पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२५ (२) इदं संख्याभिधानं न नियमाय भेदान्तराणा मपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् । व्यप्र. ८२ बृहस्पत्यादयो मानुषप्रमाणभेदतयोपन्यस्ते तद्भेदत्रै विध्ये भुक्तियुक्तिचोदनाप्रतिकालानाख्यातवन्तः । 'साक्षी संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥ वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्वपि || एवमादीनि वचनानि विवादविशेषेपु लेख्यादिप्रमाण- विशेषप्राबल्यपराणि । न पुनर्दिव्यादिप्रमाणान्तरनिमंत्र पराणि । तथात्वे सर्वत्र सर्वप्रमाणानां प्रापकवचन विरोधात् । अतः प्रमाणान्तरसंभवे महीवादे न दिव्यम् । तथा 'द्यूते समाव्हये चैव साक्षिसंभवे न दिव्यम् । नाभि लेख्यम् । तथा ऋणादिवादेषु लेख्यसंभवे न दिव्यं न च साक्षिण इति नियमः । विवादान्तरेषु पराजितस्य दण्डद्वैगुण्यादिपणं कृत्वा प्रमाणान्तरावलम्वनं युक्तम् । द्वादशभेदम्' इत्यादि उक्त्वा भुक्तियुक्तिचोदनाप्रति | महीवादादिपु पराजितस्य दण्डद्वैगुण्यस्य कल्पनया न कालान् बृहस्पतिर्विवृतवान् । तत्र युक्तिचोदना प्रतिकालयोः प्रमाणान्तरसहकारितयैव प्रामाण्यम् । भुक्तेस्तु वक्ष्यमाणविशेषणवत्याः स्वत्वहेत्वविनाभावात् स्वत्वानुमापकत्वं स्वत एवेत्यभिसंधाय योगीश्वरादिभि र्मुक्तिरेव प्रमाणतयोक्ता, अन्यैस्तु यथाकथञ्चिदनुमाप कतामभिसंधाय युक्तिचोदनाप्रतिकालसंग्रहायानुमान त्वेनैव सोक्तेति सौकर्याय त्रयमपि निरूपयामः । व्यप्र. १५२ प्रमाणानां विषयभेदेनावतारः । दैवमानुपप्रमाणविषयव्यवस्था | प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् । उत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् ।। मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दप्राङ्न्याय रूपचतुर्विधो- त्तरेषु प्रथमे मिथ्योत्तरे, तृतीये कारणोत्तरे, देविकी मानुषी च क्रिया कार्या; चतुर्थ प्राङ्यायोत्तरे साक्षि जयपत्रयोरन्यतरावलम्बनेनैव निर्णयः । न तत्र दिव्या- वतार इत्यक्षरार्थः । संप्रतिपत्तौ भाषायामुत्तरे च साध्यार्थाभावात् द्विपाद्व्यवहारोऽयम् । सवि. १०७-१०८ | ' दिवाकृते कार्यविधौ प्रामेषु नगरेषु च । क्रिया व्यत. २११ (४) अनुमानं तु भुक्त्यादि । सांक्षी द्वादशभेदस्तु लिखितं दशधा स्मृतम् । अनुमानं च द्विविधं नवधा दैविकी क्रिया ॥ (१) भुक्तिः कैश्चिद्विशेषणैर्विशिष्टा स्वत्वहेतुः । सा क्रिया । सा लेख्यादिमव्यभिचारादनुमापयति, अनुप पद्यमानं वा कल्पयतीति, अनुमानं तु द्विविधमिति भुक्ति- रेवोक्ता | व्यनि. (१) व्यक. ३८; पमा ८७ दशधा (अष्टधा) च द्विविधं (त्रिधा प्रोक्तं); व्यनि.; नृप्र. ७ तु ( स्यात् ) दश ... तम् (अष्टधा मतम्) च द्विविधं (द्विधा प्रोक्तं); व्यसौ. ३७; व्यप्र.८१ च (तु) : १५२ साक्षी... स्तु ( साक्षिद्वादशभेदं तु) च द्विविधं (त्रिधा भिन्नं); समु.२५ च (तु) नवधा दैविकी (दैवी नवविधा). (२) स्मृच. ५२; सवि. १०७; प्रका. ३३; समु. २६. (३) व्यनि. नारदबृहस्पती; व्यसौ. ३७ नारदहस्पती. व्य. का. १९ दिव्यादिकल्पनमित्यविरोधः । व्यनि.

  • लिखिते साक्षिवादे च संदिग्धर्यत्र जायते ।

अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् || (१) दिव्यादनुमानं बलवत्तरम् । तदाह बृहस्पतिः लिखिते इति । लिखित साक्षिभाषण मनवधारण मनुमान स्त्र च संभ्रान्तत्वं तदा दिव्यविधानात् । अनुमानात् साक्षी बलवान् । 6 अनुमानाद्वरः साक्षी' इत्युक्तेः । लिखितं तु साक्षिभ्यो बलीयः । व्यमा. ३१३-३१४ (२) मानुष्या अभावे एतत् । न च व्यर्थं वचनम् । मिथ्योत्तरवादिनः क्रियाप्राप्त्यर्थत्वात् । न हि मिथ्यो- त्तरवादिनो दैविकी क्रिया प्राप्ता । अप. २।२२ (पारथ्ये च) चतुर्ष्वपि ( च विष्वपि); नृप्र. ३१ निपि... या (१) अप. २१२२; स्मृच.५३ पू. व्यनि. वाक्पारुध्ये (दिव्यानि परिवर्जयेत् ) पू., कात्यायनः; सवि. १०९ पू.) समु. २६. (२) व्यमा ३१४,३३३; अप. २१२२ यत्र जायते (जायते यदि); व्यक. ३९ च सं ... ते (तु संदिग्धं जायते यदा); स्मृच. ५३, ९१ संदि... ते (संदेहो जायते यदा) दिव्यं (दैवं): ९५ संदिग्धिः (संदेहो) दिव्यं (दैवं); व्यनि संदि... ते (संदेहो जायते यदा) भ्रान्ते (प्राप्ते) तत्र (तदा) विशोधनम् ( नियोज- येत्); सवि. १०८ स्मृच.५३ वन्; चन्द्र. १२८ ग्धिः (ग्धं) भ्रा (क्रा) तत्र ... म् (दिव्यं तत्र प्रकल्पयेत् ); व्यसौ. ३८ ग्धि: ( ग्धं) विशोधनम् (प्रकल्पयेत् ) ; व्यम. ११ ग्धिः (ग्धं); विता. १३३ १३४ दिग्धि: ( वादो) भ्रान्ते ( प्राप्ते); प्रका. ३४ स्मृच. ५३ वत्; समु. २६ २७ स्मृच.५३ वत्.