पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ व्यवहारकाण्डम् ! -- 'पारुष्ये रात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगा- निमित्तप्राणव्यापादनादिषु । प्रत्यभियोगसंभवे स्वाभि नुपमर्दनस्वरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं योगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयेत् । नत्रापि प्रत्यर्थिनमधिकृत्योक्तम् । अथ आर्थनं प्रत्याह-अभि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रति- युक्तमिति । अभियुक्तं च नान्येनेति । अन्येनाभियुक्त मनि शान्तरत्वे युगपद्व्यवहारासंभवः समानः | सत्यम् | नात्र स्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किं च उक्त- युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्ड- मावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेन्न प्राप्तये अधिकदण्डनिवृत्तये वा । तथा हि । अनेनाहं प्रापयेत् । एतदुक्तं भवति - यद्वस्तु येन रूपेणावेदन ताडितः शतो वेत्यभियोगे पूर्वमहमनेन ताडितः शप्तो वेति समये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं प्रत्यभियोगे दण्डाल्पत्वम् । यथाह नारद: – 'पूर्वमाक्षार नान्यथेति । ननु –'प्रत्यर्थिनोऽमतो लेख्यं यथावेदित- येद्यस्तु नियतं स्यात्स दोषभाक् | पश्चाद्यः सोऽप्यसत्कारी मार्थिना' । इत्यत्रैवेदमुक्तं किमर्थं पुनरुच्यते 'नोक्तं पूर्वे तु त्रिनयो गुरुः' इति ॥ यदा पुनर्द्वयोर्युगपत्ताडनादि- साहसे विप्रकृतिं नयेत्' इति । उच्यते--'यथावेदितमर्थिना' प्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः इत्यनेनावेदनसमये यद्वस्तु निवेदितं तदेव भाषासमये- वाऽपि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः ऽपि तथैव लेखनीयं एकस्मिन्नपि पदे न वस्त्वन्तर- स्यात्समस्तयोः' इति ॥ एवं युगपद्व्यवहारप्रवृत्यसं कलहादौ प्रत्यभियोगोऽर्थवान् ऋणादिषु मित्युक्तम् । यथानेन रूपकशतं वृद्धया गृहीतमित्यावेदन- भवेऽपि Xमिता. समये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं तु निरर्थक एव । वृद्धया गृहीतमिति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनादीनवादी दण्डयः स्यादिति ‘नोक्तं विप्रकृतिं नयेत्' इत्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्धया गृही- त्वाऽयं न प्रयच्छतीत्यावेदनकालेऽभिधाय भाषाकाले रूपकशतं बलादपहृतवानिति वदतीति । तत्र वस्त्वन्तर गमनं निषिद्धमिह तु पदान्तरगमनं निषिध्यत इति न (३) तस्माद्वादिनोऽभियोगनिस्तारार्थमेवोत्तरं स्यान्न तु साध्यान्तर निर्णायकत्वेन, अत एव उत्तीर्यतेऽभि व्यमा. २९९ योगोऽनेनेत्युत्तरम् । (४) सामान्यतश्चतुर्धा व्यवहारः, तस्येदानीं क्रम माह — अभियोगमिति । +अप. (५) मिता. टीका–– पदान्तरागमनेऽपीति । अस्मिन्प्र- करणे पदशब्दो विषयवाची ज्ञेयः । मन्युकृत इति । वाक्पा- रुष्ये दण्डपारुष्ये इत्यादिके व्यवहारे इत्यर्थः। सुबो. (६) चकारात् स्तेये दण्डपारुण्ये च प्रत्यभियोगं +वीमि. कुर्यात् । (७) अभियोगमिति । युगपद्व्यवहारस्य प्रतिज्ञाभेदेना- संभवात् प्रत्यभियोगानर्थक्यात् इत्ययं प्रत्यर्थिनं प्रत्यु- अत पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो हीनवादी सबै नरः' || इति हीनवादी दण्डयो भवति न प्रकृतादर्थाद्धीयते । अतः प्रत्यर्थिनो- ऽर्थिनश्च प्रमादपरिहारार्थमेवायमभियोगमनिस्तीर्यत्या छुपदेशो न प्रकृतार्थसिद्धयसिद्धिविषयः । एव वक्ष्यति 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्वीयत एव । यथाह नारदः – 'सर्वेप्वर्थविवादेषु वाक्छले नावसीदति । पर स्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते' इति ॥ 'अभि योगमनिस्तीयं नैनं प्रत्यभियोजयेत्' इत्यस्यापवादमाह - कुर्यादिति । कलहे वाग्दण्डपारुध्यात्मके | साहसेषु विषशस्त्रादि- पदेशोऽन्यत्रादित्वेन हीनतापरिहारार्थः अभियुक्तमिति । अयमपि युगपद्व्यवहारासंभवनिब- धनोऽर्थिनं प्रत्युपदेशः । नोक्तमिति । यद्वस्तु यत्प्रकारेणावेदनसमये निवेदितं तत् तथैव भाषायां लेखनीयं नान्यथेत्ययमप्यर्थिन एवान्य- वादित्वनिबन्धनहीनतापरिहारार्थ एवोपदेशः। *व्यप्र.९६ Xस्मृच., पमा., दीरु., व्यनि. मितावत् संक्षेपतो वाक्यार्थः । व्यत., सवि., विता. मितागतम् । +मितावत् संक्षेपतो वाक्यार्थः । * शेषं सर्व मितावत् :