पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बादहानि: नं मयाऽभिहितं कार्यमभियुज्य परं वदेत् । विब्रुवंश्च भवेदेवं हीनं तमपि निर्दिशेत् ।। (१) अयमर्थः - विगताभियोगार्थः कार्य साध्यं प्रति- ज्ञाय न मयैतत्प्रतिज्ञातमिति पूर्वापरविरुद्धं ब्रवीति यस्तं हीनं निर्दिशेदिति । २०७ व्याजेनैव तु यत्रासौ दीर्घकालमभीप्सति । सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् || वाढहानिदोषदुष्टानां दण्ड: अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश । नोपस्थाता दश द्वौ च पोडशैव निरुत्तरः || आहूतप्रपलायी च पणान् प्रास्तु विंशतिम् || हीनवादिनो दण्डेन पुनर्वादाधिकारमाह अन्य- वादीति । पमा.८३ अप. २।१६ (२) परमभियुज्य नाहमभियुनज्मीत्येवं विरुद्धं यो वदेत् सोऽप्यन्यवादितया हीन इत्याह स एव -नेति ।

  • स्मृच.४६

-- 'लेखयित्वा तु यो वाक्यं न्यूनं वाऽप्यधिकं पुनः । त्रिराहूतमनायान्तमाहूतविपलायिनम् । वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ॥ (१) अभियोगः पूर्ववादः । पञ्चरात्रमतिक्रान्तं विनयेत्तं महीपतिः ॥ अप. २।१६ तृतीयपञ्चमयोर्दण्डप्राप्तौ विशेषमाह स एव - त्रिरा स्मृच.४७ (२) लेखयित्वा पत्र इति शेष: । भूम्यादावावापो द्वारस्य तेनैवोक्तत्वात् । अभियोगः पूर्वपक्षः तं कर्तुं नार्हतीत्यर्थः । एतच्चानर्हत्वमुत्तरे निवृत्ते सति वदतो द्रष्टव्यम् | अनिवृत्ते तूत्तरे हीनतैव, नानर्हत्वम् । आ उत्तरनिवृत्तेः पूर्वपक्षशोधनस्य मोहादौ अगत्याऽभ्यनु ज्ञानात् । स्मृच.४७ सभ्यश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥ आह्वानादनुपस्थानात् सद्य एव प्रहीयते ।। ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनमर्हति । द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् || पराजयो हीनता । स्मृच. ४७

  • व्यप्र. स्मृचवत् ।

(१) अप. २११६; व्यक. ३५; स्मृच. ४६; पमा. ८१ युञ्ज्य (युक्तं) नारदः; सवि.१०२ न मया (समया); व्यसौ. ३३ युज्य (युक्त); व्यप्र. ७२; प्रका. ३०; समु. २३. (२) अप. २११६; व्यक.३५ वाप्य (अप्य); स्मृच. ४७ म्यूनं वाप्य (हीनं बाऽभ्य); पमा ८१ न्यूनं वाप्य (ऊनं वाभ्य) नारदः; व्यचि.३५ वाप्य (अभ्य); सवि. १०२; व्यसौ. ३३ यो वा (या) ; व्यप्र. ७२; न्यूनं वाप्य (ऊनं वाऽभ्य) येत (यते); स्मृचवत्; समु. २३ स्मृचवत्. नारदः; सवि. १०२; ध्यप्र. ७३; विता. ५४ तां कि ( सक्रि) नारदः; प्रका. ३०; समु. २३. (४) स्मृच. ४७; पमा.८२ नारद:: सवि. १०२; व्यप्र. ७३ प्रहीयते (स हीयते); प्रका. ३० (३) स्मृच. ४७; पमा. ८२ प्रका. ३० ; समु. २३. (५) स्मृच. ४७; पमा.८२ नारदः; सवि. १०२ ४ हूतमिति । श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् । वादिनं लोभयेच्चैव हीनं तमपि निर्दिशेत् || श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि यः प्रभेदयेत् अन्यद्वारानुरोधात्पादनेनेत्यर्थः । व्यप्र. ७३ दोषानुरूपः स ग्राह्यः पुनर्वादो न विद्यते ।। एतेष्वपि हीनेषु दोषानुरूपो दण्डो ग्राह्यः । तथा च हीनाधिकारे कात्यायन: - दोषेति । प्रकृतार्थसिध्यर्थ- भिति शेषः । अयं च प्रतिषेधो मन्युकृतविवाद एव ।

  • स्मृच.४८
  • व्यप्र. स्मृचगतम् ।

sपि (हि); व्यप्र. ७३ सथो बन्धन (सद्यस्तद्धन); प्रकां. २०१ समु. २३. (१) अप. २११६ शं तु (शं च); स्मृच.४७; चन्द्र. १२२ करं (पदं); व्यसौ. ३३; व्यप्र. ७३ मभीप्सति (मतिक्रमेत् ) ; प्रका. ३० भीप्सति (भीप्सिते); समु.२३. (२) स्मृच. ४७; पमा.८३ छौ (३); सवि. १०३; व्यप्र.७३ पमावत विता. ५५; प्रका. ३० पणान् ( क्रियान्); समु. २३. (३) स्मृच.४७ प्रप (विप); पमा.८३; सवि. १०३ प्रप (व्यप) च (तु); व्यप्र. ७३ ग्राम (दाप्य); विता.५५ तिम् (नि:) शेषं व्यप्रवत् ; प्रका. ३० रमृचवत् ; समु. २३ स्मृचवत्. (४) स्मृच.४७; पमा ८३ यान्त (यात) विप (प्रप); व्यप्र. ७३ पमावत् ; प्रका. ३०; समु. २३. (५) स्मृच. ४७; सवि. १०३; व्यप्र. ७३; प्रका. २०; समु. २३. (६) स्मृच. ४८; पमा.८३ पः (पं) समा (संग्रा); व्यप्र. ७५ () प: (पं); समु. २३ पः (पं) विद्यते (युज्यते).