पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १८१ स्मिन्व्यवहारे क्रियाद्वयप्रसंग इति निर्णयः । #मिता.२।७ तस्माद् यदेव परस्परविरुद्धाभिधानं यथा शतं (२) यत् पुनः केचिद् आहुगृहीतशतपुराणे धार- मया न गृहीतं गृहीतं वा यद्वा स्तोकं धारयामी गाभियोगे, शतं न गृहीतं, किन्तु पञ्चाशत्, परिशुद्धं त्यादिकं तदुत्तराभासं, परस्परविरोधात् एवमादि- तत्रीऽपि वा किञ्चिद्, अपरिशुद्धं किञ्चिद् धारयामि | विषयत्वमेव च कात्यायनवचनानां यथा- 'प्रस्तुतादल्य इत्यादिकं, तस्मिन् मिथ्याकारणाभ्यां मिथ्याकारणसत्यैर्वा | मव्यक्तं न्यूनाधिकमसंगतम् । अव्याप्यसारं सन्दिग्धं संकीर्णत्वादसदुत्तरम् । तदाह कात्यायन: – पक्षैकदेश प्रतिपश्चं न लङ्घयेत् || सन्दिग्धमन्यत् प्रकृतादल्पमिति इति । हेतुमाह – न चेति । मिथ्यांशे पूर्ववादिनः च भूरि च । पक्षैकदेशव्याप्येव तत्तु नैवोत्तरं भवेत् ॥ क्रिया । कारणांशे चोत्तरवादिनः इति द्वयोरेव जयपरा- यद्यपदमव्यापि निगूढार्थ तथाऽऽकुलम् | व्याख्या- जयापत्तेरुत्तराभासत्वमिति । तदयुक्तम् । एवंविधस्यैवा- गम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ पक्षैकदेशे यत्मामे- र्थस्य परमार्थत्वे कथमन्यथोत्तरदानम् | न चोत्तरमेव कदेशे च कारणम् । मिथ्या चैवैकदेशे स्यात् संकरात- न देयं, अत एव भङ्गापत्तेः । दनुत्तरम्' || ननु अविरुद्धत्वेऽप्येकदेशे मिथ्यात्वादेकदेशे च कारणत्वात् न कस्यापि कृत्स्व्यापितेति उत्तराभासत्वं कुतो न स्यात् । नैतत्, एकत्रैव संस्पृष्टोत्तरावयवी व्यवयवः अवयवाभ्यां पक्षस्यावयवी व्याप्नुवन् कृत्स्नमेव पक्षं व्याप्नोति इति नाऽव्यापिता । पश्चैकदेशे यत्सत्यमित्यादि- कस्य चायमर्थः पक्षनिर्देशक वचनैकदेशे सत्यं मिथ्या कारणं चेति परस्परविरुद्धम् । तत्रैकस्य उत्तरावयविनोड नारम्भादाभासता । अविरुद्धैस्तु तदारम्भान्नाभासता । यथावस्तूत्तरदानेऽपि वचनादुत्तराभासत्वे वचनमद्द- प्रार्थ स्यात् । न्यायस्यादर्शनाच्छलापत्तेश्च | तस्माच्छतं न गृहीतं, किन्तु पञ्चाशत् गृहीतास्ते च परिशुद्धा इति मदुत्तरमेव । पञ्चाशन्मात्रग्रहणोत्तरेण शतग्रहणस्य हेनोरसिद्धत्वमुक्तम् । पञ्चाशद्ग्रहणे परिशोधनेन चापरि- शोधनस्याऽसिद्धिरुक्ता | तेनैतदेव शताभियोगे मिथ्या पञ्चाशत्परिशोधने च कारणोत्तरम् । व्यमा. ३०२-३०४ न चाऽन्यस्य गृहीतपरिशुद्धत्वेऽपि शतस्याऽगृहीत. त्वान्न मया शतं गृहीतमिति मिथ्योत्तरं देयम् । यतो निरूपकैरुत्तरवाक्यार्थस्यावश्यं निरूपणीयत्वात् तथा हि, किं ग्रहणमात्र निषेधपरमिदम् ? न, गृहीतमेव किञ्चि दिति । तन्निषेधाच शतस्याप्यग्रहणमिति शतपदमनु- वादः । यद्वा शतनिषेधार्थमिदम् । ग्रहणं तदल्पस्य सिद्धमेव । उभयनिषेधार्थमेव वा । तत्र न तावत् ग्रहण- निषेधार्थम्, तन्निषेधादेकादेः परार्द्धपर्यन्तग्रहणस्य सिद्धत्वात् शतपदप्रयोगस्य आनर्थक्यापत्तेः, अत एव नोभयनिषेधार्थमपि । किञ्च एवमुत्तरदाने पञ्चाशतो गृहीत - परिशुद्धस्यापि दानमापद्येत । ग्रहणमात्रनिषेधपरत्वेन तत्प्रतिपादनेनैवोत्तरार्थस्य बाधितत्वात् निष्प्रतिपक्षस्य भाषार्थस्य सिद्धत्वात् । शतमेव न ( वा ? ) देयं स्यात् । यत्रोत्तराभासे दत्ते क्रियानपेक्षेतरभापार्थसिद्धिः सुतराम् तत्रैकदेशक्रियया तत्रैव वोत्तरस्याभासीकृत त्वात् विभावितैकदेशन्यायादेव, एतच्च विस्तारेण वक्ष्यामः । तस्मादित्थमुत्तरं न देयम् । यद् गृहीतमल्पं तदभ्यनुज्ञाय तदधिकस्य शतादेरग्रहणेन तद्यदि यदन्यद् गृहीतं तन्न परिशुद्धं तद्धारणमङ्गीकृत्य शतग्रहण निषेधे सत्येन संकीर्णता । अथ परिशुद्धात्तदभिधानपूर्वकः शतनिषेधस्तदा प्रत्यवस्कन्दनेन सह संकीर्णतेति । पारमार्थिकैवरूपे वस्तुनि नास्त्युत्तरवादिनो निस्तारः । संकीर्णोत्तरवादिनो निस्तारः संकीर्णोत्तरवादिमते । विता. मितागतम् ।

  • पमा., सवि., व्यउ., व्यम.,

वीमि. मितागतं, व्यचिगतं च । ." , तु (३) मिथ्योत्तरादीनां परस्परविविक्तत्वे सत्युत्तरत्वं न मिश्राणाम् । तदाह कात्यायनः -पक्षैकदेशे इति । अनुत्तरत्वे हेतुमाह - न चेति । क्रिया साक्ष्यादिकं प्रमा- णं, तत् मिथ्योत्तरे पूर्ववादिनः । प्रत्यवस्कन्दे चोत्तर- वादिनः । तत्र यदि मिथ्यावस्कन्दयोः संकीर्णयोः सम्य- गुत्तरत्वं स्यानदा द्वयोर्वादिनोः प्रमाणं प्राप्नोति । तच्च विरुद्धम् । तथा यदि मिथ्योत्तरं स्यात् तदा पूर्ववादिन एत्र प्रमाणं न तूत्तरवादिनः । तच्चैतदेकस्मिन् व्यवहारे विरुद्धम् । भवतु वा द्वयोः प्रमाणमविरुद्धम् तथाऽपि द्वयोरर्थसिद्धिर्विरुध्यते । तथा हि, पूर्ववादिना स्वसाध्योऽर्था

  • स्मृसा व्यमागतम् ।