पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् (३) मिता. टीका-अश्लिष्ठविभक्तिसमासेति । श्लिष्टं संबद्धं युक्तमदुष्टमिति यावत् | अश्लिष्टं दुष्टं विभक्तिश्च समासश्च विभक्तिसमासौ, अश्लिष्टौ च तौ विभक्ति- समासौ च । अध्याहारेण सह वर्तत इति साध्या- (६) पक्षस्य भाषार्थस्य व्यापकं आच्छादकम् । हारम् । अश्लिष्टविभक्तिसमासाभ्यां साध्याहारेण च अभियोगप्रतिकूलमिति यावत् । अत एव - 'पूर्वपक्षार्थ- यदभिधानं तत्तादृशं तेनेति समासः । सुबो. २|७ | संबन्धं प्रतिपक्षं निवेदयेत्' इत्युक्तम् । न च विप्रति- शतस्य व्यापंकमभिव्यापकं तथा चार्धमत्रागृहीतमर्धं च परिशोधितमित्यपि मिथ्याकारणघटितमुत्तरं पक्षाभिव्याप- कत्वात् संगृह्यत एवेत्यन्ये । व्यचि. १७-१८ , (४) पक्षस्य व्यापकमिति । स्वपक्षव्यापकं यथा-मम पत्या न्यायार्थमागतस्य धारयसीत्यभियुक्तस्य धारया- सुवर्ण हिरण्यं रजतं धारयतीति । परेणोक्तं सुवर्णमात्रपरि- : मीति संप्रतिपत्तेः कथमुत्तरत्वम् ? अभियोगाऽप्रतिकूल शोधनेन त्रितयमपि न धारयामि इत्युत्तरं पक्षाव्यापकम् । त्वादिति वाच्यम् । भाषावादिनो मूर्खत्वेनापटुकरणतया त्रितयमपि परिशोधितमिति पक्षस्य व्यापकम् । सार वा कदाचिद्भापाभिवादादेवायं हीयते इति भाषाविमर्ष मिति प्रकृतोपयोगि | न तु साधर्म्यवैधर्म्यमात्रेण प्रत्यव- पर्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनो भाषार्थे सभ्यगवगम्य स्थानम् । असंदिग्धमिति । संदिग्धं लिखितं यथा- ! तन्निषेधार्थ सम्यगुत्तरासंभवात् । विद्वत्सभायां च अस मयाऽस्य शतं गृहीतमेव, वान तु गृहीतं, परिशोधितं वा । अनाकुलमिति, परस्परविरुद्धार्थपदजातरहितम् । अव्याख्यागम्यमिति व्यक्तार्थ, अनध्याहारेण गौण्या लक्षणया वा वृत्त्या अपेक्षितार्थप्रतिपादकम् । पूर्वपक्षस्य व्यापकमाच्छादकमिति कल्पतरुः । यच्च पक्षस्य पूर्वपक्षस्य व्यापकमिति व्याख्यानं तदयुक्तम् । उत्तरं नाम पूर्व पक्षहेतुदूषणम् । न च सकलपक्षव्यापकमेव परं दूषणं भवति । भागासिध्यादीनामदूपणत्वप्रसङ्गात् । किं च यदि सुवर्णवस्त्ररजतानि गृहीत्वा सुवर्णमात्रे परिशोधिते यदि त्रयमपि प्रार्थयति तदा किमुत्तरं दातव्यम् । न तावत्सकलपक्षव्यापकं कारणोत्तरं सकलस्यापरिशोधि- तत्वात् । नाऽपि मिथ्योत्तरं त्रितयस्यापि गृहीतत्वात् । तेनावश्यं सकलपूर्वपक्षव्यापकमेव कारणोत्तरं दातव्यम् । यत् त्रितयं गृहीतं किन्तु सुवर्ण न धारयामि, परि- शोधितत्वात् । अतो यदि त्रितयं न धारयामीत्युक्त्वा सुवर्णपरिशोधनमात्रं कारणमुच्यते तदैव स्वपक्षस्य त्रितयसाधारणस्य सुवर्णमात्रपरिशोधनस्याव्यापकत्वादु त्तराभासत्वमिति । अत एव पूर्वपक्षसंबद्ध मात्रमेवोत्तरं न तु व्यापकम् । तथा चोक्तम्-- 'पूर्वपक्षार्थसंबन्धं प्रति पक्षं निवेदयेत्' । इति कात्यायनेनापि प्रकृतार्थासंबन्ध- मात्रेणैव उत्तराभासत्वमुक्तम् । त्यवचनमत्यन्ताधर्मकारकम् । परोक्तिपराजये च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसंदधतः संप्रतिपत्तेरुत्त- रत्वं संभवत्येव । एवं एतेभ्य एवानिस्तारात् साध्य त्वेनोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वे निवा- रणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं संप्रतिपत्तेः सिद्धमिति । सारं प्रकृतोपयोगि । व्यत.२०६ (७) अव्याख्यागम्यं अप्रसिद्धदेशभाषाभिधाने- नाप्रसिद्धार्थपददुःश्लिष्टविभक्तिसमासव्यवहित योजनाव्य- वधारणकल्पनाविपरिणामसाध्याहाराभिधानेन वा यत् क्लिष्टव्याख्यानेन दुर्गमार्थं न भवति । +व्यप्र. ५५ चतुर्विधमुत्तरम् 'मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्राङ्न्याय विधिसाध्यं वा उत्तरं स्याचतुर्विधम् || + शेषं मितावत् । व्यउ. व्यप्रवत् । (१) नास्मृ. २१४ (मिथ्या संप्रतिपत्तिर्वा प्रत्यवस्कन्दमेव वा); अभा. २० साध्यं (सिद्धया) शेषं नास्मृवत्; व्यमा ३०० त्तिश्च (त्या वा) नं तथा (नेन वा ) साध्यं (सिद्धया) उत्त ... विधम् (वाचनं प्रतिवादिनं); अप. २१७ नं तथा (नेन वा ) त्तिश्च (त्या वा) साध्यं (सिद्धया) स्यात् (प्राक्); स्मृच. ४३ शिश्च (त्या च) नं तथा (नेन च ) साध्यं वा उ (सिद्धया चाप्यु); पमा ७२ (प्राड्न्यायश्चोत्तरा: प्रोक्ताश्चत्वारः शास्त्रवेदिभिः); स्मृसा. ९२ त्तिश्च (त्तिभ्यां ) नं तथा (५) असदिग्धं उच्यमानं सत् निश्चीयमानम् । (नेन वा ) साध्यं वा (सिध्या च); व्यत. २०६ त्तिश्च (त्तित्त्वं) स्मृसा.८८-८९ नव्यास्तु पक्षस्य स्वप्रतिज्ञातस्याधार्य माणत्वादेर्व्यापकं साध्यमित्याहुः । पक्षस्य धार्यमाणत्वे साध्ये पक्षीकृतस्य न्याय (न्यायाः) शेषं पमावत् ; चन्द्र. ११५ पमावत्; सेतु. १०६ पमावत् ; प्रका. २७ स्मृचवत्; समु. २१ रमृचवत्.