पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः सम्यक्करणेन करणाग्रे प्रथममावेदितमपि यावत्सभ्यैः पृष्टस्तावत्तमेव नाभिनन्दति न समर्थयतीत्यर्थः । तथा अपदिश्य अर्थमलपित्वा पुनस्तमेवानुधावति । अस्याय- मर्थः सभ्यैः पृष्टः कीं तव साक्षिणो लिखितं च किञ्चि दस्ति ? एवं पृष्टः प्रथमं वदति – न किंचिदस्ति । एवम पदिश्य पुनस्तमेव वदति – अनुधावति । यथा विद्यते मम लिखितं साक्षिण एवेति । सोऽपि हीयमानः । अभा. १६ संन्ति ज्ञातार इत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । एतैस्तु कारणैः सर्वैर्धर्महीनान्विनिर्दिशेत् ॥ यश्चैवं वदति – यथा लिखितं मम विद्यते साक्षिणो वा । तत् श्रुत्वा सभ्यैरुक्तम् ––यदि ज्ञातारः सन्ति ततो दिश आवेदयेत्यर्थः । यावता न दिशति – न तत्रानयति । एतान्सर्वान प्येतैर्लक्षणैर्धर्महीनान्विनिर्दिशेत् । अभा. १६ पूर्ववादं परित्यज्य योऽन्यमालम्बते पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः * ॥ (१) यो वादी पूर्वपादलिखित स्वप्रतिज्ञार्थ क्रियया निर्वाहयितुमसमर्थः, अन्यपादाश्रित मभियोगमवतारयति, स तस्मात्संक्रमणाद्वीनवादीति ज्ञेयः । वक्तव्य इत्यर्थः । अभा. २४ परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ।। (१) अन्येषु सर्वेषु विवादेषु वाक्छले नापहीयते, नावसायं प्राप्नोति । यत्र पुनगांमहिण्यादिपशुवादः, यश्च स्त्रीविषयसंबद्धयमानो वादः, तथा गृहक्षेत्रादिको बादः, यो भूमिवादः, यश्च पञ्चविंशतिभेद भिन्नर्णादानवादः, एतेषु सर्वेष्वपि प्रधानवादेषु केनापि द्विरुक्तवाक्छल- मात्रेणाऽवसायं न प्राप्नोति । शास्योऽपि विनयं प्राप्तोऽपि । तस्मात्प्रक्रान्तस्वकीयार्थान्नावहीयते न परिच्यवते इति । (१) नास्मृ.१।६१; अभा.१६; अप. २११६ (धर्मस्थ: कारणैरेतैर्हीनं तमपि निर्दिशेत्). . (२) नास्मृ.२।२४; अभा. २४ वादं (पाद); मिता. २१९ वादं (पार्द) वाद (पद); अप. २ | १६ पुन: (नर: ) ; व्यक. ३४ अपवत्; स्मृच.४६; पमा.८१; स्मृसा. १२२; व्यनि.; स्मृचि. ४१ अपवत्; नृप्र. ७ लम्ब (रभ) ; व्यत. २०१; सवि. १०१ वाद (पद); चन्द्र. १२२ अपवत् ; व्यसौ. ३२ अपवत् ; व्यप्र. ७२; व्यम. ९-१०; विता.९९ सविवत् ; सेतु. ९९; प्रका. २९; समु.२३. (३) नास्ट. २ | २५ वर्थ (ष्वपि) वसीदति (पहीयते) पर (पशु); अभां. २४ दाने (दान) शेषं नास्मृवत् ; मिता. २१९; अभा. २४ (२) अस्यार्थः -- सर्वेष्वर्थविवादेषु न मन्युकृतेषु । वाक्छले प्रमादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृतादर्थाध्दीयत इत्यर्थः । अत्रोदाहरणं परस्त्री- त्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्ड्यो ऽपि यथा प्रकृतादर्थान्न हीयते एवं सर्वेष्वर्थ विवादेध्विति । अर्थविवादग्रहणान्मन्युकृत विवादेषु प्रमादाभिधाने प्रकृतादप्यथाद्धीयत इति गम्यते । यथाऽहमनेन शिरसि पादेन ताडित इत्यावेदनसमये अभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन्न केवलं दण्डयः पराजीयते च ।

  1. मिता.२।९

(३) अर्थात् पश्चादेः । व्यक. ३५ (४) अत्रापवादमाह कात्यायनः –'उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिश्चये । अनुक्तं तत्र यो ब्रूयात्तस्मा- दर्थात्स हीयते' || + स्मृच.४८ (५) वाक्छलवादी सर्वेषु वादेषु हीयते । अर्थात् चन्द्र. १२३ सन्दिग्धार्थमित्य Xव्यप्र. ७५ (२) पूर्ववाद: आवेदनम् । स्मृच.४६ पदं (३) पदसंक्रमणम् -- ऋणादानादिपदान्यतमं विहाय अन्यतमपदस्वीकारपूर्वमावेदनम् । सवि. १०२ अर्थविवादेषु वादहानिकारणापवादः सर्वेष्वर्थविवादेषु वाक्छले नावसीदति ।

  • अश्रुत्था मिता.व्याख्या (यास्मृ. २।९) होके (१.१९७) । पशुस्त्रीभूशृणादानात् ।

द्रष्टव्या । व्यत, विता. मितागतम् । (६) क्वचिदर्थविवादेऽप्यर्थहानिः नेन दर्शिता ।

  • व्यमा., व्यचि., व्यत, व्यम., विता, सेतु. मिता

गतम् । पमा. मितागतं स्मृचगतं च । + वाक्यार्थी मितावत् । x शेषं मितावत् । व्यमा २८९ वर्थ (ध्वेव) पर (पशु); व्यक. ३५ पर (पशु); स्मृच. ४८ व्यकवत् ; पमा ८ ३ व्यकवत ; व्यचि. ३२ व्यक- वत् ; नृप्र. ७ व्यत. २०५ व्यकवत् चन्द्र. १२३ व्यमावत्; व्यसौ. ३४ व्यकवत् ; व्यप्र. ७५; व्यम ९; विता. ७८-७९, ९९; सेतु. १०४ भृम्य (भू ऋ) ; प्रका. ३१ व्यकवत् ; समु. २३ व्यकवत्.