पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ , पादो मे भग्नः शाकटिकेनेति तं प्रति कस्यचिदभियोगे कुत एवं कृतवानसी' ति धर्मस्थेन पृष्टं शाकटिकं, भय- वशात् क्षणं तूष्णीम्भूतं दृष्ट्वा 'किमयं मूक' इति शङ्क माने प्राविवाके 'बहुवारमेष मां शकटनिकटादपसरेति शृण्वत्सु शकटगजनेषु तदोक्तवान् इदानीं तु मूक इव लक्ष्यते' इत्यभियोक्तुः प्रश्नोत्तरवचनमृजुभावेन प्रवृत्तं अभियोज्यनिरपराधत्वसमर्थकं सत् व्यवहारनिर्णयाय कल्पत इत्येवञ्जातीयं द्रष्टव्यम् | हेतुरर्थसाधकः उपपन्न कारणप्रदर्शनमर्थनिर्णायकं, यथा- पारदारिकत्वविषये ऽभियोगेऽभियुक्तेनात्मनः क्लीबत्वनिवेदनम् । शपथ: पुत्रादिभिः शपनं उपलक्षणाद् दिव्यक्रिया च, सोऽर्थसाधकः । पराजयनिमित्तान्याह-पूर्वोत्तरेत्यादि । पूर्वोत्तरार्थव्या- घाते चोरोऽयमिति शङ्कयमानस्य 'व भुक्तं व शयितं त्वये त्यादि पृष्टस्य प्रत्युक्तौ पूर्वोत्तरविरोधे, साक्षिवक्तव्यकारण साक्षिणां वक्तव्यस्याप्रामाण्यदोपस्य कारणे वन्धुत्वोप कार्यत्वादिरूपे निमित्ते, चारहस्ताच्च निप्पाते बन्धनागा- रिकहस्तात् प्रच्छन्नपलायने च सति, पराजयः, प्रदेष्टव्यः स्थापयितव्यः । श्रीमू. व्यवहारकाण्डम् मनुः दुष्टत्वलिङ्गानि बाह्यैर्विभावयेल्लिङ्ग्ङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च * ॥ बलवान् इत्यर्थः । आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ ( १ ) तथा हि, लोके दृष्टशक्ति तामनेन श्लोकेन स्वरा- दीनां पूर्वोक्तार्थाधिगमेन दर्शयतीत्यपौनरुक्त्यम् । तत्राक्रियन्ते विक्रयन्त इत्याकारा इङ्गितादयः । इङ्गितं व्याख्यातम् । व्यक्तिभेदाद्वहुवचनम् । गतिः पूर्वश्लोक दत्राधिका सा प्रस्खलन्ती स्वभावतोऽन्यथाभूता । भाषितं पौर्वापर्यविरुद्धं वचनम् । वक्त्रविकार आस्य- शोषादिः । शेषं पूर्वश्लोके एव व्याख्यातम् । एतैर्वि- अतश्च स्वरादिग्रहणं प्रदर्शनार्थम् । तेन यन्निश्चितं लिङ्गं ! कृतैरन्तर्गतं चित्तं लौकिकैरन्यत्रापि गृह्यत इति समा- तेन परिच्छिन्द्यादित्युक्तं भवति न पुनः स्वरादिभिरेव, सार्थः । सव्यभिचारत्वात्तेषाम् । अनुचितसभाप्रवेशा हि महा प्रकृतिदर्शनेन सत्यकारिणोऽपि स्वभावतो विक्रियन्ते । प्रगल्भास्तु संवृताकारा भवन्ति । स्वरश्च वर्णश्चेङ्गितं च 1 ÷मेधा (२) अन्तर्गतं निरूढसद्रूपम् । गोरा. (१) तथा चेदमाह । अनुमानेनापि सत्यानृतवादिता व्यवहारतः साक्षिणां च निश्चेतव्या इति श्लोकार्थः । स्वरवर्णेङ्गितानि तेपामाकाराः स्वरवर्णङ्गिताकाराः । आकारो विकारः । स्वाभाविकानां हि स्वरादीनामन्यथात्वं तैर्विभावयेन्निश्चिनुयात् । भावमभिप्रायमन्तर्गतं मनु- ष्याणां विवादिसाक्ष्यादीनाम् । तत्र स्वरस्य विकारो वाचि गद्गदरुदितादि । वर्णस्य गात्ररूपविपर्ययादि । इङ्गितं स्वेदवेपथुरोमाञ्चादि । चक्षुषा संभ्रमक्रोधदृष्टिपातेन । चेष्टितेन हस्त निक्षेपभ्रूविक्षेपादिना । स्वसंवेद्यं चैतत्, यद् गुह्यमानमप्यभिप्रायं स्वरादयः प्रकाशयन्ति निपुणतो लक्ष्यमाणाः । यतः प्रसिध्दमेतेषां गूढाभिप्रायप्रकटन- सामर्थ्यम् । xमेधा. (२) सर्वेभ्यश्च दृष्टेभ्यो दुर्बलमनुमानम् । अनुमान- माह मनुः –बाह्यैरिति । व्यमा. ३१३

  • गोरा. अशुद्धिसंदेहान्नोद्धृतम् । अप. 'देशाद्देशान्तरं' (यास्मृ

२।१३) इत्यादि याज्ञवल्क्यश्लोके द्रष्टव्यम् । (१) मस्मृ. ८।२५; व्यमा. ३१३; अप. २०१५; व्यक. ३२; स्मृच. २५:३४ त; पमा.४० पा (प:) : ५५; व्यचि. ३१; स्मृचि. ४१; व्यत. २१८; सवि. ७१ चेष्टि (भाषि); व्यसौ. ३१; व्यप्र. ७०; सेतु. १११-११२; प्रका. १४, २१ सविवत् ; समु. १०. (३) आकारो देहभवस्वेदरोमाञ्चादिः । #ममु. (४) आकारो विकृतः । चेष्टितेन स्थानत्यागादिना । एषां च अनन्यथासिद्धेरतिदुर्निरूपत्वात् एभ्यः साक्षी +व्यचि. ३१ x व्यक., मवि. मेधागतम् । * शेषं मेधागतम् । मच ममुगतम् । + शेषं मेधागतम् । व्यत, व्यप्र., सेतु. व्यचिगतम् । ÷ व्यक, मेधागतम् । (१) मस्मृ. ८।२६; गोरा. गृह्य (शाय); ब्यमा. ३१३; अप. २११५ रैरि (रेणे); व्यक. ३२ रैश्च (रेण) गृह्य (लक्ष्य); मभा. ११।२६; गौमि. ११ १२३ भाषि (हर्षि); स्मृच.४९; पमा ५५; ब्यनि. पिते (पणे ) नारदः; स्मृचि.४१-४२; सवि. १०४ व्यनिवत् ; व्यसौ. ३१ व्यनिवत् ; व्यप्र. ७१ गोरावत् ; प्रका. २१, ३१; समु. २४; विष्य. १० उत्तः १ (०). २ त्वसं. . ३ तोऽनेन. ४ विशेषादिः.