पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् भूतार्थानाम् । श्लोकस्पार्थस्तु तेनैव प्रपञ्चितः । स्मृच. ४२ | हाररूपच्छले । (३) प्रभुरिह विचारकः । व्यचि. १६ सद्योविवादविषयाः व्यपैति गौरवं यत्र विनाशस्त्याग एव वा । कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत् || विनाशे त्याग इति न सामानाधिकरण्यम् । किन्तु विनाशे सति यत्र त्याग एव संपद्यत इत्यर्थेनैक एव विषय इति कल्पतरुरत्नाकरौ । तन्न । सति सप्तम्यनु- षङ्गयोः प्रतीतिविपरीतयोः कल्पनानुपपत्तेर्वाशब्दस्वर- साच्च पृथग्विपयताया एवौचित्यात् । वस्तुतस्तु विनाश- स्त्याग एव वेति प्रथमान्त एव पाठः । तथा चाय- मर्थ:--. यत्रोत्तरदानविलम्वे सति गौरवं वस्तुनो मूल्यादिकृतं व्यपैति, वस्तुन एत्र वा विनाशो ध्वंस: त्यागः प्रच्यवो वा भवति, तत्रोत्तरदानकालमेकाहादि- रूपं न कुर्वीत सद्य एवोत्तरं दापयेदित्यभिप्रायः । व्यप्र. १०५ धेनावनडुहि क्षेत्रे स्त्रीपु प्रजनने तथा । न्यासे याचितके दत्ते तथैव ऋयविक्रये ॥ कन्याया दूपणे स्तेये कलहे साहसे निधौ । उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् || (१) प्रजननमत्र विवाहः । उपधौ कुटगणकादिव्यव (१) अप.२।१२ वा (च); व्यक. २८ श: ( शे); गौमि. १३।३० अपवत् ; स्मृच. ४१; व्याचे. १६ वत (वत्ति) यि (हिं); स्मृचि. ३९ त्य (त्या); चन्द्र. १०७ नाश : (चारे) पू.; व्यसौ.२३ श: (शे); वीमि. २११२ वीत ( र्यात्तु ) ; i १७१ ऋव्यक. २८ स्मृच. ४१ (२) उपधिर्भयादिवशादभ्युपगतम् । साहसस्तेयपारुष्यगोऽभिशापे तथात्यये । भूमौ विवादयत्क्षिप्रमकालेऽपि बृहस्पतिः+ । सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् । कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥ (१) सद्यः कृतेषु स्मृतिसंभवात् सद्य एवोत्तरदान- मित्यभिप्रायः । अप. २।१२ ÷स्मृच.४२ (२) प्रत्यर्थिन इत्युपलक्षणार्थम् । (३) वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इति प्रत्यर्थी । व्यत. २०५ व्यप्र. १०३ व्यप्र. १०४; प्रका.२५; समु. २०. (२) अप. २११२ घेनाव (धेन्वाम); व्यक. २८; गौमि. | १३।२९ याचित.(चारित्र); स्मृच. ४१; पमा. ७१; व्यनि । हारीतः; स्मृचि.३९ क्रयविक्रये (विक्रये क्रये); चन्द्र.१०६ दत्ते (चैव); व्यसौ.२३ चन्द्रवत्; व्यप्र. १०४; प्रका. २०; समु.२५. (३) अप. २ | १२ प (पा) को (कृ); व्यक. २८ को (कृ); गौमि. १३१२९ कौ (कृ); स्मृच. ४१; मा. ७२ को (कु); व्यनि. निधौ (पु च) कौ (कृ) हारीत: ; स्मृचि. ३९ अपवत् ; चन्द्र. १०६-१०७ उपधौ कौटसाक्ष्ये च (उपाधौ साहसे चैव); व्यसौ.२३ को (क्रू); व्यप्र. १०४ स्तेये (चैव ); प्रका. २५ को (कू); समु.२०. (४) प्रभुर्विचारकः । सद्योविवादकालान्तरविवादविषयव्यवस्था सद्यः कृते सद्यो वादः समातीते दिनं क्षिपेत् । पडादि के त्रिरात्रं तु सप्ताहं द्वादशादिके || विशेंत्यदे दशाहं तु मासाधं वा लभेत सः । मासं त्रिंशत्समातीते त्रिपक्षं परतो लभेत् ||

  • व्यप्र.व्यकवत्। + व्याख्यासंग्रहः बृहस्पती (पृ. १६६)

÷सवि. स्मृचवत् | द्रष्टव्यः । (१) व्यक. २७ विवादयेत् (च पादपे) बृहस्पतिकात्यायनौ; स्मृचि. ३९; व्यप्र. १०५ बृहस्पतिकात्यायनो. (२) अप. २११२. नीतेषु (तीने तु); व्यक. २६ सय कृ ( समं क्रु); स्मृच. ४२; स्मृसा.८८ कार्य (बादे); व्यनि. क्रमेण नारदः; स्मृचि.३९ पु कार्येषु (तु तन्नित्यं ); व्यत. ३ २०५; सवि. ९२ पितामहः; चन्द्र. ११३ थिने (थिंनि); यसौ २२ कार्ये ( वादे ) विवादयेत् (परीक्षणम्) ने प्रभुः (नो विभु:); व्यप्र. १०३; प्रका. २६; समु. २० (३) व्यमा. २९८ रात्रं (वर्णं); अप. २११२ यो वादः (द्य एव ) डा (ड); व्यक. २७; स्मृच. ४२ द्यो वाद: (द्य एव) क्षिपेत् (भवेत्) डा (ड) तु ( स्यात् ); पमा ७० सथो (तदा) डा (ड) नारद; व्यचि. १६; व्यसौ.२२ सध... समातीते (वाद: सयः कृते सद्यः समानीने); त्रीमि. २ | ७ वाद: समातीते (वाढसमानीत); व्यप्र. १०३ डा (ड); प्रका. २६ स्मृचवत् ; समु. २० स्मृचवत् ; विव्य.६ तु (स्यात्). (४) व्यमा. २९८; अप. २११२ शत्यब्दे (शात्परे) लभेत् (भवेत् ) ; व्यक. २७ लभेन सः (लभते नरः) लभेत् (भवेत् ); स्मृच.४२ लभेत् (भवेत् ) ; पमा ७० स्मृचवत् नारदः; व्यचि.१६; व्यसौ.२२ शायदे ( शाब्दे च); वीमि. २१७