पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् पृथक् वचनमादरार्थम् । अत्ययो विनाशः । एषु विष येषु स्त्रीविषये च सग्रस्तदहरेव विवादयेयवहारं पश्येत् । उक्तृविषयादन्यत्र यद्युत्तरवादी सद्यो नोत्तरं दातुमिच्छति किन्तु कालान्तरे तदा तदिच्छातोऽन्योऽप्युत्तरस्य कालो भवति । अप. (५) अभिशापे उपपातकाभिशंसने । अत्यये विवाद- विषयवस्तुविनाशसंभवे । व्यक. २७ (६) गोत्वमुपलक्षणम् । यत्कालात्ययेन भोगादि- क्षतिः तत्परम् । इदं च सद्योग्रहणमुपलक्षणम् । यत्काला- तिपाते प्रतिकूलं तत्परम् । +व्यचि.१६ (७) अभिशापो महापातकादिः । Xव्यत. २०२ (८) विवादयेत् उत्तरदानादिनिर्णयोपयोगि सर्वे कारयेत् । इच्छया तत्वबुभुत्सया । अत्यये वादिप्रति- वादिनोरन्यतरस्य मरणे संभाव्यमाने, सति सप्तमी चेयम् । अन्यत्र च विषयतायामेव । वीमि. (९) साहसादिषूत्तरकालदानविलम्बेऽन्यतरस्य क्षति- रवश्यम्भाविनीति सद्य एवोत्तरलेखनम् । ऋणादिषु विलम्बेऽपि न क्षतिस्तथेति सोऽप्यनुमतः । स चैकाहादि- रूपेण प्रागुक्तवचनैर्विवेचितः । यत्र तु वाचनिकी व्यवस्था तत्रार्थ्यादीच्छयेति तात्पर्यम् ।

  • व्यप्र. १०४

नारदः उत्तरदानकाल: उत्तरस्वरूपं च यंदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना । द्यात्तत्पक्षसंबन्धं प्रतिवादी तदोत्तरम् ।। पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ।। (१) तथा धनी अर्थत्युक्तः । ऋणी प्रत्यर्थत्यभि + शेषं मितागतम् । x शेपं मितागतम् । सेतु व्यतवत् ।

  • वाक्यार्थो मितावत् ।

(१) अप.२।७ बन्धं(बद्धं); स्मृच. ४१; प्रका. २५. श्लोको- ऽयमत्रासङ्गतः, बृहस्पतिकात्यायनसंदर्भ तु संलगते । (२) नास्मृ. २१२ प्रत्य (धन्य); अभा. २०; व्यमा. २९९ वेश (बेद) नारदकात्यायनौ ; व्यक. २८ व्यमावत्, नारदकात्यायनौ; स्मृसा. ८९ व्यमावत; व्यचि. १७ उत्त; स्मृचि.३९ बन्धं (बद्धं); व्यसौ. २४ पक्ष (पक्षे ) वेश (वेद); सेतु. १०५ स्मृचिवत्, उत्त ध्य. का. २१ १६१ । हितः । तथा भाषायाः पूर्वपक्षसंज्ञा | तदुत्तरस्य प्रतिपक्ष संज्ञा । अर्थना लिखिते- 'पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तद- नन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत्' || उत्तरं दद्यादित्यर्थः । अभा. २० (२) वादिनोक्तस्य साध्यस्य प्रतीपमर्थयतीति प्रत्यर्थी, न तु साध्यान्तरस्य । अत एव प्रतिपक्षं निवेदयेदित्याह । अतो यदि साध्यान्तरमप्यस्ति तथाऽपि नेदानीं वाच्यम् । व्यमा. २९९ उत्तरदाने कालावधिविचारः । प्रतिज्ञा तु सव एव लेख्या प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव वा । अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ।। प्रत्यर्थी तु यत्किञ्चित्कालं प्रार्थयते तदा स लभेत । अर्थी तु कालं प्रार्थयन् अर्थित्यमेव जह्यादिति । तेन कालो न प्रार्थनीयः । तदाह-प्रत्यर्थीति । Xस्मृसा.८५ वो लेखनं वा स लभेद् द्व्यहं सप्ताहमेव वा । अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी || अत्र श्लोकेन पूर्वार्धन उत्तरवादिनः कार्यमुक्तम् । उत्तरार्धन पूर्ववादिनः । तद्यथा | अनन्तरीक्तः प्रत्यर्थी यद्युत्तरकालं प्रार्थयति, तत आगामिदिवस उच्यते । ततः श्वो लेखनं आगामिदिवसे लेखनं वा स लभेत् । अथवा त्र्यहं सप्ताहं वा उत्तरकालस्तस्य दातव्यः । अर्थी तृतीयपादे तूत्तरकालं न लभते । सो ध्रुवं जयं लभते । तत्पूर्ववादिलिखितार्थस्य क्रियाद्वारेण खरी- करणसहितमिति । J अभा. २० मैतिर्नोत्सहते यस्य विवादे वक्तुमिच्छतः । दातव्य एव कालः स्यादर्थिप्रत्यर्थिनोरपि || सद्यो वैकाहपञ्चही त्र्यहं वा गुरुलाघवात् । लभेन्मासं त्रिपक्षंं वा सप्ताहं वा ऋणादिषु || Xव्य स्मृसावत् । (१) व्यमा २९० सप्ता] (पचा) प्रार्थयन् कालं ( स्वार्थमं देहात् ); स्मृसा. ८५ अर्थ तु... कालं (अत्वेिऽयंस्य संबन्धात्); व्यचि. ११ पृ.; व्यत. २०२; चन्द्र. १०६ सप्ता (पञ्चा) तु . कालं (चार्थस्य संबन्धात् ); विव्य. ४. (२) नास्मृ. २१३; अभा. २० व्य (व्य); व्यसौ. २१. (३) स्मृच. ४२ ; सवि. ९ २ दात... दथि (तस्य काल: प्रदा- तव्यो चथिं); प्रका.२६; समु. २०. (४) vulg. काह (काई) हौ त्र्य (हं ब्य) न्मासं (तासौ ) ; स्मृच. ४२३) सवि. ९२ लभे