पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १७९ तदिदमुत्तरं व्याख्यागम्यम् । काकदन्तादिविषयं निष्प्र- योजनम् - असारमिति | उत्तरसंकरविचारः क्रियाद्वयविचारश्च हिरण्यादिद्रव्यस्य वर्णविशेषादिकं चिह्नम् । दीर्घशृंगत्वा- दिराकारः । सहस्रादि: संख्या । समयः कालविशेष संकेतविशेषो वा । तत् सर्वमजानता यत् प्रोक्तम्, जानता वा सभ्यानामपरिचितया भाषया यदुक्तं तदु- भयमप्रसिद्धं । बाल्य एवं मया सर्व द्रव्यं प्रतिदत्तमि- त्युक्त्वा स पुनरपि विस्मृत्य वा प्रतिवादिबुद्धिं प्रच्छादयि- तुकामो वा न दत्तमिति ययात्तद्विरुद्धम् । 'पुरा मयाऽयं जित' इति वक्तव्ये सति, जितशब्दं परित्यजति चेत् तदुभयम् । गृहीतमित्येतावत्येव वक्तव्ये सति प्रथमं तदनुक्त्वा तेन यत् कर्तव्यं तत् कार्य मया कृतमित्ये तादृशं प्रस्तुतानुपयोगि किञ्चिदुक्त्वा पश्चात् गृहीतमिति यत् ब्रूयात्तदुत्तरं भूरि । देयं मयेत्युक्ते सति संदेहमन्त- रेण दातव्यनिश्चयो भवति तदनुक्त्वा मया देयमिति यद्ब्रूयात्तदानीमदेयमिति वा देयमिति वा पदस्य छेत्तुं शक्यत्वादुत्तरं संदिग्धं भवति । यदि पोडशवर्षः प्रतिवादी 'मत्पौत्रेण दत्तम्' इति ब्रूयात्तदसंभवम् । एकादशवस्त्राणि मया दत्तानीति वक्तव्ये सति रुद्रा- काशनामकानि युष्मत् (अस्मत् ?) प्रयोगशब्दवाच्येन विभागितानीत्येवमप्रसिद्धैः पदैरभिहितमुत्तरमव्यक्तम् । प्रकृतार्थस्योचितमुत्तरमनुक्त्वा अनुपयुक्तमेव किञ्चिद्व्रते, 'एतेन वादिना प्राबल्येन दौर्बल्येन वा किञ्चित्साहसं कृतम्' इत्यादि, तत्र प्रकृतस्यानुक्तत्वादुत्तरमन्यार्थ भवति । शतं देयमिति प्रतिज्ञा, तस्यार्थस्य शतद्वयं दत्तमित्युत्तरं दोषवत् । सार्द्धं सहस्रं मह्यं देयमिति प्रतिज्ञा, तस्य तदर्ध प्रत्यर्पितमित्युत्तरमव्यापकम् । वादिना स्वपक्षस्य सम्यग् लेखनात् पूर्वमेव मया न गृहीतमित्यु- त्तरं व्यस्तपदम्। मया दत्तमपि यदा न गृहीतमिति वक्तव्ये सति विस्पष्टं न वदति किन्तु लोके यः कोऽपि किमगृहीतं तामरसं प्रदास्यतीत्येवमप्रसिद्धेन शब्देन व्यतिरेकमुखेन काकस्वरेणाभिहितमुतरं निगूढम् । किं तेनैव सदा देयं मया देयमित्यत्रोभयोर्वाक्ययोरदेयं मया देयमिति पदच्छेदसंभवादर्थस्यानिश्चयात् किमिति (२) शुनी. ४/६५५ पू.; मिता. २१७:२१८० पू.; व्यमा. काक्का व्यज्यमानस्याप्यनिश्चयादिदमुत्तरं व्याकुलम् । २९७:३०३ तु (हि); अप.२१७:२१८० न चै (सा चै); त्वत्पित्रा सुवर्णशतं गृहीतमित्यभियोगे पितुर्वाक्यं | व्यक. ३०; स्मृच.४५, ९४; पमा ७७; सुबो. २१८० पू. ं जानामीति वक्तव्ये व्यत्यस्यान्वयेन दुर्बोधं वचो ब्रूते | स्मृसा. ११; व्यचि. १४, २३ कत्र ( कस्मिन्); व्यनि. र्थ गृहीतं शतमिति वचनात् सुवर्णानां पितुर्न जानामीति (त्र); स्मृचि.४० न चार्थ (नैवार्थ); नृप्र. ६; सवि.९५ ६ पेश्क्षैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैषैकदेशे च संकरात्तदनुत्तरम् || ने चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् || (१) अनुत्तरत्वे च कारणं तेनैवोक्तम्-न चेति । मिथ्याकारणोत्तरयोः संकरे अर्थप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति । ' मिथ्या क्रिया पूर्ववादे कारणे प्रति- वादिनि' इति स्मरणात् । तदुभयमेकस्मिन् व्यवहारे

  • संदिग्धादिपदत्रयव्याख्या स्मृचवत् ।

(१) मिता. २१७; व्यमा. ३०२ च सं (स्यात्सं); अप. २१७ व्यमावत् ; व्यक. ३०; स्मृच. ४५; पमा ७७ च सं (यत्सं); स्मृसा. ८ ९ पक्षैकदेशे (एकदेशे च); व्यचि.२३ व्यमावत् ; व्यनि.; नृप्र. ६; स्मृचि.४ १.४०; व्यत. २१०व्यमा- वत्; सवि. ९५ नारदः; चन्द्र. ११४ पक्षैकदेशे ( एकदेशे च ) संकरा (सांकर्या); व्यसौ. २७; वीमि. २१७ व्यमावत् ; व्यप्र. ६४; व्यउ. ४१ च सं (तु सं); व्यम.८; विता.६७; प्रका. २८; समु. २२; विव्य. ७ देशे च सं (देश: स्यासं). पमा ७५-७७ (३) 'एतेन च बलेन प्राचल्येन, अबलेन दौ- ल्येन च पुरा, साहसं मनुष्यमारणादि, स्थापितं कृत्वा गोपितमिति यावत्' इत्यादि प्रकृतानुपयोगि त्वादन्यार्थमित्यर्थः । व्यस्तपदं पदान्तरेणाभियोगे कृते पदान्तरसंक्रमेणोत्तरमिति सोदाहरणं मिताक्षरायां व्याख्यातम् । तत्प्रागेवोक्तम् । स्मृतिचन्द्रिकायां तु पूर्वपक्षनिश्चयात् प्रागुच्यमानं सर्वमेवोत्तरं व्यस्तपद- मिति व्याख्यातम् । व्यस्तं पदं स्थानमुपन्यासावसरो यस्येति व्युत्पत्तेः । भवदेवेन तु ' यदव्यस्तपदव्यापी' ति पाठं लिखित्वाऽनन्वितार्थपदव्याप्तमिति व्याख्यातं व्यव हारतिलके | तत्तु दोपान्तरसंकरादयुक्तमिति प्राच्यमेव व्याख्याद्वयमनुसंधेयम् । ऋव्यप्र. ६३