पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादहानिः लिखितं पादमुत्सृज्यान्यं पादं संक्रामति । तद्यथा-वाकू- पारुष्यमिति पूर्व विलिख्य पश्चाद् दण्डपारुष्यं वक्ति । पूर्वोक्तं पश्चिमेनार्थेन नाभिसंधत्ते इति । यथा - - पूर्व पशुहिरण्यधान्यानि देयान्युक्त्वा पश्चाद् हिरण्यमात्रं देयमिति वक्ति, न तु सर्वे निर्दिशति । परवाक्यमिति । प्रत्यर्युक्तं, अनभिग्राह्यं अदूषणीयमेव, अभिग्राह्य दूष- यित्वा, अवतिष्ठते तूष्णीमास्ते दुष्टत्वं न समर्थयते । प्रति- ज्ञाय देशमित्यादि । त्रयो मे साक्षिणः सन्तीत्येवमादिना परोक्तदण्डः पञ्चबन्धः । स्वयंवादिदण्डो दश- बन्धः । पुरुषभृतिरष्टांशः । पथिभक्तमर्धविशेषतः । तदुभयं नियम्यो दद्यात् । अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह- साहससार्थसमवायेभ्यः । न चाभियुक्तेऽभियोगो ऽस्ति । संख्या विशेषेण साक्षिणं प्रतिश्रुत्य निर्दिशेत्युक्ते न निर्दि- शति तान् नामादितो निर्दिशेति कथिते नोद्दिशति । हीन- देशं अदेशं वा निर्दिशति प्रतिज्ञातसंख्या न्यून संख्यान् साक्षिण उद्दिशति स्यालमातुलादीन् वा साक्षित्वानन् उद्दिशति । निर्दिष्टाद् देशादिति । नामत उद्दिष्टात् साक्षिणः, अन्यं, देशं साक्षिणं, उपस्थापयति संनि- धापयति । उपस्थिते देश इति । संनिहिते साक्षिणि, अर्थत्रचने स्वदृष्टमर्थ ब्रुवाणे, नैवमिति अपव्ययते नैत्रं- विधोऽर्थ इति वदन्नपसरति । अपपूर्वो व्ययतिरनभ्युप गमार्थक आत्मनेपदी मृग्यः। साक्षिभिरिति । साक्षि- वाक्यैः अवघृतं नेच्छति निर्णीतं नानुमन्यते । असं- भाग्ये देश इति । संभाषणान देशे, साक्षिभिः सह, मिथ: संभाषते रहसि मन्त्रयते । इति एवं एतेऽन्य पादसंक्रमादयः साक्षिमिथस्संभाषान्ताः, परोक्तहेतवः कृत्वा | उक्तं वचनं समर्थनं तद्विपरीतं परोक्तं असमर्थनं तेन यान्यस्य द्रव्याणि स्युस्ततोऽभियोक्तारं प्रतिपादये | च तन्मूलः पराजय इह लक्ष्यते पराजयस्य हेतव दन्यत्र वृत्त्युपकरणेभ्यः । तदेव निष्पततोऽभि- | इत्यर्थः । पराशब्दोपसृष्टस्य वचेः पराजिवत् स्वार्थविप- युक्तस्य कुर्यात् । अभियोक्तुर्निष्पातसमकालः रीते वृत्तिरिंह द्रष्टव्या । परोक्तभावः । प्रेतस्य व्यसनिनो वा साक्षिवचना: सारम् । अभियोक्ता दण्डं दत्वा कर्म कारयेत् । आधिं वा स कामं प्रवेशयेत् । रक्षोनरक्षितं वा कर्मणा प्रतिपादयेद् अन्यत्र ब्राह्मणादिति । अभियोक्ता चेत् प्रत्युक्तस्तद्हरेव न प्रति ब्रूयात्, परोक्तः स्यात् । कृतकार्यविनिश्चयो ह्यभि- योक्ता, नाभियुक्तः । तस्याप्रतिब्रुवतस्त्रिरात्रं सप्तरात्रमिति । अत ऊर्ध्व त्रिपणावरार्ध्य द्वादशपणपरं दण्डं कुर्यात् । त्रिपक्षादूर्ध्वमप्रतिब्रुवतः परोक्तदण्डं पराजितदण्डमाह – परोक्तदण्डः पञ्चबन्ध, इति । साक्षिनिमित्तस्वपक्षासिद्धिमूलस्य पराजयस्य दण्ड: परा- जितदेयस्यार्थस्य पञ्चमांशो भवति । स्वयंवादिदण्डो दशबन्ध इति । विनैव साक्षिणं स्वयं वादं कृतवतः परा- जितस्य दण्डः पराजितदेयस्य दशभागः । पुरुषभृति- रष्टांशः व्यवहारद्रष्टृकर्मकरपुरुषवेतनमष्टभागः, स च पराजयहेतूनाह -- निबद्धमित्यादि । निबद्धं पूर्व- (१) को. ३११. कौटिलीयमर्थशास्त्रम् पराजयहेतवः, पराजितदण्डः, कालातिपातेऽपि प्रतिवचना- प्रदाने अभियुक्तस्य दण्ड | निबद्धं पादमुत्सृज्यान्यं पादं संक्रामति । पूर्वोक्तं पश्चिमेनार्थेन नाभिसंधत्ते । परवाक्यमन- भिग्राह्यमभिमाह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशे त्युक्ते न निर्दिशति । हीनदेशमदेशं वा निर्दिशति । निर्दिष्टाद् देशादन्यं देशमुपस्थापयति । उपस्थिते देशेऽर्थवचने नैवमित्यपव्ययते । साक्षिभिरववृतं नेच्छति । असंभाष्ये देशे साक्षिभिर्मिथ: संभा- षते । इति परोक्तहेतवः ।