पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया (२) कारणात् बलवत्वात् । उत्तरत्वम् उत्तमत्वम् । व्यचि. २२ (३) पूर्वपक्षचलवत्वहेतुकां पूर्ववादिनः क्रियां प्रति- पादयता कात्यायनेनोत्तरस्यापि बलवत्वे उत्तरवादिनः क्रियेत्युक्तं भवति । +व्यप्र. ६० प्रपद्य कारणं पूर्वमन्यद्गुरुतरं यदि । प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ॥ (१) कारणोत्तरे तु प्रतिवादिनः क्रियामाह कात्या- यनः – प्रपद्येति । धार्यमाणत्वस्य कारणं ऋणग्रहणम् । तदभ्युपगम्य तदा धार्यमाणत्व निमित्तमुत्तरगतं यदि गुरुतरकारणं परिशोधनादिकं ब्रूयात् तदा प्रतिवादिनः क्रिया ।

  • व्यमा. ३०७

व्यमावत् । स्मृसागतम्। + पदार्थः व्यचिवत् । * वीमि X व्यचि. २५ व्यकगतम् । व्यचि. २८ (१) व्यमा. ३०७ क्यगतं (क्ये गति); अप. २१७; व्यक. ३०; स्मृच.५२; स्मृसा. ९४ वाक्यगतं (पद्य स तं); व्यचि. २५, २८; व्यसौ.२६ ते तद्धि नेतरत् (मेतद्विनैव तत् ); वीमि. २१७ वाक्य (वाद्य) तद्धि (तद्वि); प्रका. ३३; समु. २६. २२७ निर्णयसाधनानि वीदिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् । तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ॥ प्रमाणानि प्रमाणज्ञैः पालनीयानि तत्वतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः + ॥ साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः । लेशोद्देशस्तु युक्ति: स्याद्दिव्यानीह विषादयः ।। (१) लेशोऽन्यथाऽनुपपन्नो धर्मस्थस्योद्देशः परामर्षः । तेन परामृष्यमाणोऽन्यथाऽनुपपन्नो धर्म इत्यर्थः । मचि.३३ (२) प्रथममेकं कारणमभिधाय ततोऽपरं गुरुतरं यदि कारणं वक्ति तदा तत्र प्रमाण मनुसरणीयं न पूर्वोक्ते । व्यक. ३० (३) पूर्वप्रतिज्ञावादिनोक्तं प्रपद्य अङ्गीकृत्य अन्यद् गुरुतरं अङ्गीकृतप्रतिज्ञार्थोपमर्दनक्षमं कारणं प्रत्यर्पणा दिकं प्रतिवाक्यगतमुत्तरवाक्यस्थं यदि प्रत्यर्थी ब्रूयात् तदा तदेव किल तेन साध्यते । अर्थिनाऽनङ्गीकृतत्वात् नेतरत् प्रत्यर्थिनाऽङ्गीकृतं प्रतिज्ञातार्थजातमर्थिना साध्यत (२) युक्तिस्वरूपमाह कात्यायन: - लिङ्गोद्देशस्तु युक्ति: स्यात् इति । लिङ्गस्य अग्निदत्वाद्यव्यभिचारिण उल्काहस्तत्वादेः उद्देशो निश्रयः, तेन चाग्निदत्वाद्य- नुमानम् । यद्यपि भुक्तिरपि निरन्तरत्वनिराक्रोशत्वादि- प्रागुक्तविशेषणोपहिता अनुमानविधयाऽर्थापत्तिविधया वा साधिकेति, तत्रापि लक्षणमिदमतिप्रसक्तमेव, वक्ष्य माणचोदनाप्रतिकालेऽपि । तथापि स्मर्तृप्रसिद्धिचलाद्गो- वृषवत्तद्भिन्नलिङ्गोद्देश एव युक्तिरूपत्वेन लक्ष्यः । Xव्यप्र. १६७ प्रमाणानां प्राबल्यदौर्बल्यम् । दैवमानुषप्रमाणभेदौ । इत्यर्थः । प्रपद्येत्युपलक्षणार्थम् । तेन प्रतिज्ञावादिनोक्तं । ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा । मिथ्येत्युक्त्वा कारण धानेऽपि रणमेव साध्यते । 'मिथ्याकारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति हारीत- स्मृच. ५२-५३ स्मरणात् (४) अस्यार्थः–यदि गुरुतरं कारणं ब्रूयात्तदैवोत्तर- वादिना साध्यते, तद्धि नेतरत् गुरुतरकारणं विना तुल्य- बलहीनबलकारणयोः पूर्ववादिनोक्तं साध्यते इत्यर्थः । चिरन्तननिबन्धेऽपि लिखितम् – 'गुराव भिहिते हेतौ प्रति- वादिक्रिया' भवेत् । दुर्बले वादिनः प्रोक्ता तुल्ये पूर्व- क्रियैव च ' इति || Xस्मृसा. ९४ - ९५ + व्याख्यासंग्रहः नारदे (पृ.२२१) द्रष्टव्यः ।

  • चन्द्र. व्यचिवत् । X व्यप्र. ८२ व्यचिवत् ।

(१) व्यमा. ३३४; व्यक. ३७ साध्यं (शोध्यं); व्यनि. ; स्मृचि. ४२ (तत्साध्यसाधनं नाम यत्साध्यं साध्यतेऽखिलम्) बृहस्पतिः; व्यसौ. ३६; व्यप्र. ७९; समु. २७. (२) व्यक. ४१ नारदकात्यायनौ; व्यसौ. ३९ हि प्रमा- णानि (हि प्रमेयाणि) नारदकात्यायनौ. (३) व्यक. ३८ लशोदे ( लेख्यादे ); पमा ९१ लेझो (लिङ्गो); व्यचि. ३३ साक्षि... तं (लिखितं साक्षिणो) विदुः (स्मृतम् ) स्तु ... स्यात् (श्च युक्तिश्च); व्यनि. (= ) शोहे (शाले) क्ति: स्यात् (क्ते:सा) नीह (न्याशी); नृम.८ लेशो (लिङ्गो) विषा (तुला); चन्द्र. १२५ पूर्वाधं व्यचिवत्; व्यसौ. ३७ विदुः (स्मृतम्); व्यप्र.८२ साक्षि... तं (लिखितं साक्षिणो) : १६७ (लिङ्गोदेशस्तु युक्ति: स्यात् ); विता. ७५ त्रिविधं (मानुषं) पू.; प्रका. ३२ लेशो (लिङ्गो) नी ( पनि ); समु. २६. (४) व्यक.३८ णे (णं) यु ... वा ( भुक्तिलेख्यादयोऽपि च);