पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० (२) आचारेण व्यवहारमार्गेण अवसन्नः अवसादं प्राप्तो भग्न इति यावत् । पुनर्लेखयेत् पुनरभियोगं कृत्वा स भाषान्तरे भाषां लेखयेत् । सोऽभिधेय इत्यादि । सोऽर्थी पूर्वस्मिन्व्यवहारे मया जितः इति यत्राभिधीयते स प्राङ्न्याय इत्यर्थः । व्यक. २९ (३) अत्र चोत्तरवादिन एव क्रिया तेनैव पूर्वजयस्य विभावनीयत्वात् ।

  • व्यचि.२२

(४) प्राङ्न्यायो हि धार्यमाणत्वसामान्याभाव- ज्ञापकः । Xव्यत. २०७ (५) अतः प्राङ्न्यायपदमन्वर्थम् । प्राङ्न्यायस्य च प्रागवस्थायां मिथ्याकारणान्यतरोत्तरोपादानेनैव व्यव हारप्रवृत्तिरिति प्राङ्न्यायसाधने तदेव सिद्धं भवति इति संभवति धार्यमाणत्वादिसामान्याभावतद्ध्वंसोभय- ज्ञापकता प्राङ्न्यायस्येति मिथ्याकारणोत्तराभ्यामस्य भेदः । व्यप्र. ६१ व्यवहारकाण्डम् प्रत्यर्थिविधिराख्यातः संगतार्थप्रपादने । चतुर्विधस्याप्यधुना यन्न ग्राह्यं तदुच्यते ॥ प्रस्तुतादन्यदव्यक्तं न्यूनाधिकमसंगतम् । ●उत्तर चतुष्टयलेखविधिः संगो वैकाहपञ्चहौ त्र्यहं वा गुरुलाघवात् । लभेताऽसौ त्रिपश्चं वा सप्ताहं वा ऋणादिषु ॥ कौलं शक्तिं विदित्वा तु कार्याणां च बलाबलम् । अल्पं वा बहुकालं वा दद्यात्प्रत्यर्थिने प्रभुः ॥ (१) प्रभुर्नृपतिः न्यायदर्शनोपलक्षणार्थः । त्रिरात्रसप्त रात्रयोः पडाब्दिकद्वादशाब्दिकगोचरतया दर्शितत्वाद- तैथ्ये तथ्यं प्रयुञ्जीत मिथ्या मिथ्या च लेखयेत् । र्थात्तन्मध्ये नवान्दिके पञ्चाहव्यवस्थितिः । कार्याणां कारणं कारणोपेते प्राङ्न्याये तु जयं तथा ॥ बलाबलमिति वदता ऋतुत्र्यं वर्षे वा दद्यादिति भैयदोषोद्भवा मिथ्या गर्हिता शास्त्रचोदिभिः । सूचितम् । व्यमा. २९८ सत्ये संप्रतिपत्तिस्तु धर्म्या सा परिकीर्तिता || प्रौन्याये करणे तथ्यं ध्यं सद्भिरुदाहृतम् । विपरीतमधर्म्यं स्यात्प्रत्यर्थी हानिमाप्नुयात् || अनादेयोत्तरम् (२) कालोऽर्थसंबन्धादेः । शक्तिः कार्याणां साध्य

  • शेषं व्यकगतम् |

x शेपं व्यकगतं व्यचिगतं च । सेतु व्यतवत् । (१) व्यक. २९ थ्ये (थ्या) तु जयं (तृभयं); व्यानि तथ्ये तथ्यं (सत्ये सत्यं ) थ्या च ( येति ) प्राङ्याये ( प्राग्जये); व्यसौ.२४ मिथ्या च (यां चाभि) प्राङ्न्याये तु (प्राग्जयेऽनु); प्रका. २८ कात्यायन:; समु. २१ कात्यायनः. अव्याप्यसारं संदिग्धं प्रतिपक्षं न लेखयेत् ॥ प्रस्तुतादन्यदर्थिलिखिताभियोगाऽपरिहारकम् । मध्यस्थं प्रतिपक्षभावरहितम् । असंगतं अभियोगाननुगतम् । स्मृच.४४ (२) व्यक. २९; व्यसौ. २४ दोषो (दृष्टो) चो (वे) य (त्या). (३) व्यक. २९ ये (य) करणे (कारणं ) ; व्यसौ. २४- २५ ये (य). (४) अप. २|७ थिं (र्थ) यन्न (यत्तद्); स्मृच. ४३; प्रका. २८; समु. २२. (५) व्यमा. ३०३ न्यद (ल्पम ) लेख'(लङ्घ) कात्यायनः; अप. २१७ दव्यक्तं (न्मध्यस्थं) व्याप्य कात्यायनः उत्तरदाने कालावधिविचार: लेख्यगतं चार्थ प्रत्यर्थी कारणाद्यदि । कालं विवादे याचेत तस्य देयो न संशयः ॥ लेखयतः आर्थिन इति शेषः । अर्थ श्रुत्वेत्यन्वयः | कालो देयो राज्ञेति शेषः । ऋव्यक. २७

  • व्यप्र. व्यकवत् ।

(वाच्य) लेख (लक्ष); व्यक. ३० ; स्मृच. ४३ दव्यक्तं (मध्यस्थ); व्यसौ.२६ प्रस्तु ... क्तं (प्रकृतार्थान्यमध्यस्थं); प्रका. २८ दव्यक्तं (मध्यस्थ) व्याप्य (ध्याप्य); समु. २२ स्मृचवत्. (१) व्यमा. २९८ ख्यगतं (खयते) चा (ह्य); अप. २।१२ व्यमावत् ; व्यक. २६-२७ व्यमावत् ; स्मृच. ४२; पमा ६९ चा (त्व); व्यचि.१६ व्यमावत् ; व्यसो २२ व्यमावत् ; वीमि. २१७ गतं चा (यनोडल्य) वादे (वाई); व्यप्र. १०३ व्यमावत् ; प्रका. २६; समु. २०; विषय. ६ ख्यगतं (खयतो ) चा (त्व). (२) व्यमा. २९८ हौ (ह); व्यक. २७; स्मृसा. ८८; व्यचि. १६; चन्द्र. ११३ त्रिपक्षं... दिपु (द्विपक्ष वा मासं सार्धमथापि वा); व्यसौ. २२; वीमि. २१७; व्यप्र. १०३. (३) व्यमा २९८ कालं वा (वा कालं); अप. २०१२; व्यक. २७ कालं शक्ति (कालशक्ती) णां च ( णां तु); स्मृच. ४२ व्यमावत् ; व्यचि. १६; व्यनि. नारदः; व्यसौ. २२ नु (वै) प्रभुः (विभुः); वीमि. २१७; व्यप्र. १०३; प्रका. २६; समु. २० प्रभुः (भृगुः).