पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ नियमार्थत्वेऽपि युक्तिमिः पार्थिववचनाद् वा निर्णय- संभवात् । + स्मृच. ५४ (३) अव्यवस्थितैः प्रमाणैः प्रमाणकथितोऽर्थो यतो विनश्यति । अतः कालस्यानन्तत्वात् न किं प्रमाणमिति प्रत्याकलन कुशलैः प्रत्याकलयितव्यानीत्यर्थः । पमा.९२ (४) एतच्च प्रत्याकलितं सभ्यैरवश्यमादर्तव्यमित्याह नारदः – प्रमाणानीति । अस्यार्थः स्मृतिचन्द्रिका कारेणैवमुक्तः । अव्यवस्थितैः प्रमाणैः, प्रमाणानि प्रमा- •णकर्तारः प्रमाणशब्देन लक्ष्यन्ते । ते सीदन्ति विनश्यन्ति निर्णयं नाप्नुवन्ति । अतः प्रत्याकलनकौशलेन प्रमाणशैः सभ्यैर्यत्नतस्तानि प्रमाणानि परिपाल्यानि यथा व्यवस्था- दुःस्थितानि न भवन्ति तथा विवेचनीयानीत्यर्थ इति । वयं तु अव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः, प्रमाणैः प्रमाणानुग्राहकैस्तर्कैः, प्रमाणानि साक्ष्यादीनि, सीदन्ति निर्णयाक्षमाणि भवन्ति । हि यतः । अतः प्रमाणज्ञैः प्रमाणानि यत्नतः परिपाल्यानि सत्तर्कपरिशुध्यनुग्रहेण तत्वनिर्णयफलानि कार्याणीति व्याचक्ष्महे । अनयोश्च व्याख्यानयोस्तारतम्यं तत्वविद्भिर्विवेचनीयम् । व्यप्र. ७८ लेख्यसाक्षिणोरभावे प्रमाणम् व्यवहारकाण्डम् प्रेमादाद्धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थ चापन्हुते वादी तत्रोक्तस्त्रिविधो विधिः ॥ वादी गृहीतधनः । विधिः धनसाधनोपायः । स्मृच.५१ चोदनाप्रतिकालं च युक्तिलेशस्तथैव च । तृतीयः शपथः प्रोक्तस्तैरेनं साधयेत्क्रमात् * || + सवि. स्मृचवत् ।

  • व्याख्यासंग्रह: युक्तिप्रकरणे द्रष्टव्यः ।

(१) नासं. २१ २११; नास्मृ. ४ | २३५; शुनी. ४।७२० न स्या... ण: (त्रिविधं साधनं न चेत् ); अभा. ७२; व्यक. ७५; स्मृच.५१ न स्या... णः (न लेख्यं न च साक्षिण:) तत्रो (तस्यो); स्मृसा. १२२ धनि (बलि) शेषं स्मृचवत् : व्यचि.७६; स्मृचि.५०; व्यसौ. ७० र्थ (थें): व्यप्र. १६९; विता. १५१ यत्र (यस्य) र्थ चा (थ वा); प्रका.३३ स्मृचवत् ; समु. २५ स्मृचवत्. (२) नासं. २१२१२ रेनं सा (णं शो); नास्मृ. ४ | २३६; शुनी. ४।७२१; अभा. ७२ लेश: (लेख:) रेनं (रिमं); ब्यक. ७५ नासंवत्; स्मृच.५२ रेनं (णं); पमा ९१ लं च (लं प्रमाणोपन्यासावधिः 'निर्णिक्तव्यवहारेषु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वाऽपि पूर्वमावेदितं न चेत् ॥ (१) इह सर्वव्यवहारेष्वपि वादिना विद्यमान प्रमाणो- पन्यासो नियमेन तृतीयपादे कर्तव्यः । यदि पुनस्तेन स न कृतः, तत उभयपक्षप्रतिभूग्रहणपूर्वकं अ(?)निर्णि- क्तव्यवहारेण समुपन्यस्तमपि विफलं भवेत् व्यर्थमि- त्यर्थः । पूर्वमावेदितं न चेदित्यस्य तु विकल्पवाक्य स्वार्थ:- 'यावदद्यापि राजकुलधर्माधिकरणे व्यवहारो न प्रविशति, तावद्यदि तेन वादिना दुष्टर्णिकोपालम्भा- वसरे साधूदासीनलोकानां पुरतः पूर्वमेवैवमावेदितं न भवेत् - अनेन दुष्टर्णिकेन मम द्रव्यं दातव्यमस्ति, तच्च साक्षिप्रमाणसहितं, तथाऽपि न प्रयच्छति, अतोऽयं मया राजकुले समर्पणीय इत्यादिपूर्वजल्पावसरे यदि साक्षि प्रमाणं क्वचिदपि नावेदितं न कीर्तितं भवेत् । ततो निर्णिक्तव्यवहारे तत्पश्चादुपन्यस्तमपि भवति’। यदि पुनरेवं तत्पूर्वमावेदितो यद्यपि दैवयोगाद्वा करणराजसभाक्षोभाद्वा मतिविभ्रमाद्वा वादिना तृतीय- पादे तन्नोपन्यस्तं, तथाऽपि प्रतिभूपर्यन्तनिर्णिक्तव्यवहा- रेऽपि यावदद्यापि करणं तत्रैव तिष्ठति, तावत्तेन तत्प्र- न प्रमाणं तु) लेश (लेख) रेनं (ऋणं) कात्यायन:; स्मृसा. ११२ चोदना- प्रतिकालं (देशनाप्रतिघात:) सा (शो); व्यचि. ७६; स्मृचि. ५० चोद (देश ) रेनं ( रेतत्); नृप्र.८ लंच (लेषु) युक्ति- लेश (भुक्तिलेख) रेनं सा (ऋणं शो); व्यसौ. ७० कालं (घातं ) रेनं सा (ऋणं शो); व्यप्र. १६९ प्रतिकालं (प्राप्तकाल:); प्रका. ३३ स्मृचवत् ; समु. २५ स्मृचवत्. (१) नासं. ११५३ क्त (क्ते) रेषु ( रे तु ); नास्मृ. ११६ २; अभा. १६ ; मिता. २।८० नासंवत् ; व्यमा. ३३५ णिक्त (र्णीते) रेषु ( रे तु ) र्वमा (वं ना); अप. २१ २२ पूर्वार्ध व्यमावत् : २१८० भवेत् ( परम्) पूर्व ... त् (न चेत्पूर्वी निवेदितम्); व्यक. ३८ नासंवत् ; व्यचि. ३१ अपवत्, कात्यायन: : ६१ रेषु (राणां); व्यनि. र्णिक्त (णींते) रेषु ( रे तु ) कात्यायनः; चंद्र. १२६ निर्णिक्तव्यवहारेषु (निवृत्तव्यवहाराणां ) न चेत् (न च); व्यसौ ३६ मितावत् ; वीमि. २११९ (=) व्यतवत्; व्यप्र. ८० नासंवत् ; व्यउ. ५१ नासंवत् ; व्यम १९ नासंवत् ; विता. १८२ नासंवत् ; सेतु. १२६ व्यतवत्, ५९ नासंवत् ; समु. ३८ व्यतवत्. कात्यायनः; प्रका.