पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ विवार्जेतो निषिद्धो नास्मद्राष्ट्रे रूपकैर्व्यवहर्तव्यमित्यादि । ऋणादीनां व्यवहारपदानामनेकेषां यत्र पक्षे संकरः सोऽनेकपदसंकीर्णः, यथा –– मदीयं सुवर्णमनेन गृहीत- मेतद्धस्ते मया द्रम्मसहस्रं निक्षिप्तम् । अस्वामिना अनेन गौर्विक्रीता भासलवान् दण्डेन च ताडितवान् इति । यत्कार्यमेकमृणादानादिकं बहूनामर्थानां प्रतिज्ञया विना न सिध्यति तद्ग्राह्यं तेन संकीर्णविषयत्वाभावादु- पादेयमेव | यथा वाराणस्यामनेन मदीयं सुवर्णशतमृण- रूपेण गृहीतम् । पुनर्वर्पान्तरे वस्त्राण्येतावन्ति गृहीतानि । अतोऽपि कालान्तरे स्थानान्तरेषु अजा गावो धान्यं च गृहीतमिति । अथवाऽयमर्थः ऋणादाननिक्षेपास्वामि- विक्रयादिव्यवहारविपया अनेकाः प्रतिज्ञा एकस्मिन्धन प्राप्तिरूपे कार्ये भवन्ति । तदपि कार्ये कामं राजोपा- ददीत | यदि प्रतिज्ञासु प्रत्येकं भेदेन प्रमाणोपन्यासं करोति । + अप. २६ (४) पुरराष्ट्राचारविरुद्धो राजत्यक्तशुल्कशालादि- विषयः सर्वथा न सिध्यति । यत्पुनस्तेनोक्तम्-बहुप्रतिज्ञ मिति । तदनेकपदसंकीर्णस्य कालभेदेनोपादेयत्वप्रति •पादनार्थम् । अथवा ऋणादानाद्येकपदान्तर्गतानेक जाती हिरण्यवस्त्रपशुधान्यादीनामेक जातीयानां वा संख्यापरिमाणदेशकालवृद्धयादिभेदेन गृहीतानां यथा- वृत्तकथनार्थ भेदेन प्रतिज्ञाय पुनस्तत्सर्वे प्रतिदेयमित्येक कार्ययोपसंहृतं ग्राह्यमित्येवं प्रतिपादनार्थम् । अतो न प्राचीनवचनेन विरोधः ।

  • स्मृच.३९

यानां व्यवहारकाण्डम् (५) मिता. टीका - अप्रसिद्धादीनां पक्षाणां यथा पक्षाभासत्वं तथा अनेकपदसंकीर्ण: पूर्वपक्षो न सिध्यती त्यत्रापि प्रातीतिकार्थानुसारेणेहशस्यापि पक्षस्य पक्षा मासत्वमेवेति प्रतीयते तन्निराकर्तुमुपपादयते । यच्चनेक पदेति । अनेकपदैः संकीर्णो यः पूर्वपक्षः प्रतिज्ञा सा न सिध्यति । आभासेति प्रातीतिकार्थः । तत्र पदशब्द: पद्यते ज्ञायते इति किं वस्तुपरः ? उत ऋणादानादिरूप व्यवहारविषयपरो वेति विकल्प्य न तावदाद्ये पक्षे पक्षा भासत्यमित्याह । तत्र यद्यनेकेति । अस्तु द्वितीय इत्या- शङ्क्य परिहरति । ऋणादानादीति । अधुना अनेकपद- संकीर्ण इत्यस्य योऽभिप्रेतोऽर्थः तमर्थमाह । किन्तु क्रिया- + पमा अपगतम् । '* शेषं मितागतम् । भेदादिति । तमेवार्थमुपसंहारव्याजेन द्रढयति। तस्मादने केति । तस्यार्थः तस्य वचनस्यार्थः। सुत्रो. २१६ (६) सुनिश्चितमेकेन साधनेन साधयितुं योग्यतया निश्चितमित्यर्थः । अनादेयपक्षः +व्यनि. न्यायं मे नेच्छते कर्तुमन्यायं वा करोति च । न लेखयति यस्त्वेवं तस्य पक्षो न सिध्यति ।। (१) तत्वाभियोगोऽपि द्विविधः । प्रतिषेधात्मको विध्यात्मकश्चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायमपहरतीति वा । उक्तं च कात्यायनेन – न्याय्यमिति ।

  • मिता. २१५

(२) न्यायं त्रमित्यनेन ममैतावद्धनमादाय न ददातीत्यादिप्रतिषेधमुखतोपलक्षिता | अन्यायं वेत्यनेन ममेदमपहरतीत्यादि विधिमुखता प्रदर्शिता । व्यप्र. ५२ देशकालविहीनच द्रव्यसंख्याविवर्जितः । क्रियाप्रमाणहीनश्च पक्षो नादेय इष्यते ।। (१) देशकालादिभिरेव यत्र निर्णयस्तत्र तदनुप- न्यासात् पक्षाभासत्वं, न तु तेषामनुपयुक्तत्वेऽप्यदृष्टार्थ त्वापत्तेः । (२) क्रियाप्रमाणं साध्यपरिमाणम् । Xव्यमा. २९७ स्मृच.३९ (३) अत्र देशकालाऽनिवेशेन लभ्येयत्तापरिच्छेद + शेपं मितागतन् । * स्मृच., व्यनि., वीमि., विता. मितागतम् । X व्यन्त्रि., सवि. व्यमावत् । (१) विश्व. २२६; मिता. २१५ न्यायं (न्याय्यं) मे (स्वं) च (य:) पू.; व्यक. २१ मे (वा) च ( यः) बृहस्पतिकात्या थनौ; स्मृच. ३९ मे (वा) तिच (त्ययम्); व्यनि. स्त्वेवं (स्मै तं) शेपं स्मृचवत् ; वीमि. २१५ मितावत्, पृ.; व्यप्र. ५२ मे ने (स्वं य) ति च (त्ययम् ) ; व्यउ. ३६ यं मे (य्यत्वं ) ति च (त्ययम्); विता. ३२ यं वा (य्यं वा), शेपं मिता- वत् ; प्रका. २४ यं मे (य्यं वा ) यं वा (य्यं वा) ति च (त्ययम् ) ; समु. १९ रमृचवत्. (२) व्यमा २९७ क्रिया (साध्य) नादे ( न दे); अप. २१६ क्रिया (साध्य); व्यक. २५ अपवत् ; स्मृच.३ ७१ पमा. ६१ अपवत् ; स्मृसा. ८७ उत्तराधे (साध्यहेतुविविन्नश्च पक्षो नादेय उच्यते); व्यांचे.१४-१५ अपवत्; स्मृचि.३८ अप- वत् ; सवि.८७; चन्द्र. १०८ (= ) अपवत्; व्यसौ. २१ अपवत् ; व्यप्र.४८ प्रमाण (मानवि); विता. ५८ (=) कालवि (काला दि) क्रिया (साध्य); प्रका. २२; समु. १७.