पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ व्यवहारकाण्डम् सद्योविवादविषयाः सहसस्तेयपारुष्यगोऽभिशापे तथात्यये । भूमौ विवादयेत् क्षिप्रमकालेऽपि बृहस्पतिः ॥ (१) अकालोऽत्र न विवादसमयो यथा कृषीवलानां बीजवपनसंग्रहणकालः । अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥ अभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्या पन्हवमित्यर्थः । +व्यमा. ३०१ व्यक. २८ (२) अभिशापान्तो द्वन्द्वैकवद्भावः । अकाले राज्या दावपि । बृहस्पतिरिदमाहेत्यर्थः । व्यप्र.१०५ प्रत्यवस्कन्दनोत्तरम् अंर्थिनाऽमिहितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं हि तत् ॥ (१) भाषार्थ तथाविधं प्रपद्याङ्गीकृत्य यदि तदव- स्कन्दनं ब्रूयात् तदा प्रत्यवस्कन्दनं भवति । यथा सत्यं मया त्वत्तः शतमृणत्वेन गृहीतं किन्तु तत् शुद्धम् । तत्र ग्रहणस्य सिद्धत्वात् अपरिशोधनस्याग्रहणवत् ज्ञापयितु- मशक्यत्वात् पूर्वपक्षस्याधानं उत्तरगतं तु परि- शोधनमेव ज्ञाप्यमिति तदेव बलवद् अतः कथं कारणोत्तरमपरं भगसि ? ननु प्रपद्येति कोऽर्थः, किं प्राङ्न्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः || साध्यं प्रपद्य हेतुं वा उभयं वा ? न वा तत्साध्यं, सदुत्तरस्वरूपम् पेक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् | अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥ चतुर्विधमुत्तर म् 3 मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । मिथ्योत्तरम् साधारणाङ्गीकारे सत्योत्तरतापत्तेः । नापि हेतुं गृहीन- धनत्वे सत्यपरिशुद्धधनत्वादिति विशिष्टं हेतुमङ्गीकृत्य परिशोधनाधानेन परस्परविरोधादाभासतापत्तेः । अत एवोभयं प्रपद्येति पराकृतम् । न च ऋणग्रहणं हेतोरेक देश- मङ्गीकृत्येति वाच्यम् । तदीयं तद्धन मित्युपगम्य न मया तत् गृहीत मिल्यस्यापि प्रत्यवस्कन्दनापत्तेः तदीयधनस्या ऽपि हेत्वैक देशत्वात् तस्मात् प्रपद्येति प्रतिपद्य भाषार्थ, यदभियोगनिस्ताराय कारणाभिधानं प्रत्यवस्कन्दनं, पूर्वपक्षावस्कन्दनात् । अत एव 'पूर्वपक्षश्रुतार्थस्तु' तथा 'श्रुत्वा भाषार्थमिति' प्रतिपत्तिमेव निर्दिशति । उच्यते । प्रपद्येति अभ्युपगम्य इत्येवार्थः । मदीयं धनमृणतया गृहीतं अपरिशुद्धं च त्वयेति ग्रहणमेव हि धारणो- त्पत्तौ (?) केवलं धार्य माणत्वस्य (?) तु परिशोधनं भवति न वा । न पुनरपरिशोधनादेव धार्यमाणता । न च ग्रहणस्य निरपेक्षस्य धारणकारणे सति कश्चिद्विरोधो, व्यभिचाराभावात् । उपपन्नस्य (?) धार्यमाणं परिशोधना- विनश्यति । अपरिशोधनं च तदनुपालयतीति ग्रहणकारण- मभ्युपगम्योत्तरं भवति, प्रत्यवस्कन्दनमुत्तरमस्ति तृतीयं संप्रतिपयुत्तरम श्रुत्वाऽभियोगं प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः स्यात् शास्त्रविद्भिरुदाहृता ॥ (१) सम्यगुत्तरत्वेऽपि पराजयः स्वोक्तितो निर्विवादः । व्यमा. ३००

  • व्याख्यासंग्रहः नारदे (पृ. १६२) द्रष्टव्यः ।

+ सेतु. व्यमावत् । (१) व्यक.२७ विवादयेत् (च पादपे) बृहस्पतिकात्यायनौ; पमा ७१; व्यप्र. १०५ बृहस्पतिकात्यायनौ. (२) व्यमा. २९९ नारदबृहस्पती. (३) व्यक. २८ ; व्यसौ. २४. (४) व्यमा ३०१ हृवम् (हुतिम् ) ; व्यक. २८ दप (तु नि ) ; पमा. ७२ व्यकवत् ; व्यत.२०६ नारदः; ब्यसौ.२४ तत्तु (तं तु); सेतु. १०६ नारदः; समु. २१. (२) प्रतिपद्यते अङ्गीकरोति तं साध्यार्थ तथा । (५) व्यमा. ३००; व्यक. २८ त्वा (ता) तं प्रति ( तत्वं प्र) स्यात् (तु); पमा.७२ तं (तत्) स्यात् (तु); स्मृचि. ३९ तं प्रति ( तत्वं प्र) स्यात् ( तु) कात्यायन: ; व्यत. २०७ पद्य (पाथ); व्यसौ. २४ स्मृचिवत्; सेतु. १०६ १०७ पद्य (षेध); प्रका २७ स्यात् (तु) नारदः; समु. २१ स्यात् (च). व्यत. २०७ (१) व्यमा. ३०१; पमा. ७२; व्यचि. २०; व्यत. २०७; चन्द्र. ११६; व्यसौ. २४, २९ऽभिहि (लेखि); वीमि. २।७; विता. ६५ हि तत् (स्मृतम् ) कात्यायन:; राकौ. ३९१ व्यसौवत्; सेतु. १०७; समु. २१ व्यसौवत् . प्रका. २७ वितावत्;