पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाढहामिः (१) नन्वनेकप्रकाराः पुंसां प्रवृत्तयः । तत्र यदि कश्चिद् व्यवहारानुगुणवाक्प्रवृत्त्यकुशलतया सत्येऽप्यथे मिथ्यावादीव लक्ष्यते । अन्यस्तु कश्चित् कपटव्यवहार- चतुरो मिथ्याभूतेऽप्यर्थ सत्यवादीव लक्ष्यते । ततश्च व्यवहारनिरूपण प्रयासवैयर्थ्यमेव | सत्यमेव, यदि विवेकावधृतिप्रकारो न स्यात् । स्यात्तु खपाय: - देशा- द्देशान्तरमित्यादिः । दुष्टत्व लिङ्गानि 'देशादेशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च || परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाक्चक्षुः पूजयति नो तथैौष्ठौ निर्भुजत्यपि ॥ स्वैभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ (१) यास्मृ. २११३; अपु. २५३।४२ ४३ खं (ख) मेति (मेव); विश्व.२|१३ कि (क); मिता.; व्यमा. ३१३ कि (क) स्वि (भि); अप.; व्यक. ३३ सक्किणी परिलेढि च (परि लेढि च सृक्किणीम् ); स्मृच.४९,८५; मा. ५६ चास्य (तस्य); स्मृसा. १२१ किणी (कणीं) ( ललाट स्विद्यते यस्य मुखं च परिंशुष्यति); व्यनि.; स्मृचि. ४२ व्यमावत् ; नृप्र. ७; व्यत.२१८ क्कि (क्क); सवि. १४७ चास्य (यस्य); मच. ८/२६ क्कि (क्कि) च (वा); चन्द्र. १२१ (=) उत्तरार्ध स्मृसा- वत् ; व्यसौ.३१ चास्य (तस्य); वीमि.; व्यप्र. ७० कि (कि); व्यम. १० व्यप्रवत् ; विता. १०४ चास्य (वास्य); सेतु. ११२; प्रका. ३१ व्यतवत् ; समु. २४ व्यप्रवत् यद्यपि व्यवहारमार्गनिपुणतया कुतश्चिद्वा सहायाद्यवष्टं भात् साधुताभासं प्रत्ययमुत्पादयति, तथापि यस्यैव मादीनि लिङ्गानि स दुष्टः परिकीर्तितः । परिकीर्तितवचनं दौष्ट्यनि- श्रयख्यापनार्थम् । स्फुटावगतचातुर्यश्चैव मादिभिर्लिङ्गै रध्यवसेय: । अन्यस्य त्वप्रतिभयाऽपि धूर्तजनसंत्रासि तस्य वा भवत्येव । अतश्चैवं विविच्यैतानि लिङ्गानि व्यव स्थापनीयानीत्यनवद्यम् । सुक्कणी ओष्ठसन्धी वाक्चक्षुः पूजयति नो इति च्छेदः । वाचचक्षुषो वा पूजां न करो- तीत्यर्थः । वाक्पूजा स्वोक्तिनिश्चयावष्टम्भः । चक्षुषश्च दर्शनावष्टम्भः । ओष्ठनिर्भुजन मनेकधौष्ठविकारः । जिह्वया वा परिलेहनम् । स्पष्टमन्यत् । विश्व. २।१३-१५ (२) यास्मृ. २११४; विश्व २०१४; मिता. थाँ (थो); व्यमा ३१३ मितावत् ; अप.; व्यक. ३३ मिनावत् ; स्मृच. ४९ थौष्ठो (थौष्ठो): ८५ मितावत्; पमा १८ मितावत् ; स्मृसा. १२१ क्यो (क्यं) पू.; व्यनि. मितावत् ; स्मृचि. ४२ थौ (थो); व्यत. २१८; मच. ८ । २६ मितावत् ; चन्द्र १२१ (स्खलद्वाक्यं विसंबद्धं विरुद्धं बहु भाषते) पू.; व्यसौ. ३१ मितावत् ; वीमि मितावत्; व्यप्र.७० मितावत् ; व्यम. १० मितावत् ; विता. १०४; सेतु.११२ मितावत् ; प्रका. ३१ मितावत् ; समु. २४ ● (२) मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादि- निमित्ताद्विकृतिं विकारं याति गच्छति असावभियोगे साध्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्श- यति । देशाद्देशान्तरं याति न क्वचिदवतिष्ठते । सकिणी ओठपर्यन्तौ । परिलेदि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदविन्द्व- ङ्कितं भवति । मुखं च वैवर्ण्य विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृति: । परिशुष्यत् स्वल- द्वाक्यः परिशुष्यत् सगद्गदं स्वलत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु भाषत इति वाचो विकृतिः । परोक्तां वाचं प्रतिवचनदानेन न प्रपूजयति, चक्षुर्वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृते- लिङ्गम् । तथा ओडौ निर्भुजति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्रमुच्यते, न दोष- निश्चयाय । स्वाभाविकनैमित्तिकविकारयोर्विवेकस्य दुर्जेय त्यात् । अथ कश्चिन्निपुण मतिर्वि प्रतिपद्येत तथापि न पराजयनिमित्तं कार्य भवति । न हि मरिष्यतो लिङ्गदर्श- नेन मृतकार्य कुर्वन्ति । एवमस्य पराजयो भविष्यतीति (३) यास्मृ. २११५; अपु.२५३४३४४ च... स ( इथ वा साक्ष्ये वाग्दुष्टः); विश्व. २ | १५ वा दुष्टः स ( च स दुष्ट:): मिता; व्यमा. ३१३ वा दु ( च दु); अप. च साक्ष्ये वा ( इथ वा साक्ष्ये); व्यक. ३३ दुष्ट: स ( स दुष्ट:); स्मृच.४९ काय (कार्य) च साक्ष्ये वा (इथ साक्ष्ये च): ८५ वा (च); पमा. ५६ गे च (गेऽथ); सुबो २ | १५ () पमावत्, उत्त.: स्मृसा. १२१ च साध्ये वा (तथा साध्ये); व्यनि पमावत् | स्मृचि. ४२ पमावत् ; नृप्र. ७ पू.; उत. २१८ विश्ववत : सवि. १४७ मावत्, उत्त; मव.८।२६ मनोवाक (वाङ्मनः ) शेषं स्मृसावत् ; चन्द्र. १२१ स्मृसावत्, उत्त; व्यसौ. ३१ गच्छेत् (याति) क्ष्ये वा (क्ष्ये च); वीमि. विश्ववत् ; व्यप्र. ७० पभावत् ; ध्यम. १० व्यमावत् ; विता. १०४ पमावत् ; सेतु. ११२ स्मृचवत् ; प्रका.३ १ वा (च); समु.२४ क्ष्ये वा(क्षे च). |