पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ व्यवहारकाण्डम् गेहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । ऋणादिषु हरेत्कालं कामं तत्वबुभुत्सया || (१) विवादानां गहनत्वात्, लोकानां च व्यग्रतया चिरवृत्तप्रयोजन स्मरणस्य असामर्थ्यात्, ऋणादिषु व्यव हारेषु उत्तरवादिनः उत्तरकालं दद्यात् । काममेवमपि भवति । तत्वबुभुत्सया सद्भावबोधार्थ बोद्धुमिच्छा चुभुत्सा । Xअभा. १३ (२) यदा संकुल: पूर्वपक्षो भवति तदा गहनत्वान्न शक्यते ग्रहीतुमनाकुलो विलुप्तक्रमोऽपि गृहीतः प्रति- बचनकाले महत्त्वान्न शक्यते सर्वेण स्मर्तुमिति स्मृत्य न्तरस्यार्थः । मेधा.८।५६ (३) ऋणादिषु ऋणादानादिविवादपदेष्वित्यर्थः । स्मृच.४२ शालीनत्वाद्भयार्तत्वात् प्रत्यर्थी स्मृतिविभ्रमात् । कालं प्रार्थयते यत्र तत्र तं लब्धुमर्हति ॥ एकाहं व्यहपञ्चाहं सप्ताहं पक्षमेव वा । मासं मासत्रयं वर्ष लभते शक्त्यपेक्षया || पश्चाहं नववर्षे स्याद्दशाहं विंशतौ भवेत् । मासाधं पञ्चविंशत्यां मासस्त्रिंशत्समास्वपि ॥ "त्रिपक्षं परतो देयं विवादे वदतां नृणाम् ॥ समातीते दिनं देयं त्रिरात्रं तु षडन्दिके । यदे त्रिरात्रमेव स्यात् सप्ताहं द्वादशाब्दिके ॥ x नाभा अभावत् । (भवे); चन्द्र. ११३ ( लभेतासौ द्विपक्षं वा मासं सार्धमथापि वा) उत्त. ; प्रका.२६; समु.२०. ११३८; नास्मृ. १९४४; अभा. १३; (१) नासं. विश्व २११२ असामर्थ्या (क्षणिकत्वा); मेधा.८८५६६ व्यमा. २९८ कामं (काल); गौमि. १३१२८; स्मृच. ४२; पमा. ७१; व्यचि.१६; उग्रत. २०५त्स (क्ष); वीमि. २११२ उत्त.; व्यप्र. १०४; प्रका. २६; समु. २०. (२) पमा ७० ; व्यनि. शा (का) र्तत्वात् ( द्वापि ) त्र तं (दैवं); प्रका. २६ र्तत्वात् (द्वापि); समु. २० प्रकावत् . (३) पमा ७० मासत्रयं ( चतुष्टयं ); व्यनि व्यह... पक्ष ( व्यहं व्यहं पञ्च सप्ताह); प्रका. २६ एकाहं (एकाह); समु. २० (४) व्यनि.; प्रका. २६ मास: (मासं); समु. २० प्रका- वत् . (५) व्यनि.; प्रका. २७ वादे ( वादं); समु. २० प्रका- वत् . (६) व्यनि.; प्रका. २६ तीते ( नीते) त्रिरात्र (द्विरात्र) दिके (ब्दके); समु. २०, 'गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च । साहसेष्वभिशापे च सद्य एव विवादयेत् || (१) ऋणादिषु मध्यपतितत्वादेष्वपि कालहरणे प्राने तदपवादः क्रियते । एतेषु पुनर्व्यवहारविशेषेषु सद्य एवोत्तरं दापयेदिति । अभा. १३ (२) अभिशाप: पापाभिशंसनम् । तस्य पारुष्यभेद- त्वेऽप्यादरार्थ पुनर्वचनम् ।

  • स्मृच.४१

सवि. ९१ (३) अभिशापः वधानुशंसनम् । (४) गवादिषु प्रत्यहं फलनिवृत्तेः । स्तेयादिषु महा- दोषत्वात् । आत्ययिकमतिपाति । अभिशापोऽभिशंस- नम् । तयोरसंव्यवहार्यत्वात् 'पतितं पतिते'त्यादिना । अन्येषां च तत्संबन्धे प्रत्यवायात् तस्मिन्नेवाहन्युत्तरं नाभा. १।३९ दापयेत् । सदुत्तरस्वरूपम् पेक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः || (१) पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् | असंदिग्धं सन्देहरहितम् । अनाकुलं पूर्वापराऽविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धप्रद प्रयोगेण, दुःश्लिष्टविभक्तिसमासाच्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यत् व्याख्येयार्थी न भवति तत्सदुत्तरम् । Xमिता.२।७ (२) सारं दृढम् । असंदिग्धं असंकीर्णम् ।+अप. २।७

  • व्यप्र. स्मृचवत् ।

x व्यक, विता. मितागतम् । + शेषं मितागतम् । (१) नासं. १ ३९; नास्मृ. ११४५ पारुण्या (वाग्दण्डा); अभा. १३ पारुष्या (बाग्दण्डा) अभि (अधि); व्यक. २८; स्मृच.४१; स्मृचि.३९; सवि. ९१; व्यसौ. २३ गोभू (भूगो) पारु... पु ( वाक्पारुष्यात्ययेषु ); व्यप्र. १०४; प्रका. २५; समु२०. (२) शुनी ४/६३६-६३७ दुत्त... दु: (निर्दुष्टं प्रतिवादिना); मिता. २१७; व्यमा. २९९ नारदबृहस्पती; अप. २१७; व्यक. २८ नारदप्रजापती; स्मृसा.८८ तद् (वमु); व्यचि.१७; व्यनि. अना (निरा) तदु (वमु ) ; स्मृचि. ३९; नृप्र. ६ : व्यत. २०६ तदु (वमु); व्यसौ २४; वीमि. २ । ७ पक्ष (पत्र); व्यप्र. ५५ नारदप्रजापती; व्यउ. ३७; व्यम. ७; विता. ६२; राकौ. ३९० क्रमेण याज्ञवल्क्यः; सेतु. १.०५ व्यतषत् ..