पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १७६ चतुर्विधस्यापि स्वरूपासिद्धिरूपतया दोषत्वमिति प्रदीपः । व्य.उ.३८-३९ मिथ्योत्तरचातुत्रिंध्यम् अप. २।७ ' मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् || (१) नाभिजानामि न स्मरामीत्यर्थः । (२) एवं संप्रतिपत्तेरपि गृहीतं सत्यं यथाऽयं वक्ति तथैवेत्येवमादयो भेदा यथासंभवमूहनीयाः । प्रत्यवस्क न्दनस्यापि गृहीतं प्रतिदत्तं प्रतिग्रहेण वा लब्धं इत्ये- वमादयो भेदा द्रष्टव्याः । स्मृच. ४३ व्यक.२९ (३) कारण भाषितस्य बाधकारणम् । व्यचि. २९ (४) आधर्यमधरत्वं दुर्बलत्वमिति यावत् । पूर्व- पक्षस्येति शेपः । पूर्वपक्षदौर्बल्ये उत्तरस्य प्रावल्यमर्थत कारणोत्तरम् योऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयादाधर्यं मनुरब्रवीत् ॥ (१) पूर्वोक्तस्याधर्यमित्यर्थः । व्यमा. ३०७ (२) आधर्य प्रमाणान्वेपणानर्हत्वं पूर्वपक्षस्येत्यर्थः । दूषकतेति दिक् । उक्तम् । व्यप्र.५९ बौधिका तु क्रिया यत्र अभियुक्तेन कीर्तिता । आधर्य तद्विजानीयात् पूर्वपक्षस्य नान्यथा (१) शुनी. ४६४४; मिता. २१७; अप. २।७ तत्र न (मेऽभूद) धम् (ध:); स्मृच. ४३ काल (कालं ) ; नृप्र.६; सवि. ९२ धम् (धा); चन्द्र. ११५ तदा (मम) इति मिथ्या चतुर्विधम् (मिथ्यैवं रयाच्चतुर्विधा); व्यम. ८ तत्र न ( मेऽभूद); विता. ६५ स्मृचवत् ; राकौ. ३९०; प्रका. २८; समु. २२. (२) व्यमा ३०१ समुद्दिष्ट: (प्रभाष्यंत) ध (धा) : ३०७ धर्यं मनु (धायें गुरु) बृहस्पति:; व्यक. २९ तं (तत्) धर्यं मनु (धार्य भृगु); व्यचि. २१ व्यकवत् ; नृप्र. ६ यो ... ष्टः (अर्थिना लेखितो योऽर्थः) आध... वीत् (प्रत्यवस्कन्दनं स्मृतम्); व्यसौ. २४; व्यप्र. ५९ योऽर्थि... ट : (अर्थिनाभिहितो योऽर्थः) मनु (भृगु); व्यउ.३९ यो ...ट: (अर्थिना लिखितो योऽर्थ:) मनु (भृगु); विता. ६५ नृप्रवत्. प्राङ्यायॊोत्तरम् आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्व प्राङ्न्यायस्तु स उच्यते + ॥ (१) अत्रोत्तरवादिन एव क्रियानिर्देशः । तेनैव पूर्वविजयस्य विभावनीयत्वात् । स्मृसा.९५ (२) आचारेणेति व्यवहारेण पराजितोऽपि । बाल. २।७ प्राङ्यायत्रैविध्यम् (३) ग्यमा. ३०७ ध (धा ) बृहत्कात्यायनः; व्यनि. बाधिका (व्यपेता) अभि (ह्यभि) (आयथ्यं) वृद्धकात्या- यनः; प्रका. २७ बाधिका (व्यपेता) अभि (भि) आधयं ( आधरीयं ) क्षस्य (क्षश्च ) वृद्धशातातपः; समु. २१ बाधिका (व्यपेता) अभि (ह्यभि); विंव्य.८. विभावयामि कुलिकैः साक्षिभिर्लिखितेन वा । जितश्चैव मयाऽयं प्राक् प्राङ्न्याय स्त्रिप्रकारकः ।। (१) कुलिकैरिति प्रकृतव्यवहारद्रष्टृणामुपलक्षणार्थम् ।

  • स्मृच.४३

(२) कुलिकैः प्राक्तनव्यवहारदर्शिभिः । कुलिक- कृतः साक्षिकृतो लिखितकृतश्चेति प्राङ्न्यायस्त्रिविध इत्यर्थः । अस्य च प्राक् सिद्धमिथ्याकारणोत्तरशापकतया व्यउ.४० उत्तरदोषाः संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । + अस्य श्लोकस्य व्याख्यानानि बृहस्पतावपि (पृ. १६९- १७०) द्रष्टव्यानि ।

  • व्यप्र. स्मृचवत् ।

(१) मिता. २।७; स्मृसा. ९५ तु स उच्यते (स उदाहृतः); व्यनि. वृद्धवसिष्ठः; स्मृचि. ४०; नृप्र. ६ तु (च); व्यप्र.६१ तु (च) कात्यायनबृहस्पती; व्यउ. ४० तु (च); व्यम. ८; विता. ६ ७ तु (च); राकौ. ३९१; प्रका. २७ णाव (णापि) वृद्धवसिष्ठः (२) स्मृच. ४३; व्यप्र. ६१ ; व्यउ ४० खितेन (खनेन); प्रका. २७; समु. २१-२२. (३) शुनी. ४।६३७-६३८ शव्या... च (शे व्याप् यत्तत्तु); मिता. २|७ प्येव तच्च ( प्यन्यत्तथा ) स्मृत्यन्तरम् । व्यमा. ३०३ त्यल्पमति (ल्पमिति च) च्च (त्तु); अप. २१७ रि च (रिवा) श (शे) प्येव तच्च ( प्यन्यत्तथा ); स्मृसा. ८९ सन्दि... ताद ( प्रकृतेन त्वसंबन्धम); व्यचि. २५ स्मृसावत् ; व्यनि. प्येव ( प्यन्यत्) बृहस्पति: ; स्मृचि. ४० मितावत् नारदः; व्यत. २०७ सन्दि... ताद ( प्रकृतेन त्वसंबन्धम) देशव्या- प्येव ( देशं व्याप्यैवं ); चन्द्र. ११४ श (शं) प्येव (प्यैव) शेषं स्मृसावत्; व्यसौ. २७ दत्यल्प (दल्पार्थ) प्येव तच्च ( पी च तत्तु ) ; व्यप्र. ६ २ मितावत् ; व्यउ. ४० मितावत् ; व्यम.८ मितावत्, स्मृत्यन्तरम् ; विता. ६२ मितावत्, स्मृत्य न्तरम् ; सेतु. १०५ (प्रकृतेन त्वसंबद्धं नात्यल्पमतिभूरि च) प्येव (प्यं च); समु. २२. ,