पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १६९ वक्ष्यते । तेन यत् त्रितयसाधारणत्वमस्य वचसोऽन्यम- तमुपन्यस्याधर्योक्तिविरोधादूषितम् । तदप्ययुक्तम् । वस्तुतस्तु प्रमाणोपन्यासे तत्सामीचीन्यासामीचीन्य- कृतं त्रैविध्यमुत्तरान्तरेऽपि पारमार्थिकं संभवत्येवेति कारणोत्तरमात्रे तदभिधानमनम् । ततः पूर्व तत्रापि दुर्जेयम् । स्वस्वाभिमानेन तु पक्षोत्तरयोः सार्वत्रिक मधिकबलवत्त्वमेव । अन्यथा विवादाप्रवृत्तिप्रसक्तेः । प्रमाणोक्तिप्रत्याकलितयोस्तद्विवेचनार्थयोरत एवोपयोगोऽ न्यथाऽधिकबलकारणोत्तरे तयोरनुपयोगाद्विपात्यप्रसङ्गः संप्रतिपत्तिवत् । 'गुराव भिहिते हेती' इत्यादेस्तु स्मर- णस्य न कारणोत्तरत्रैविध्येन क्रियाव्यवस्थापकत्वम् । 'कारणे प्रतिवादिनि ' इति सामान्यवचनसंकोचस्प निर्यु- क्तिकस्य प्रसक्तेः। किन्तु मिथ्यात्तत्रैविध्येन । तथा हि-गुरौ पूर्वपक्षोक्तहेत्वम्युपगमेन कारणोत्तरे कारणोप- न्यासात् प्राङ्न्याये च तदुपन्यासात्तयोः साध्यत्वाविर्भावे वायुक्तसाध्ये साध्यत्वतिरोधानात् प्रतिवादिनः क्रिया दुर्बले तूत्तरे मिथ्याख्येऽभावरूपत्वेन भावप्रभागाभाव- मात्रेण सिद्धे साध्यत्वानहं वादिसाध्यस्य साध्यत्वाति- रोधानात्तस्य क्रिया | तुल्ये द्वयोरपि भावसाधकयोरथिं प्रत्यर्थिनोः पूर्व ममेदमिति वदतोरन्यतरस्थेत्यर्थः । इदं च 'साक्षिषूभयतः सत्सु इत्यादिवचनं व्याचक्षाणा निपुणतरमुपपादयिष्यामः । 'कारणात् पूर्वपक्षोऽपि' इति कात्यायनीयं तु प्रामाणिकत्व निवन्धनपूर्वपक्षस्योत्तमत्वं प्रतिपादयद् यत्र पूर्ववादिनः क्रिया वाक्यान्तरेणोक्ता तद्विषयत्वेनाप्युपपद्यते इति न किञ्चिदेतत् । अत एव मिताक्षराकल्पतरुरत्नाकर मदनरत्नस्मृतिचन्द्रिकाकारादि- भिरिदमुपेक्षितम्

  • व्यप्र. ५८ ६१

पञ्चवर्षावधि मय्याहितत्वान्मदीयेति सत्प्रतिपक्षरीत्योत्त- रितम् । 'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति वचनादिदं दुर्बलम् । अत्र चाधिकबले प्रतिवा- दिनः प्रमाणोपन्यासाधिकारः प्रबलत्वसाधनाय । अन्य योस्तु पूर्ववादिन एव । 'गुराव भिहिते हेतौ प्रतिवादि क्रिया भवेत् । दुर्बले वादिनः प्रोक्ता तुल्यैः पुर्वक्रियैव च' इति स्मरणात् । 'कारणात् पूर्वपक्षोऽपि उत्तरत्वं प्रपद्यते । अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी' इति । कारणात् बलवत्वात् । उत्तरत्वमुत्तमत्वम् । पूर्वपक्ष- बलवत्वहेतुकां पूर्ववादिनः क्रियां प्रतिपादयता कात्यायने नोत्तरस्यापि बलवत्व उत्तरवादिनः क्रियेत्युक्तं भवति । इदं वाचस्पतिमिश्रोक्तं व्यवहारतत्वकाराभ्युपेतं च कारणोत्तरत्रैविध्यमयुक्तम् । वचनाऽनारूढत्वाद् युक्त्य- भावाच्च । तथा हि 'अर्थिना लेखित' इत्यादिनारद- वाक्यस्याधिक बलकारणोत्तरविषयत्वे न किञ्चिद्वीजमस्ति । प्रत्युत तस्य तन्मात्रविषयत्वे त्रितयसाधारणकारणोत्तर स्वरूपाभिधायकवचनात्तत्सामान्य स्वरूपाज्ञानप्रसङ्गः । भवताऽप्येतस्य त्रितयासाधारण्याभ्युपगमाच्च । यच्चोच्यते कात्यायनीये 'अर्थिनाऽभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं.' ॥ इत्यादिवाक्ये, नार दीये वा 'आधर्य पूर्वपक्षस्य' इत्यादिवाक्ये तावदाधर्य- शब्दोपादानात्समोनबलकारणोत्तरे विषयीभवितुमनर्हे । तदेकवाक्यतया 'अर्थिना लेखितो योऽर्थः प्रत्यर्थी' इत्यपि नारदवाक्यमधिकबलकारणोत्तर विषयमेवेति । तदबुद्धिपू र्वकम् । तथा सति नारदीयमेव वचनद्वयमनर्थकं प्रसज्यत इति सामान्यविशेषविषयत्वमेव तस्याभ्युपगन्तव्यम् । अस्त्वेवं तथा सति सामान्यलक्षणानभिधानदोपोऽपि प्रतिक्षिप्तः । आध॑र्येऽपि तव वचनयोस्तूक्तयुक्त्या ऊन- बलमात्रविषयत्वम् । समवलातिबलयोस्त्वा धर्याभावात्तदा- क्षिप्तं लक्षणान्तरमूह्यमिति सर्व सुस्थमिति चेत्, न । आध- र्यमुपमर्दकत्वं वाद्युपन्यस्तग्रहणाङ्गीकारेणाधारणादिकार- णप्रतिदानाद्युपन्यासे तस्यैव साध्यत्वाविर्भावे तदुक्त ग्रहण- धारणयोः प्रमाणोपन्यासानपेक्षत्वमेव । इदमेवाभिप्रेत्य कल्पतरौ लक्ष्मीधरोऽप्याह – 'आधर्य प्रमाणानर्हत्वं पूर्वपक्षस्येत्यर्थः' इति । अत एव 'कारणे प्रतिवादिनि ' इति सामान्यत एव कारणोत्तरे प्रतिवादिन एष क्रिया व्य. का. २२ प्राड्यायोत्तरम् आंचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जित: पूर्व प्राङ्न्यायस्तु स उच्यते || (१) आचारो व्यवहारः । अवसन्नो जितः । अप.२।७

  • व्यउ व्यप्रगतम् ।

(१) अप. २१७ सोऽभिधेयो ( सविनेयो) नारदः ; व्यक. २९ तु स ( सम्यग् ) ; पमा ७२ अपवत् ; व्यचि. २२; व्यनि. २११८ ( सोऽवधेयोक्तितः पूर्व प्राङ्न्याय; परिकीर्तितः); व्यसौ. २४; वीमि. २१७; व्यप्र. ६१ स्तु (श्च) कात्यायनबृहस्पती; सेतु. १०८; समु. २१. हारीतः; व्यत. ०७;