफलता । क्रियामिति कात्यायनवचनात् । त्यक्त्वा विधान्तरस्यापि दैविकस्य स्मृत्यन्तरे दर्शनात् । त्रिविधमिति पुनरित्यनयोः स्वरसात् । एतदपि सप्ताहानन्तरं, सप्ता- नियमार्थमेव, स्मृत्यन्तराविसंवादात् । अत एवात्र त्रिविधं हाभ्यन्तरे त्यक्त्वाऽपि क्रियोपयुज्यत एव 'जयेऽवभृते' स्मृतमित्युक्तम् ।

  • स्मृच.५४-५५ इति वचनात् । जयावधारणस्य सप्ताहाद्यन्यतरसमयत्वात् ।

तत्वनिर्णये झटिति संचरणस्यादोषत्वात्, तत्वनिर्णयस्योद्दे- इयत्वाच्च । यत्र तु विस्मृतां दुर्बलक्रियानिर्वाहानन्तरं सप्ताहाभ्यन्तरे बलवतीमुपन्यस्यति तत्र साऽपि सफलैव । 'उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ इति वच प्रमाणैर्हेतुना वाऽपि दिव्येनैव तु निश्चयम् । सर्वेष्वपि विवादेषु सदा कुर्यान्नराधिपः ॥ पूर्वाभावे परेणैव नान्यथैव कदाचन । प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखित साक्षिभिः || (१) हेतुना अनुमानेन दिव्येन वा पूर्वाभावे परेण निर्णयः कार्यः, न तु पूर्वसद्भावे परेणेति दर्शयति । एवं च वदता अनुमानपर्यन्ताभावे दिव्यमिति दर्शितम् । +व्यमा. ३१४ + स्मृच., व्यचि., सवि. व्यमागतम् ।

  • सवि. स्मृचवत् ।

स्मृच. ५२; पमा. ९१ शा (ख्या); व्यचि. ३३; व्यनि; नृप्र.८ युक्तिलेशा ( भुक्तिलेख्या) याज्ञवल्क्यः; सवि. १०७ की वा (की च); व्यसौ. ३७ पमावत् ; व्यम. ११ बृहस्पतिः प्रका. ३३; समु. २६. (१) व्यमा. ३१४ ष्वपि (ध्वेव); अप.२१२२; स्मृच. ५२ व्यमावत् ; व्यचि. ३३ ष्वपि (ध्वेव) श्चयम् (र्णयम्); सवि. १०७ यम् (य:) ष्वपि ( ष्वर्थ ); प्रका. ३३; समु. २६. (२) ग्यमा. ३१४; अप. २ | २२ परेणैव (तु यत्नेन ) दा स्मृच.५२ पूर्वा...र्णव (सर्वाभावे तु यत्नेन) पृ.; व्यचि. ३३ परेणैव (तु यत्नेन) पू.; प्रका. ३३ स्मृचवत्, पू.; समु. २६ स्मृचवत्, पृ., विव्य. १० क्त्या लि (क्तिर्लि). (३) अप. २१८ घंटादि (वधादि). (४) स्मृच. ५४; सवि. १११; प्रका. ३५; समु. २५. X व्यचि., वीमि. व्यमावत् । ... (१) मिता. २१८० य ( मु); व्यमा. २८१ तीं त्य (तीमु): ३०९ त्य (मु) : ३३६ तीं त्य (तीमु) ; ब्यक. ३७-३८ बल (मूल) त्य (मु); व्यचि. ३१:६१ योऽवलम्बते ( यः समाश्र- येत्); व्यत. २३० लां ( लात् ) स (न); चन्द्र. १२६ योऽ- वलम्बते (य: समाश्रयेत् ) तां ना. .म् (नाप्नोति तां क्रियाम्); व्यसौ. ३६ ती त्य (तीमु); वीमि. २११९, २१८० व्यचिवत् ; ब्यप्र.८ ० त्य (मु) लां (लं); व्यउ. ५१ त्य (मु) स जयेऽवधृते (तत एव धृतः); विता. १८ १ त्य (मु) sवधृते (वयेते); सेतु. १२६ लां (लं); प्रका. ५९ तीं त्य (तीमु); समु. ३८ त्य (मु); विष्य. ९ उत्त. १५.