पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् उत्तरान्तर्गतं वाऽपि तद्ब्राह्यमुभयोरपि ॥ (१) यद्वा यदपि संमोहादिवशात्पूर्ववादिना नोक्तं उत्तरान्तर्गतं चाप्युत्तरे कथ्यमानेऽपि प्रोच्यमानं ग्राह्य- मुत्तरवादिनः क्रियापाद उत्तरम् । Xअप. २।७ (२) भाषालेखनसमये मोहात् साध्यत्वाय नोक्तं तद्विचारकालेऽपि यदि केनचित्प्रकारेण व्यक्तं भवति तदा तदपि भाषान्तर्गतकार्यमेवमुत्तरेऽपि वा बोद्धव्यम् । व्यक. ३१ (३) उभयोरर्थिप्रत्यर्थिनो: । प्रत्यर्थिनस्तु क्रियापाद उत्तरम् । यदा पुनः पूर्वपक्षमशोधयित्वैव सभ्यैरुत्तरं गृहीतं तदा सभ्यदण्डनं कृत्वा पुनः प्रतिज्ञादिकं कार्य द्रष्ट- व्यम् । स्मृच.४० (४) शाठ्यं तत्कालिकवाक्स्तम्भादि, एवं च विचार प्रवृत्तिपर्यन्तं भाषोत्तरयोः शोधने सिद्धे प्रतिज्ञां पूरयेत् ! यावन्नोत्तरदर्शन मित्यत्रापि उत्तरपदं विचारारम्भपरमिति व्यचि. २६ द्रष्टव्यम् । (५) मोहादिवशात्पूर्ववादिना प्रागनुक्तमपि उत्तरा- न्तर्गतं उत्तराभिधानसमय एव प्रोच्यमानम् । उभयोः उत्तरवादिव्यवहारदर्शिनोः, ग्राह्यं ग्रहणार्हे भवतीत्यर्थः । उत्तरलेखनोत्तरं तु न ग्राह्यमित्यर्थसिद्धमपि स्पष्टार्थमाह । व्यप्र. ५६ भाषोत्तरलेखोत्तर वायुक्तिविचारः पूर्वोत्तरे निविष्टे तु विचारे संप्रवेशिते । निर्णिक्तं तु तयोस्तत्र वचनं वादिनोभृगुः ॥ पूर्वोत्तरे भाषायां उत्तरे च संवृत्ते विचारे प्रारब्धे वादिनोर्वचनं निर्णिक्तं शोधितं ग्राह्यम् । व्यचि.२६ उभयोलिखिते वाक्ये प्रारब्धे कार्यनिर्णये | X व्यप्र. अपवत् । २६ न्तर्गतं (नुकृतं); व्यनि बृहस्पतिः; स्मृचि. ३८; सवि. ९० वा शाठयात् (शाठ्याद्वा); व्यसौ.२८; वीमि. २६ अप वत्, बृहस्पतिः; व्यप्र. ५६; व्यउ. ३७-३८ अपवत् ; प्रका. २५; समु. १९. (१) व्यक. ३१ जिंक्तम् ( णींतम् ); व्यचि. २६; व्यसौ. २८; वीमि. २१६ बृहस्पतिः. १७३ अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात् स हीयते ॥ (१) उत्तरसमाप्तौ तु कात्यायन आह उभयोरिति । अप. २।७ व्यक. ३१ (२) अप. २।७ क्ये (च्ये) यु (नु); व्यक. ३१ र्णये (श्चये) यु (नु ) तस्मादर्थात्स (तदर्थात्स तु); स्मृच. ४८ र्णये (श्चये) यु (नु); पमा. ८४; व्यचि. २६ वाक्ये (कार्य) कार्य (तत्व) तस्माद- (२) तदर्थात् अनुक्तार्थात् । उत्तरलेख विधिः श्रुतं च लिखितं चैव चिन्तितं तद्विशोधितम् । प्रथमेऽहनि तस्यैव विवादविधिरुच्यते || पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंवन्धं प्रतिपक्षं निवेदयेत् || चतुर्विधमुत्तरम् 'मिथ्या संप्रतिपत्या वा प्रत्यवस्कन्दनेन वा । प्राङ्न्यायविधिसिद्धया वा उत्तरं स्याच्चतुर्विधम् || सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् || (१) तत्र सत्योत्तरं यथा - रूपकशतं मह्यं धारयती- त्युक्तं सत्यं धारयामीति | मिथ्योत्तरं तु नाहं धारया- मीति । प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धमिति वा । प्राङ्न्यायोत्तरं तु यत्राभि- युक्त एवं ब्रूयादस्मिन्नर्थे अनेनामभियुक्तस्तत्र चायं व्यवहारमार्गेण पराजित इति । मिता. २।७ थीत्स (स तदर्थात्तु); व्यनेि. उभयोः (स्वभावात्) शेपं व्यकवत् ; स्मृचि.४१ यु (नु) र्थात्स (र्याच्च); सवि. ९९; व्यसौ. २८ पूर्वाधं व्यचिवत्, (अनुक्तं तत्र ये ब्रुयुर्दण्डयाः स्युस्ते महीपतेः); वीमि.२।६ वाक्ये (कार्य) कार्य (तत्त्व) तस्मादर्थात्स ( स तद्- थांन्न) बृहस्पतिः; व्यप्र. ५६ क्ये (ये); व्यउ.३८ अपवत्; विता. ७७ यु (नु) नारद:; प्रका. ३० स्मृचवत्; समु. २३- २४ स्मृचवत्. (१) व्यक. ३१; व्यचि. २६ तद्विशोधितम् (तु विशो- धनम् ); व्यसौ. २८लिखि (लेखि) चैव (वापि); वीमि. २१६ चिन्तितं तद्विशोधितम् ( शोधितं च विचारितम्) पू. बृहस्पतिः ( २ ) व्यमा २९९ नारदकात्यायनौ; व्यक. २८ नारद- कात्यायनौ; चन्द्र.११४ र्थस्तु (र्थरय); व्यसौ.२४ पक्ष (पक्षे). (३) व्यनि. विधि (नय); व्यसौ. २८ सं (वा); व्यम. ७ विधिसि (प्रतिषि). (४) शुनी. ४१६४१; मिता. २१७; व्यमा २९९ विधि- श्चैवं (विदश्चैव) स्यात् ( तत् ); सुबो. २९ श्चैवं (श्चैकं); व्यचि. १८ चैवं (चैव); नृप्र. ६; वीमि. २१७; व्यप्र. ५६; व्यउ ३८ ; विता. ६५; प्रका. २७; समु. २१; विव्य. ७.