पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रिया अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । अभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत् ॥ अभियुक्तः प्रतिवादी यद्यभियोगस्यापह्नवं मिथ्या करोति तदाऽभियोक्ता वादी देश्यं दिशेदिति । क्रिया मानयेदित्यर्थः । यदि स एव वादी प्रतिवादिना प्रत्य- वस्कन्दनोत्तरेण नाभियुक्तो भवति । तत्र च प्रत्यवस्क- न्दनोत्तरे प्रतिवाद्येव नयेद्देश्यमिति । सत्पक्षोऽपि प्रमाणोपन्यासेन विना न सिध्यति प्रेमाणानि प्रमाणस्थैः परिकल्प्यानि यत्नतः । सदन्ति हि प्रमेयाणि प्रमाणैरव्यवस्थितैः || व्यप्र. ६४ (१) अतः प्रमाणभेदो भवति । अत्र यत्किमपि प्रमेयं वस्तु प्रकर्षण मेयं प्रमेयं तत्त्वतो ज्ञेयमित्यर्थः । तत्सर्व प्रमाणैः परिच्छिन्नं स्फुटीभवति यथा- गणितं (२) पूर्ववादे क्रिया आर्थिनः क्रियोपन्यास इत्यर्थः । संख्यया, तुलितं तुलया, मेयं मापनेन । तर्कादयः (१) प्रमेयाः प्रत्यक्षादिभिः प्रमाणैः, तथा अत्रापि द्वात्रिंश- च्छतभेदोपलक्षितो अादशपदव्यवहारः प्रमेयभूतः लिखितसाक्षिभुक्तिदिव्यप्रमाणैः परिच्छिन्नः स्फुटीभवति । अतो मतानि प्रमाणानि प्रमाणस्थैः पुरुषैः साधुनृपति- सभ्यादिभिर्यत्नतः परिकल्प्यानि । किमुक्तं भवति । रूढि- प्रतिष्ठितान्यपि तानि पूर्वदग्धलोकानां हेतुवादशतैर्दृषि तानि न दातव्यानि, यतः प्रमाणे: व्यवस्थापरिभ्रष्प्रैः मद्भिर्यानि प्रमेयाणि निसंदिग्धीकर्तुमभिप्रेतानि तानि सीदन्ति सिद्धिं न प्राप्नुवन्ति इति । अतः प्रमाणरक्षणे यत्न उपन्यस्त इति । अभा.४६-४७ अभा. २४ मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥ (१) मिथ्या मिथ्योत्तरे सति पूर्ववादे भाषार्थ क्रिया मानुषी ग्राह्या । व्यमा. ३०७ कौरणप्रतिपत्त्या च पूर्वपक्षे विरोधिते । अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥ (१) अत्र कारणप्रतिपत्तिरिति संस्कारेण सह संप्रति पत्तिः । प्रत्यवस्कन्दनोत्तर मित्यर्थः । सर्वत्र कारणोत्तरे प्रतिवादी संप्रतिपत्तिं कृत्वा कारणं ब्रवीति । अतस्तेन कारणप्रत्युत्तरेण पूर्वपक्षे विरोधिते भाषाऽर्थे निरर्थकी- कृते, अभियुक्तेन प्रतिवादिना भाव्यं भावनीयम् । तत्स्वकीय कारणमुपन्यस्तं खरीकरणीयमित्यर्थः । एत तेन विज्ञेयं पूर्वपक्षवत् । पूर्वपश्चं वादित्वं प्रति प्राप्तेन

  • व्यवहारमातृकायां व्यवहारचिन्तामणी चात्र व्याख्यानं

विस्तृतमस्ति, अशुद्धिसंदेहान्न संगृहीतम् । (१) नास्मृ. २१३१; अभा.२४. (२) शुनी. ४/६५६ पृ. ; मिता. २११ ७; व्यमा. ३०६; पमा. ७७ पू. स्मरणम्; व्यचि.२७-२८ दिन ( दिन :) क्रिया भवेत् (विनिर्दिशेत्) व्यास: ; व्यनि.; स्मृचि. ४० दिनि (दिभिः) कात्यायन:; नृप्र. ६ पू.; व्यत. २१६ (=) दिनि (दिन:) न्याय (न्याय); सवि.९५ पू. स्मरणम्; व्यप्र.६४ पू. स्मरणम्: १३३; व्यउ.४१ उत्तरार्धे (प्राङ्न्यायकारणोक्ती तु प्रत्यथ त्क्रियाम्); व्यम.८ पू.; विता. ६८ पृ., स्मृतिः; विव्य.८. निर्दिशे- समु. २६; २२१ तत्स्वकीय कारणं क्रियया खरीकरणीयमित्यर्थः । एत त्तेनाऽभियुक्तेन ज्ञेत्रमिति । अभा. २५ (२) यथा भाषावादी मिथ्योत्तरे सति स्वपक्षं साध- यति तथा कारणवादी स्वपक्षं साधयेदित्यर्थः । व्यक.३७ (३) नास्ट. २ | ३१; अभा. २५; व्यक. ३७ कार... च (कारणं प्रतिपत्तौ तु); व्यसौ. ३५ ( कारणप्रतिपत्तौ तु भात्र्यं तत्पूर्वपक्षवत् ) एतावदेव लभ्यते. (२) अव्यवस्थितैः प्रमाणै: प्रमाणकर्तारो यतो विनश्यन्ति । अतः कस्यात्र किं प्रमाणं लेख्यमिति प्रत्याकलनकुशलैः प्रत्याकलयितव्यमित्यर्थः । अत्र कैश्रि पण्डितम्मन्यैर्न स्थावरेपु लिखितादिकथनं प्रमाण निय माय किन्तु प्रायिकत्वप्रदर्शनार्थम् । अन्यथा कथञ्चि ख्यादिनाशे निर्णयाभावः स्यादित्युक्तं तदयुक्तम् । (१) नासं. २१६४ कल्प्या (पाल्या) मेथाणि (माणानि); नास्मृ.४।६८; अभा.४६; व्यक. ४१ स्थैः (शै:) परिकल्प्या (पालनीया) मेयाणि (माणानि) नारदकात्यायनी; स्मृच.५४ स्थै: (:) शेषं नासंवत् ; पमा १२ स्थैः (शै:) कल्प्या (भाव्या); व्यत्रि. ३४ परिकल्प्या ( पालनीया) प्रमाणे... ते: (पुरुषस्थापराधत:); नृप्र. ८ कल्प्या ( भाव्या ) ; सवि. ११० चवत्; व्यसौ. ३९ पूर्वाधं व्यचिवत् ; व्यप्र. ७८ रमृत्रवत् ; प्रका ३४ स्मृचवत् ; समु. २७ स्मृचवत्.