पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् संवत्सरादर्घाग्दिना दिनानापक्षास्त्रिपक्षान्ताः पूर्ववत् (४) मूलशब्देन विवादास्पदीभूतधनममुष्मात्पुरुषा- कार्याणां शक्त्यनुसरणतः सभापतिना व्यवस्थापनीयाः । लब्धमिति वादी यं कथयति स उच्यते । तत्र विषये पुंसां मूलभूतानां साक्षिणां वा । स्वदेशे आगमात् आगमनायधि | वक्तुं उत्तरं दातुं कालो देयो भवेत् दातव्य इत्यर्थः । व्यप्र. १०३ १७२ स्मृच.४२ अंस्वतन्त्रजडोन्मत्त बालदीक्षितरोगिणाम् । कालं संवत्सरादर्वाक् स्वयमेव यथेप्सितम् || संवत्सरं जडोन्मत्तेऽमनस्के व्याधिपीडिते । दिगन्तरप्रपन्ने च अज्ञातार्थे च वस्तुनि || मूलं वा साक्षिणो वाऽथ परदेशे स्थिता या । तत्र कालो भवेत्पुंसामास्वदेशसमागमात् ॥ दसेsपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ॥ "दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा । क्रियास्थित्यनुरूपस्तु देयः कालः परेण तु || ४ (१) मूलं धनम् । साक्षिग्रहणं प्रमाणोपलक्षणार्थम् येषां देशान्तरे धनं प्रमाणं वा साक्ष्यादि विद्यते तेषां पुंसां यावता कालेन तन्मूलधनाद्यानीयते तावत्काल- स्तेषां दातुमहीं भवतीत्यर्थः । अप. २।१२ व्यक.२७ (२) मूलं विवादास्पदीभूतं धनम् । (३) क्रियास्थितिः कार्यगुरुलाघवस्थितिः। स्मृच.४२ तीते (नीतं); व्यप्र. १०३; प्रका. २६ स्मृचवत् ; समु. २० स्मृचवत् ; विव्य.६ शत्यदे (शाब्दिके). ( १ ) अप. २ | १२ कालं ( कालात ) स्वयमेव ( त्वयमेषां) उत्त.; व्यक. २७; गौमि. १३।२८ लं (ल:); स्मृच. ४२ उत्त.; पमा ७० लं (ल:) नारदः; चन्द्र. १०६ स्वतन्त्र ( प्रगल्भ ) त्तबाल (त्तास्वस्थ ) रादवक् (रं देयं ) स्वयमेव (देयं चापि); सौ. २२ दीक्षित (क्षुधित) लं (ल:); प्रका. २६ उत्त. ; समु. २० उत्त. (२) स्मृच.४२; पमा. ७०; प्रका. २६ न्तर (न्तरे); समु. २०. (३) अप. २।१२ मास्वदे..व (स्वदेशे दातुमासमात्); व्यक. २७ मांस्वदे ... तू ( स्वदेशे वक्तुमागमात्); स्मृच.४२; पमा ७० देशे (देश); व्यसौ. २२ इथ (ऽपि ) दा(दि); व्यप्र.१०३ (तत्कालो हि भवेत्पुंसां स्वदेशे वक्तुमागमात् ); प्रका. २६ दा (दि); समु. २१. (४) पमा ७१ ; व्याने. ; प्रका. २७ यं (यः); समु. २१ यं (य:) प्रजापतिः. (५) अप. २०१२; व्यक. २७ मासौ (मासं); स्मृच.४२; व्यसौ. २२ दिनं (दिन) सौ वा (सौ तु) पि वा (थवा); ब्यप्र. १०३ मासौ (मासं); प्रका. २६ ; समु. २१ रूपस्तु (रूपश्च) परेण (नृपेण). नियतकालातिपातकृद्वादिदोषापवादविचार: 'संवत्सरं प्रतीक्ष्योऽथ जडो व्याधिप्रपीडितः । दिगन्तरान् गच्छति चेद् वस्तुष्वकृतनिर्णयः || आंचारद्रव्यदानेष्टकृत्योपस्थाननिर्णये । नोपस्थितो यदा कश्चित् छलं तत्र न कारयेत् ॥ दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत् । अवधित्यागमात्रेण न भवेत्स पराजितः ॥ दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ॥ "यो वा यस्मिन् समाचार: पारम्पर्यक्रमागतः । तं परीक्ष्य यथान्यायमुत्तरं दापयेन्नृपः ॥ यस्मिन् देशकुलादौ । Xव्यक. २७ ●उत्तरदापनोपाया: यथार्थमुत्तरं दद्यादयच्छन्तं च दापयेत् । सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ॥ प्रतिशोत्तरलखोत्तरमपि उभयवायुक्तविशेषो विचारकालेऽवधार्यः मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना । X व्यप्र. व्यकवत् । (१) व्यनि. (बालो वा ह्यमनस्को वा जाड्यो वा व्याधि पीडितः) चद् (यो); व्यसौ. २३; प्रका. २७ प्रतीक्ष्योऽथ (वाइमनस्को); समु २१ पूर्वार्ध प्रकावत्, , निर्णयः (निश्चयः). ( २ ) व्यमा. २९९ (३) व्यमा. २९९ अवधि (अबाध). (४) व्यमा २९९ ; व्यत. २०३ ( = ) दैवराज ( राज- दैव) नस्य (नस्तु) ण्डो (ण्डयो); सेतु. १०२-१०३ प्यस्तु (प्यश्च ) शेषं व्यतवत् . (५) अप.२।१२; व्यक. २७; स्मृच.४२ यो वा (यावान्) परी (प्रती); सवि.९२ स्मृचवत् ; व्यसौ. २२ परी (प्रती); व्यप्र. १०३ उत्तरं दापयेत् (दापबेदुत्तरं); प्रका. ७९ स्मृचवत् ; समु. २१ स्मृचवत्. (६) अप. २१७; ब्यप्र. ५६ पू.; व्यउ. ३७ पू. (७) शुनी. ४।६४० इपि... भ (तत्प्रश्नैर्माचं द्व); अप. २।७ वाऽपि (चाऽपि); व्यक. ३१; स्मृच. ४०; स्मृसा. ८७; ब्यचि,