पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः (२) योऽर्थी सद्य एवं पूर्वपक्षं न ब्रूयात्, तदा धर्म व्यतिक्रमतारतम्यापेक्षया वधाहों दण्डनीयश्च स्यात् । आक्षिप्तः पुनः पक्षत्रये यदि न ब्रूयात्तदा धर्मविषये पराजितोऽन्याय्यप्रवृत्तत्वेनाधार्मिकत्वात् । *गोरा. (३) न चेद् ब्रूयात् ज्ञातॄन् साक्षिणः । ज्ञातृपदं प्रमाण- परम् । वध्यस्ताडनादिना । अभियुक्तेनाप्रमाणे वाच्ये विशेषमाह–न चेदिति । त्रिपक्षादर्वाङ् न चेत्साक्षिणो ब्रूयात्तदा स धर्मं प्रतिधर्मानपेक्ष्य पराजितो भवत्यतो वथ्यो दण्डयश्चेत्यर्थीज्जातम् । एतच्च प्रत्यार्थविपयम् । आर्थना सद्य एव वाच्या स्मृत्यन्तरात् । मवि. (४) प्रत्यर्थी वा न ब्रूयात् साक्षी वा न ब्रूयात् । +मच. (५) अभियोक्तारं प्रति राशः कर्तव्यमाह-अभियो- क्ता न चेदिति । प्रत्यर्थिदत्तोत्तरोऽभियोक्ता तत उत्तरं न चेद् ब्रूयाद् वध्यो हिंस्य: । दण्डयो दण्डाईः । तद्- गुणापेक्षया विकल्पः । तत्र कालावधिरुत्तरार्धेनोक्तः । धर्मशब्दौ व्यवहारवचनौ । नन्द. वाल्मीकि रामायणम् दुष्टत्व लिङ्गानि आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् || (१) आकारो देहधर्मः मुखाप्रसादवैवर्ण्यरूपः । व्यत. २१९ (२) अनेन च पराजयसंभावनामात्रं प्रतिपाद्यते । तस्य च फलं क्रियादिपरामर्श मभ्यादीनामत्यवधानेन व्यवहारशेषविचारः । न चैतावता पराजयनिश्चयो साय निर्णयो वा । नैसर्गिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवे क्तुमशक्यत्वात् । यद्यपि कोऽपि निपुणतममतिर्विवेक्तु शक्नुयात् तथापि न पराजयनिमित्तमसाक्षित्वनिचन्धनं वा दण्डादिकार्य संभवति । न हि निपुणभिप्रगभियोग- मूलक मरणनिश्चयेऽपि मृतकार्यमायी: समाचरन्ति । व्यप्र. ७१

  • इयं व्याख्या मेधावत् । ममु. गोरावत् | भाच गोरा-

गतम् । + शेषं गोरागतम् । (१) ब्यक. ३३; दीक. ३२ न....तुम् ( निग्रहीतुं न शक्यते) त्येव (त्येष); ब्यत. २१९ विनि (sसौ नि ) ; व्यसौ. ३१ द्धि (त्स); ब्यप्र. ७१ कार : (कार) त्येव (त्येष ). १९७ याज्ञवल्क्यः अभियोगस्य प्रत्यभियोगेन न निराकरणम्। अस्यापवादश्च | अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् || कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ॥ (१) ननु च यदा तु ममानेनापराद्धमित्येवमुक्तः स्वमभियोगमनिस्तीर्यैव तमेव प्रत्यभियुङ्क्ते, तदायं क्रमोनोपपद्यते | सत्यम् । तेनैव च – अभियोगमित्यादि । स्वाभियोगमनिस्तीर्थाभियोक्तारं नाभियुञ्जीत, अनव- स्थाप्रसङ्गेन व्यवहारासमातेः । अत एव चान्याभियुक्तोऽ- प्यनभियोज्यः । न च स्वयमुक्तार्थापलापः कर्तव्य इति । अस्थापवादः- -- कुर्यादिति । अनिस्तीर्य स्वाभियोगं साहमादौ प्रत्यभियुञ्जीत । अयमेव तत्र निर्णयप्रकार इत्यर्थः । विव. २।९-१० (२) एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकाम- भिधायाधुना क्वचिद्व्यवहारविशेषे कञ्चिद्विशेषं दर्शयितु- माह-अभियोगमिति । अभियुज्यत इति अभियोगोऽप- राधः । तमभियोगमनिस्तीर्याऽपरिहृत्य एनं अभियो- कारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं प्रत्यभियोगरूपं तथापि स्वापराधपरिहा- (१) यास्मृ. २१९; अपु. २५३१३८-३९ नोक्तं (त्यक्तं); विश्व.२१९ अभि...न्येन (न चाभियुक्तमन्येन); मिता.; व्यमा. २९९ नोक्तं (चोक्तं); अप; व्यक. ३०; स्मृच.४६ च ना (न चा); पमा. ८५; स्मृसा. ८४ नान्ये (वान्ये) नारदः : ८८ पू., क्रमेण कात्यायनः; व्यचि. १७ स्मृचवत् ; व्यनि. स्मृच वत् ; नृप्र. ७; यत. २०१ पू. ; सवि. १०० कृतिं (कृतं); चन्द्र. १०२ सीर्य (य) चना (नचा); व्यसौ, २७ च ना (नथा); वीमि.; व्यप्र. ९६; व्यम. ९; विता. ९७ युक्तं च नान्येन (युक्तस्तथान्येन); सेतु. ९९; प्रका. २० स्मृचवत् ; समु. २३ स्मृचवत् ; विव्य. ६. (२) यास्मृ. २१०; अपु. २५३।३९; विश्व. २।१० च (तु); मिता; अप.; व्यक. ३०; स्मृच.४६ च (तु); पमा.८५ च (तु); स्मृसा. ८८ च (तु) क्रमेण कात्यायन:; व्यचि. १७; व्यनि च (तु) नारदः; नृप्र. ७; व्यत. २०१ नारदः; सवि. १०१ च (तु) नारदः; व्यसौ. २७; वीमि. योगं (योगे); व्यप्र. ९७ च (तु); व्यम. ९ वीमिवत् ; विता. १०; सेतु. ९९ नारदः; प्रका. २५ च (तु); समु. २३.