पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः अपदिश्याभियोगं यस्तमतीत्यापरं वदेत् । क्रियामुक्त्वाऽन्यथा ब्रूयात्स वादी हानिमाप्नुयात् ॥ एवेति नियन्तुं, विधान्तरस्याप्युक्तत्वात् । महापापोपपापाभ्यां पातकेनाथ संसदि । योऽभिशप्तस्तत्क्षमते संयुक्तं तं विदुर्जनाः । तस्माद्यत्नेन कर्तव्यं बुधेनात्मविशोधनम् ॥ यः सभायां पातकेनाभिशतः सन् मूको भवति स पातकी निश्चेतव्यः । संयुक्तं पापसंयुक्तम् । अपापित्वेन क्षमत इत्याशयात् । महापापोपपापाभ्यां अभिशो यदि प्रथममुपपापविशुद्धिं दित्सति तदा महापापी निश्चे तव्यः । महापापाभिशप्त इत्यादिवचनात् । चन्द्र.१२३ यद्यद् गुरुतरं कार्य तत्तत्पूर्व विशोधयेत् || महापापाभिशप्तो यः पातकात्तर्तुमिच्छति । पूर्वमङ्गीकृतं तेन जितोऽसौ दण्डमर्हति || पूर्व महापातकं तर्तुमिच्छति । अङ्गीकृतं सत् तेन महापातकेन असौ महापातकी जितः पराजितः सन् तदनुरूपं दण्डमर्हतीत्यर्थः । चन्द्र. १२३ भयं करोति भेदं वा भीपणं वा निरोधनम् । एतानि वादिनोऽर्थस्य व्यवहारे स हीयते ॥ अर्थव्यवहारे भयादीनि समस्तान्यसमस्तानि वा येन वादिना कृतानि स हीन इत्यर्थः । भीषणं मुखान्तरेण भीत्युत्पादनम् । Xस्मृच ४७ आँहूतप्रपलायी च मौनी साक्षिपराजितः । स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः ।। (१) स्ववाक्यप्रतिपन्नः स्ववाचैव संप्रतिपन्नः । अत्रापि चतुर्विधग्रहणमेतेपामुत्तरोत्तरस्याचिरं प्रकृतादर्थाद् X सवि., व्यप्र. स्मृचवत् । (१) पमा. ६५; समु. १९ श्यामि ( झ्यादि ) . ( २ ) व्यक. ३५ शप्तस्त ( शस्तात्त); चन्द्र १२३ र्जना (बुधाः); व्यसौं ३३. (३) व्यक. ३५; व्यसौ. ३४ तत्तत्पू (तत्तु पू). (४) व्यक. ३५; चन्द्र. १२३ पातकात् (पातकं) मिच्छति (मईति); व्यसौ. ३४ शप्तो (शस्तो) पातकात् (पातकी) मिच्छति (मर्हति). (५) स्मृच.४७; सवि. १०३ कात्यायन: ; व्यप्र ७३-७४ करोति (कुर्वति इर्थस्य (यस्य); प्रका. ३०; समु. २३ (६) अप. २।१६; स्मृच.४८; पमा.८२ प्रप (व्यप) क्षि (क्षि:); स्मृसा. १२२; चन्द्र १२०; व्यसौ. ३३ तप्रपलाय च ( तो यः पलायेत्त); व्यप्र. ७६; विता. ७८; प्रका.३१: समु. २४ प्रप (विप). २०५ हीनत्वं भवतीति ज्ञापयितुं, न पुनः प्रकृतार्थाद्धीनश्चतावध स्मृच.४८ (२) साक्षिपराजित: साक्षिवचनायः पराजितः । स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता | अनयोर्दृष्टान्त त्वेनोपादानम् | यथाऽनयोरविप्रतिपन्नार्थहा निस्तथान्ययो रपीत्यर्थः । व्यप्र.७६ पलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः । साक्षिभिस्तत्क्षणेनैव प्रतिपन्नश्च हीयते ।। (१) प्रतिपन्नः प्रतिवादिनः संप्रतिपन्नः । अप. २ | १६ (२) तत्र कदा कस्य हीनत्वमित्यपेक्षिते स एवाह- प्रपलायीति । स्मृच.४८ साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत् । त्रिंशद्रात्रात्त्रिपक्षाद्वा तस्य हानिः प्रजायते ।। (१) अत्र कार्यगौखलाघवाभ्यां समयविकल्पः | व्यचि. ३२ (२) यश्च सामान्यतः साक्षिणो निर्दिश्य पश्चाद् विशि प्यानिर्दिशन्मनुना 'ज्ञातार' इत्यनेन हीनतयोक्तस्तत्रापि कालावधिं बृहस्पतिरेवाह - साक्षिणस्त्विति । व्यप्र.७६ निवेदितस्याऽकथनं अनुपस्थानमेव च । पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् || वाइहानिकारणापवादः ऑचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।

  • शेषं स्मृचवत् ।

(१) अप. २११६ मौनकृत् (मौनी वा) भिस्तत्क्षणेनैव (भिन्नस्तत्क्षणेन); व्यक. ३५ भिस्तत्क्षणैव ( भिन्नस्तत्क्षणेन); स्मृच.४८ व्यक्वत् ; पमा.८२ त्रि (तु); स्मृसा. १२२ व्यक- वत् ; सवि.१०३ यी (यन्) शेपं व्यकवत् ; चन्द्र. १२० क्षेण (क्षेतु) शेप व्यकवत् ; व्यसौ ३३ व्यकवत् ; व्यप्र. ७६ व्यक- वन्; प्रका. ३१ व्यक; समु. २४ व्यकवत्. (२) व्यक. ३५; स्मृच. ४८; स्मृसा. १२२ विवा (निगा); व्यचि. ३२ विवा (निगा) तस्य हानिः प्रजायते (हानिस्तस्यो- पजायते); व्यनि. विवाद (विभाव); सवि. १०३ नारदः; चन्द्र. १२० (-) यस्तु तान्न ( यस्तन्नैव ) शेषं व्यचिवत् ; व्यसौ ३३ यस्तु तान्न ( यस्तान्न तु ) शेपं व्यचिवत् ; वीमि. २१७७ द्रात्रा (दिना) शेपं व्यन्त्रिवत् ; व्यप्र. ७६; विता.७८ स्मृसावत् ; प्रका. ३१; समु२४. (३) व्यसौ. ३३. (४) अप. २११६ निर्ण (निश्च) नारदः; व्यक. ३५; स्मृच,