पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्पतिः उत्तरलेखकालः उत्तरम् 'विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते । प्रतिज्ञार्थे स्थिरीभूते लेखयेदुत्तरं ततः ॥ (१) यदि भाषाऽर्हा, अनर्हत्वे त्वभियोगासमुद्भवात्, किंविधार्थमुत्तरं वाच्यम् ? तदाह बृहस्पतिः - विनिश्चिते इति । व्यमा. २९८ (२) विनिश्चिते स्वरूपतोऽवधारिते । ग्राह्याग्राह्य विशेषित इति । उपादेय विशेषणोपादाने हेयविशेषणे ह्यनेन च पूर्वपक्षे विशिष्टत्वेन च ज्ञापिते सति प्रतिज्ञार्थे स्थिरे जाते उत्तरं लेखयेदित्यर्थः । व्यक.२६ (३) वादिना निश्चितस्यापि पक्षस्य पुनः प्राविवा- कादिभिर्विचार्य कृतस्थैर्ये ततस्तत्पक्षम्योत्तरं प्रतिवादी लेखयेदित्यर्थः । स्मृच. ४१ (४) लेखयेदिति वाचयेदित्यस्याप्युपलक्षणम् । वाच नपूर्यकत्वाल्लेखनस्य | व्यप्र. ५४ ऐककाले समातीते प्रत्यर्थी सभ्यसंनिधौ । पूर्वपक्षाक्षरसमं लेखयेदुत्तरं ततः एवं व्यवस्थापितान्यतमकाले संप्राप्ते पूर्वपक्षा- क्षरार्थस्यान्यूनानतिरिक्तमुत्तरं लेख्यमित्याह बृहस्पतिः- एककाले इति । स्मृच.४२ उत्तरदापनोपाया: पूर्वपक्षे यथार्थे तु न दद्यात् उत्तरं तु यः । प्रत्यर्थी दापनीय: स्यात् सामादिभिरुपक्रमैः ॥

  • प्रियपूर्व वच: साम भेदस्तु भयदर्शनम् ।

(१) शुनी. ४/६३४ शेषि (शांधि); व्यमा २९८ शेषि (शोधि); अप.२1७ थें (ते): २११२; व्यक. २६; स्मृच.४१; पमा. ६८; व्यचि. १५ व्यमावत् ; स्मृचि. ३८-३९; सवि. ९० र्थे (ते ); व्यसौ.२२; व्यप्र. ५४ व्यमावत् ; व्यउ. ३७ व्यमावत् ; प्रका. २५; समु. १९; विव्य. ६ व्यमावत्. अर्थापकर्षणं दण्डस्ताडनं बन्धनं तथा ॥ उत्तरानुक्तो दण्डः १६५ उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितोऽसौ दण्डमर्हति ॥ उभयैरुपायैर्मृदुभिःखरैश्च अप. २।७ उत्तरानुक्तौ अदण्ड्या: उन्मत्तमत्तानेधूता महापातकदूषिताः । जडान्धवृद्धस्त्रीबाला विज्ञेयाः स्युर्निरुत्तराः ॥ (१) अनुत्तराः व्यवहारायोग्यत्वेनाऽदाप्योत्तराः । व्यक. ३१ (२) उन्मत्तादयस्तु सुज्ञपरद्वारेणोत्तरं दापयितव्या इत्यर्थः व्यचि. २५ उत्तरदाने कालावधिविचार: शालीनत्वाद्भयार्तत्वात्प्रत्यर्थी स्मृतिविभ्रमात | कालं प्रार्थयते यत्र तत्रेमं लधुमर्हति ॥ एकाहत्र्यहपश्चाहसप्ताहं पक्षमेव वा । मासं ऋतुत्रयं वर्षं लभते शक्यपेक्षया ॥ कार्यानुगुणां शक्ति सम्यगालोक्य कालो दातव्यः न तु प्रत्यर्थितामात्रेण प्रदेयः कालभेदविधानानुपपत्तेः व्यमा. २९८ ( दानं दण्डस्ताडनवन्धने); चन्द्र. ११९ प्रिय (दया); व्यसौ. २८; व्यप्र.५६ रतु (स्तू.); व्यउ.३ ७ व्यप्रवत् . (१) अप. २१७ उपायैश्चोग्रमानस्तु (उभयैश्चोत्रमानेऽपि); व्यक. ३१; व्यचि. २५ चोय (देश्य ); व्यनि.; चन्द्र. २२०; व्यसौ. २८; व्यप्र. ५६ उपा (उभ); व्यउ. ३७ व्यप्रवत्. (२) अप. २१७न्ध... ला ( तिवृद्धवालाश्च) स्युः (तु); व्यक. ३१ धृता (धृत) न्ध... ला (तिवृद्धलालाश्च ) स्युः (ते); पमा. ६८ न्ध... ला (तिवृद्धवालाश्च); व्यचि. २५ उत्तरार्ध व्यकवत् ; व्यनि. स्युः (तु) कात्यायन: ; व्यसौ. २८ न्ध... ला (पविद्धा बालाश्च) स्युः (ते ); प्रका. २५ श्रुता (धृत) स्युः (च); समु. १८ निर्धूता (घृतश्च) न्ध... ला (तिवृद्धवालाश्च ) स्युः (तु): (२) स्मृच. ४२; प्रका. २७; समु. २१ ती (या). र्थे (३) अप.२।७ थे (येँ) थीं (क्षी); व्यक.३० थे (थे); | २२ धृता (धृत) कात्यायनः, पमा. ६९; व्यचि. २५ थे (र्थ); ब्यनि. थे (थं); सवि. ९८ र्थे (थे) तु य: (यदा); ब्यसौ. २८; व्यप्र. ५५ थे (थं); व्यउ. ३७ थें (थं). (४) अप. २१७; व्यक. ३० भेदरतु ( भेदनं ) अर्थाप (अथोऽर्थ); पमा. ६९; व्यचि. २५; व्याने दण्ड ... तथा (३) अप. २११२ र्तत्वात् (तद्वत् ); व्यक. २६; स्मृचि. व्यसौ. २२ र्तत्वात् (तो वा); व्यप्र..१०३. ३९; ( ४ ) व्यमा. २९८ ऋतुत्र्यं ( चतुत्रयं ) ; व्यक. २६ चाह (आहं); व्यचि. १६ वर्षं (वापि); स्मृचि. ३९ व्य (ब्य); व्यसौ. २२ चाह (चाहं) वा (च); व्यप्र. १०३; विव्य. ६ ऋतु (चर्तु),