पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्याकलितविचारः इदं चं प्रत्याकलितं व्यवहर्तृसंबन्धाभावात् व्यवहार- दर्शिमात्रकर्तृकत्वान्न व्यवहारपादचतुष्टयान्तर्भूतमिति मिताक्षराकारस्य संमतम् । न त्वनुपादेयम् । एतदन्तरेण तृतीयक्रियापादानवतारात् । यथाह –' उत्तराभिधाना- नन्तरमर्थिप्रत्यर्थिनोः कस्य क्रिया का वा क्रियेति परामर्श- लक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनान- भिधानाद्व्यवहर्तृसंबन्धाभावाच्च न व्यवहारपादत्वमिति । प्रमाणोपन्यास मेव ‘ यद्यपि परी- तात्पर्यपरिशुद्धावुदयनाचार्यास्तु प्रत्याकलितमभिमन्यन्ते । तदाहुः क्षायां न वादिप्रतिवादिनौ स्तः । पृच्छोपक्रममात्रेण द्वितीयोपयोगात् । संभवेऽपि तयोर्विषयोपस्थापनमात्रपर्य- वसानात् स्थेयस्यैव परीक्षकत्वम् । तथापि पूर्वपक्षोत्तर- पक्षप्रत्याकलितनिष्कर्षभेदेन चतुष्पाद्व्यवहारपूर्वप्रवर्त- नात् फलतो न कश्चिद्विशेषः । एककर्तृकत्वेऽपि तावत एव व्यापारकलापस्य विचारे विद्यमानत्वात् । तस्माद- व्यनिपुणो देशकस्तथापि देश्यं सावगममेव' इति । अपरार्कस्तु- - साध्य सिद्धिपदेन जयपराजयावधारण- लक्षणं प्रत्याकलितं योगीश्वरवचने लक्षणया गृह्यत इति वदन् क्रियोपन्यासोत्तरकालीनविचारस्य सभ्यैः क्रिय वस्तुतस्तु न प्रमाणोपन्यासस्तेषां प्रत्याकलितत्वेना- माणस्य प्रत्याकलितरूपतामभिप्रैति । संप्रतिपत्त्युत्तरेण | भिप्रेतः । किन्तु सभिककृतः प्रमाणोपटम्भक कृत्तर्कादि- क्रियापादेनापि जयपराजयावधारणलक्षणप्रत्याकलितपाद इति द्विपात्त्वमेवेति ब्रुवाणो वाचस्पतिरपि तदेवानु बध्नाति । परामर्श एव । यतो न शास्त्रीयकथायां व्यवहारवत् पूर्वपक्षोत्तरपक्षी स्वाभिमतसहेतुक साध्यनिंदेश मात्रपरी किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषण पुरःसरं स्वपक्षे कल्पतरुस्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तर- स्थिरीकृते सिद्धान्तबादिना तदुभयप्रतिक्षेपेण स्वपक्ष- लेखनानन्तरभावितानां हीनपरिज्ञानसंधिकरणक्रियादा- साधकप्रमाणकप्रमाणप्रथमप्रख्यापनं क्रियते । ततः स्थेये. नानां क्रियापादप्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ । स्तदुभयविवेकाख्य प्रत्याकलितेन निष्कर्ष एकतरपक्ष- व्यवहारोपयोगित्वात् बृहस्पत्यादिवचनानां प्रागस्मल्लि | निर्धारणरूपः क्रियते । तावता कथासमाप्तिर्वादे | जल्प- खितानामनुरोधाच्च । व्यवहारपादत्वं परं तदनभ्युपगत मभ्युपगतवन्तौ । क्रियापादप्राग्भावित्वमेव तु तस्य युक्तम् । 'ये तु तिष्ठन्ति करण' इत्यादिवचनात् । व्यवहारपादत्वमस्तु न वेत्यन्यदेतत् । वितण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत इत्यादि लक्षणमाकरे । अत्र तु साक्ष्यादिविलक्षणं मान- मुत्तरभेदेन नियतं प्रागुपन्यासानर्हमिति न पूर्वोत्तरपादा- न्तर्गतिस्तस्य । अत एवात्र प्रत्याकलितस्यात्रोत्तरे कस्य क्रियेत्यादिविमर्शस्य स्थेयकृतस्य प्राच्यत्वं प्रमाणोपन्या- सात् । तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसाध्वसा- धुताविवेकरूपता चेत्यस्तु विस्तरः । एवं प्रत्याकलित- माकलितम् । व्यप्र. ७८-७९ यत्तु साध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमिति | तन्न । व्यवहारभावनायाः फलापवर्गिण्याः फल- निरूप्यत्वेन फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात् । अत एव ' त्र्यंशा भावने 'ति मीमांसकानामुद्घोषः ।