पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ व्यवहारकाण्डम् विविधानि वादहानिकारणानि उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिर्णये । अनुक्तं तत्र यो ब्रूयात् तस्मादर्थात्स हीयते # ॥ साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् । स वादी हीयते तस्मात् त्रिंशद्रात्रात्परेण तु || वादानावपि वादोद्धार विवेकः पैलायनानुत्तरत्वादन्यपक्षाश्रयेण च । हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु || (१) पलायनादाववधिभूतकालातिक्रमेणागमनादि- कर्तुरर्थहान्यभावात् वादो ग्राह्य इत्यर्थः । स्मृच.४९ (२) स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोप- लक्षणम् । व्यप्र. ७६ 3 यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः | स्ववाक्यहीनो यस्तु स्यात्तस्योद्वारो न विद्यते || उद्धारः पुनर्व्यवहारः । अत्रापि स्ववाक्यहीन इति प्रकृतार्थहानिनिमित्तोपलक्षणम् । व्यप्र. ७६ विविधानि वादहानिकारणानि नै परेण समुद्दिष्टानुपेयात्साक्षिणो रहः ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च उत्तरप्रकरणे (पृ.१७३)

द्रष्टव्यः । (१) अप. २११६; स्मृच.४८; विता.७७ स्तु ( तु) कामतो (काले यो ) ण तु (sहनि); प्रका. ३१; समु. २४. (२) स्मृच. ४९; स्मृसा. १२३ स्ववाक्यजितस्य तु ( स्वचर्यावसितस्य च ); चन्द्र. १२० स्मृसावत्, उत्त., नारदः; व्यप्र. ७६ च (वा) तु (च); प्रका. ३१ उत्त., बृहस्पतिः; समु. २४. (३) स्मृच.४९; सवि. १०४ (=) यो हीन (हीनोऽन्य) जित (बुध) होनो ( भिन्नों ) ; व्यप्र.७६ वाक्येन (चिन); प्रका. ३१ बृहस्पतिः; समु. २४. (४) व्यक. ३४ चैव ना (नैव चा) नारदकात्यायनी स्मृसा. १२२; व्यचि. ३२; व्यसौ.३३ तैवं (देव) नारदकात्यायनौ. भेदयेच्चैव नान्येन हीयेतैवं समाचरन् || पराजयश्च द्विविधः परोक्तः स्वोक्त एव च । परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ॥ ' विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता । दूपणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् || ॲनिर्देशश्च देशस्य निर्देशो देशकालयोः । साक्षिणामुपजापश्च विद्वेषो वचनस्य च । अयुक्तदेशोपनयः साक्षिप्रश्ननिराक्रिया || सत्योत्तरे स्वोक्तेनैव भङ्गः । परोक्तदशविधभङ्गमाह- विवादान्तरेति । व्यमा. २८४ हारीतः वादहानिकारणानि सौपदेशं हरेत्कालमब्रुवंश्चापि संसद | उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ॥ कालिकापुराणम् दुष्टत्वलिङ्गानि वाचं न वदति त्रस्तः कम्पः स्वेदोऽथवा न तु । विकारो वाऽन्यथा गात्रे गतिर्वास्यान्न चान्यथा | स जयी यद्यकोप: स्यात् न चेत्प्राक्तन एव हि ॥ नत्विति कम्पस्वेदादिभिः संबध्यते । न चेति विकारो वेत्यनेन संबध्यते । प्राक्तन एव पूर्ववाद्येव । स जयी स्यादित्यन्वयः । इति दुष्टलक्षणम् । व्यक. ३३ (१) व्यमा. २८४; विव्य. ३ च (वा) स्थात् (च). (२) व्यमा. २८४; विव्य. ३ पूर्वोत्त (पूर्वाप ). (३) व्यमा. २८५; विग्य. ३ नय: (चय:). (४) स्मृच.४७ वि (sपि ) ; व्यप्र. ७३; प्रका. ३० उक्त्वा ( उक्तो); समु. २३ रेत् (रन्). (५) व्यक. ३३ गति (मति); चन्द्र. १२१ वदति त्रस्तः (वक्ति यस्तत्र) रो वा (रो ना); व्यसौ. ३१-३२ न तु (पुनः).