पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा एव न भवति । तत्तद्देशे तत्तत्काले च वृद्धिनैयत्याद्दे- शादिविशेषाऽनिगदे साक्षिणोऽपि निर्णयासंभवात् । तथा चैवंविधस्थले देशादिरपि निवेश्यः । न तु भाषा- मात्र एव अदृष्टार्थत्वापत्तेः । तदुक्तं स्मृतिसारे 'एत. द्यत्र देशाग्रुपन्यास एवोपयुक्तः, यथाऽमुकदेशे एतत्सं ख्याकं धनमनेन गृहीतं तेन तद्देशीयानां साक्षित्वं भवति न तु सर्वत्रेति द्रष्टव्यम्' | रत्नाकरेऽपि त्रयाणा- मुत्तरोत्तरानादेयत्वेऽतिशयेन हेतुत्वं कचिद्देशाद्यनादाने ऽपि निर्णयो द्रव्यसंख्यां विना बाहुल्येनानिर्णयः इयं गौर्मक्रीताऽनेनातिक्रम्य गृहीतेत्यादौ द्रव्यसंख्यां विना इपि भाषा साध्यप्रमाणं विना न कापीत्यर्थ: । चन्द्र. १०९ (४) क्रिया प्रमाणम् । मानः साध्यपरिमाणम् । यद्यपि पूर्वोक्तपक्षलक्षणरहितानां पक्षाभासत्वमर्थसिद्धं तथापि नारदादिभिः स्पष्टार्थ प्रपञ्चितम् । व्यप्र. ४८

अप्रसिद्धं निराबाधं निरर्थ निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥ ( १ ) अप्रसिद्धं मदीयं शशविपाणं गृहीत्वा न प्रयः च्छतीत्यादि । निराबाधं अस्मद्गुहदीपप्रकाशेनाथं स्वगृहे व्यवहरतीत्यादि । निरर्थ अभिधेयरहितं कचटतपगज इदवेत्यादि । निष्प्रयोजनं यथायं देवदत्तोऽस्मद्गृहसं निधौ सुस्वरमधीत इत्यादि । असाध्यं यथाऽहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत् नासंभवादसा ध्यम् । अल्पकालत्वान्न साक्षिसंभवो, लिखितं दुरतोऽ ल्पत्वान्न दिव्यमिति । विरुद्धं यथाऽहं मूकेन शप्त इति । पुरराष्ट्रादिविरुद्धं वा । Xमिता. २१६

  • अत्रत्यं स्मृच., व्यप्र. व्याख्यानं बृहस्पती न केनचि-

दित्यादिश्लोके (पृ.. १४९-१५०) द्रष्टव्यम्। X पमा., स्मृसा., चन्द्र, व्यम, विता. मितागतम् । (१) शुनी. ४।६२७ पक्षं राजा ( पक्षाभासं); विश्व.२६ निराचाधं (सदोषं च); मिता. २१६ पक्षं राजा (पक्षाभासं); अप. २१६ मितावत् ; स्मृच. ३७; पमा.६१ मितावत्, स्मृत्यन्तरम् ; स्मृसा.८६ नारद: ; व्याने विव (विस) शेप मितावत् ; नृप्र. ५-६ मितावत् ; सवि.८८ ( = ) भिंतावत् ; व्यसौ. १५ अप्र (सुप्र) द्धं वा (द्धं च ) ; व्यप्र. ४९ मितावत्; व्यउ. ३५ ( = ) मितावत् ; व्यम. ७ मितावत्, स्मृत्यन्तरम्; विता. ५८ मितावत्, स्मृत्यन्तरम्; प्रका. २२; समु. १७. १५५ (२) निराबाधो निरुपद्रवः । असाध्योऽशक्यसाधनः । +अप. २।६ (३) विज्ञानयोगिना लोकप्रसिद्धिमपेश्य हेत्वाभासा विवृताः । चन्द्रिकाकारेण तु वचनानुरोधेन व्याख्यात मितीयान् भेदः । +सवि.८८-८९ प्रतिज्ञादोपा: आगम: परिभोगच व्युच्छित्तिः प्रार्थना तथा । एतच्चतुष्टयं प्राहुर्भपादोपास्त्वकारणाः || आगमो धनागमननिमित्तं प्रतिग्रहादि | परिभोगो यथेष्टविनियोगानिवृत्ति: । व्युच्छित्तिः देशविप्लवादिना भोगविच्छित्तिः । प्रार्थना युक्तिभिर्भागागमकीर्तनम् | एतदागमादिचतुष्टयं भाषागुणा इति प्राहुः । ये पुनरा गमादयोऽकारणाः विना विवेशकारणं भाषायां निवि- प्रास्ते भापादोपा इति प्राहुरित्यर्थः । स्मृच.३९ पितामहः भाषादोष: परस्परविरुद्धानि यः पानि निवेशयेत् । विरुद्धपद संकीर्णा भाषा तस्य न सिध्यति ।। आवेदनविधिः क्षमाकारणमादौ तु सोपपत्ति वदन नरः | आवेदयेद्विवादार्थी सत्यं जल्पविवर्जितम् ।। प्रजापतिः प्रतिज्ञालेखनविधि: प्रत्यर्थिनोऽग्रतः स्थित्वा वादी पक्षं प्रकल्पयेत् ।। "निरवद्यं सप्रतिज्ञं प्रमाणागमसंयुतम् । अल्पाक्षरं प्रभूतार्थ निःसंदिग्धं निराकुलम् । द्रव्यसंख्योदयं चेलां क्षमालिङ्गं च लेखयेत ।। प्रतिशालेखपूर्वमावेदनविधिः आवेदयेद्विवादार्थी परेणान्यायपीडितः । कमाकारकमादौ तु सोपपत्तिं वदन्नरः ।। + शेषं मितागतम् । (१) स्मृच. ३९; प्रका. २४ व्युच्छित्ति: ( व्युत्थितिः) हारीतः; समु. १९. ( २ ) स्मृच. ३९; व्यप्र. ५१ (=); व्यउ. ३६ (=) उत्त.; प्रका. २४ तस्य (तत्र ); समु. १८. (३) समु. १७. (४) व्यनि. (५) व्यनि.; समु. १७ तृतीयाधं नास्ति. (६) व्यनि;