पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ (२) अत्राद्यं संप्रतिपत्तिरूपसिद्धसाधनापादकत्वेन सदुत्तरम् । न चैवं भाषितुर्निग्रहः, अस्मिन् तत्त्वनिर्णया र्थक विचारे तस्य निग्रहाप्रयोजकत्वात् । वीमि. २।७ (३) सत्यं संप्रतिपत्तिः । प्रत्यवस्कन्दनं कारणोत्तरम् । + व्यप्र.५६ (४) प्रतिपत्तिः संप्रतिपत्तिः, सत्योत्तरमित्यनर्थान्तरम् । व्यवहारकाण्डम् बाल. २१७ साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहता || पूर्ववादिप्रतिज्ञा सत्येत्युत्तरं संप्रतिपत्तिः । संप्रतिपत्ता उत्तरान्त एव व्यवहारः । अत एव तत्र व्यवहारस्य द्विपात्त्वमाह बृहस्पतिः–‘मिथ्योत्तरे चतुण्यात्स प्रत्यवस्क न्दने तथा । व्यवहारस्तु विज्ञेयो द्विपात्संप्रतिपत्तिषु' इति ॥ अप. २|७ प्रतिप्रत्युत्तरम् अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते । प्रतिपत्तिस्तु सा ज्ञेया कारणे दूषणं पृथक् ॥ .3 कारणं परहेतुदूषणकारणम् । वादी प्रत्यर्थी | कारणे कारणोत्तरे । पृथक् दूषणं भवेदित्यर्थः । संप्रति- पत्तिश्च सिद्धसाधनमापादयन्ती सदुत्तरम् । न चैवं भाषितुर्निग्रहः, विचारस्यास्य निर्णयार्थकत्वात् तत्र च सिद्धसाधनस्य अदोषत्वादिति । अत्र च न क्रिया- पादो नापि जयपराजयावधारणलक्षणप्रत्याकलितपाद इति द्विपादेव व्यवहारस्तत्र सूक्तं द्विपात्संप्रतिपत्तिध्विति । Xव्यचि. १८ + व्यउ. 'साध्यस्य सत्यवचनमिति व्यासश्लोकीयव्यप्र- व्याख्याने गतार्थ: ।

  • स्मृसाव्याख्यानं, 'साध्यस्य सत्यवचनमि' त्यत्रोद्धृताप-

राकीनुसारि ज्ञेयम् । X व्यप्र., व्यउ, पदार्थो व्यचिवत् । (१) मिता. २ । ७; अप. २ । ७ ; स्मृच. ४३ ; नृप्र. ६; सवि. ९२; व्यम. ८ स्मृत्यन्तरम् ; विता.६५, राकौ. ३९०; प्रका. २७. वस्तुतः व्यासस्त्रेदम् । (२) स्मृसा ९ ३ यत्र ( किंचित् ) दूषणं ( तूत्तरे); व्यचि. १८ बृहस्पतिः; व्यनि. पक्षं (पक्ष) दूषणं (ज्योत्तरे ); चन्द्र ११५ वादी प्र (हि प्रति) ज्ञेया (प्रोक्ता) णे (णं) दूषणं (तूत्तरं); ब्यप्र.५६ स्मरणम्; व्यउ. ३८ स्मृति: ; समु. २१ दूषणं ( तृतरं ) मिथ्योत्तरम् अभियुक्तोऽभियोगस्य यदि कुर्यादपहवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः || अभियोगोऽभियोगहेतुगृहीतत्वादिः । तेन हेत्वपलाप एव मिथ्योत्तरमिति सारम् । व्यचि. १९ श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति । अर्थतः शब्दतो वाऽपि मिथ्या तज्ज्ञेयमुत्तरम् ॥ 26 (१) भाषार्थी हि सहेतुकसाध्यं सहेतुकसाध्यस्य प्रतिषेधकं मिथ्योत्तरं, साध्यमात्रापह्नवस्योत्तरत्रयेऽप्यवि- शेषात् । तत्र 'नैतन्मया गृहीतमि'ति शब्देनैव कचित्, क्वचित्तदभावेऽपि 'न जानाम्येतत्' 'न तत्र देशे तदाह- मासम्' न जातोऽस्मी त्याग्रग्रहण निमित्त कीर्तने नाथीद- गृहीतत्वेन, सहेतुकस्यैव साध्यस्य साधनस्यापह्नवः । तत्र 'मिथ्यैतन्नाभिजानामि' इत्याग्रग्रहणाज्ञानयोरभाव- रूपत्वेनापह्नवमात्ररूपत्वान्मिथ्योत्तरम् । असं निहित त्वाजातत्वयोस्तु तदितरकालीन देशान्तरावस्थानपरत्वं तत्परभाविजन्मपरत्वं च, तदा च तदवस्कन्दनकारणो- पन्यासात् कारणोत्तरता न तु मिथ्योत्तरता । अत एव 'कारणं स्यादवस्कन्द' इत्याह । असंनिधानाजातत्व- मात्रपरत्वे तु भाषारूपमिथ्योत्तरत्वमेव न तु कारणो- त्तरता, तदवस्कन्दनकारणानुपन्यासात् । व्यमा. ३०१ (२) भाषार्थ सहेतुमाध्यम् । अत्र च साध्यापह्न बोक्तिरुत्तरान्तरव्यवच्छेदद्वारा मिथ्योत्तरलक्षणोपयुक्ता हेवपह्नत्र एव स्वरूपासिद्धिर्नाम स्थापनादोष इति विवेक्तव्यम् । तत्र गृहीतत्वात् त्वं धारयसीति भाषायां (१) मिता. २।७; स्मृच.४३ दप (त्तु नि); स्मृसा.९ २; व्यचि.१८-१९; व्यनि.; स्मृचि. ३९; नृप्र. ६; सवि.९२; चन्द्र.११५; व्यसौ.२९; व्यप्र. ५७; व्यउ.३८; व्यम. ७ योग (युक्त); विता.६५; राकौ. ३९० स्मृचवत्; प्रका. २७ रमृचवत्. (२) शुनी. ४ | ६४३; व्यमा ३०१; अप. २|७ दि(दा); स्मृसा. ९२ दि (दा) धति ( धयेत् ) तो वाऽपि (तश्चापि); व्यचि. १९; व्यनि. यदि तं (स्तं यदा सं); स्मृाचे. ३९; व्यत. २०७; चन्द्र. ११५ दि तं ( दा तत्); व्यसौ. २९ दि (दा); व्यप्र. ५७; ब्यउ. ३८; सेतु. १०६ तज्शे (तु शे); प्रका. २८; समु. २१; विव्य. ७ ( श्रुत्वा भावार्थमन्यस्य यदन्यः प्रतिषेधति).