पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० व्यवहारकाण्डम् विग्रहाजायते राज्ञां पुनर्दोषस्तथैव च ॥ निग्रहानुग्रहमिति । अर्थिप्रत्यर्थिनोर्विग्रहे सति अव- स्थितनिग्रहादीनि भवन्तीत्यतः संधिः श्रेयानित्यर्थः । व्यक. ३६ तैस्मात्कुलगणाध्यक्षधर्मज्ञाः समदृष्टयः । अद्वेषलोभाद्यद्ब्रूयुस्तत्कर्तव्यं विजानता || तस्मादित्यादिना राजाज्ञैव केवलं न संधि हेतुः, कुलगणाध्यक्षादिवचोऽपि राजवञ्चनयेति प्रतिपाद्यते । व्यप्र. ७८ यंत्र सांशयिको धर्मो व्यवहारश्च पार्थिवे । संधिस्तत्र तु कर्तव्यो द्वयोः संतप्तयोस्तदा । राज्ञां (नॄणां) दर्दो (द्वे); व्यसौ ३४ हात् (हो) ; व्यप्र. ७७ हात् (हों) शेप व्यकवत्. (१) व्यक. ३६ध्यक्ष (ध्यक्षा) भाद्य ( भाय); स्मृचि. ४२ ध्यक्ष (ध्यक्षा) यद् (ये) विजा (प्रजा); व्यप्र. ७७. (२) व्यनि.; प्रका. ३१ स्तदा (स्तथा) सम (सम:); समु. २४ द्वयोः (ऽयसोः) स्तदा (र्यथा) सम (सम:) था (दा). समसंधिस्तथा कार्यो विषमस्तु निवर्तते ॥ कात्यायनः नृपाननुमत्या संधिकरणे दण्ड: आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते || (१) एवं चाडवञ्चनया प्रशान्तानां न दण्डः । +स्मृच.४९ (२) द्विगुणो दण्डस्तु पराजय निमित्तदण्डापेक्षया । न तु विवादास्पदीभूतद्रव्यापेक्षया । अद्रव्यविवादेष्व- व्याप्तेः । राज्ञे निवेद्यान्योन्यरुच्या राजानुरोधेनैव वा संधिकरणे तु न दण्ड इत्यर्थात् सिद्धम् । व्यप्र. ७७ (३) पूर्वोत्तरपक्षलिखनोत्तरं राजाज्ञां विना वादिनो- मलने दण्डमाह - आवेद्येति । विता. ७९ + पमा स्मृचवत् । (१) स्मृच. ४९; पमा.८४ : (थं) ण्डा: (ण्ड्या:); व्यप्र. ७७ र्था: (र्थ); विता. ७९ पमावत्; प्रका. ३१; समु. २४.